Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 350 सटोकाद्वैतदीपिकायाम् न तु भेदाग्रहसाध्या गौरवात् / ज्ञानं च स्वविषये प्रवर्तकमित्युक्तम् / ततो रजत. प्रकाशः शुक्तिविषयः शुक्तौ प्रवर्तकत्वात् सम्मतवदिति शुक्तिरजतसंसर्गबुद्धिसिद्धिः / ननु भेदाग्रहात् विशिष्टज्ञानस्य लाघवात् कारणत्वमिति-रजतज्ञानस्य शुक्तिविषयत्वमिति / भेदाग्रहस्य प्रतिवन्धकाभावतया प्रवृत्ति प्रत्यन्यथासिद्धत्वात इष्टज्ञानस्यैव प्रवर्तकत्वात् / न तु तद्विशिष्टज्ञानस्य, गौरवात् / न च जनक ज्ञानसमानकालीनस्य भेदग्रहस्याप्रतिबंधकत्वान्न भेदाग्रहः प्रतिबंधकाभाव इति वाच्यम् / भेदग्रहस्य प्रतिवद्धप्रवृत्तिविषयाभावविषयतया वाधवज्जनकाविरोधित्वेऽपि प्रतिबंधकत्वात् / सत्यप्रवृत्तौ विशिष्टज्ञानमपि विशेषकारणमिति विपरीतसमूहालंबनान्न युगपत्प्रवृत्तिनिवृत्त्यापातः / भ्रमे नैयायिकपक्षनिरास: तच्च शुक्तिसंसृष्टरजतं मिथ्येव / अत्र केचित् शुक्तौ प्रतीयमान रजतं देशान्तरे सत् अत्र बाधात् असतो भावस्य प्रवर्तकत्वे गौरवादित्यर्थः / कथमेतावता भ्रांतिसिद्धिरित्यत आह-ज्ञानं चेति / ज्ञानस्य' स्वविषय एव प्रवर्तकत्वाभावे पुरस्थितरजतज्ञानात् पृष्ठदेशस्थरजतेऽपि प्रवृत्तिः स्यादित्यादि शाब्दापरोक्ष उक्तम् / ततश्च रजतज्ञानस्य पुरोवर्तिवस्तुविषयत्वस्यावश्यकत्वाभ्रान्तिसिद्धिरित्यर्थः / एतेनेष्टज्ञानमेव प्रवर्तक भेदाग्रहस्तु प्रवृत्ती प्रतिवन्धकाभावतयैवोपयुज्यत इति वक्ष्यमाणमतमपि निरस्तमिति द्रष्टव्यम्। __ अत्र मणिकारकृतमख्यातिनिराकरणं निरोकरोति-नन्विति / अख्यातिमतेऽपीष्टज्ञानमेव प्रवर्तकं भेदाग्रहस्तु प्रतिवन्धकाभावतयाऽन्यथासिद्धत्वान्न प्रवृत्ती हेतुरिति तन्मत एव लाघवमित्याह-भेदाग्रहत्येति / भेदाग्रहस्य कारणत्वेऽपि तस्य पृथक्कारणत्वेन ज्ञानकारणताग्राहकमानाविषयत्वान्नोक्तदोष इत्यपि द्रष्टव्यम्। ननु भेदग्रहस्य प्रतिबन्धकत्वे हि तदभावः कारणं स्यात्, तच्चायुक्तं इष्टग्रह विना तद्भेदग्रहासंभवेन तस्य प्रवर्तकज्ञानसहचारित्वादिति नेत्याह-न चेति / भेदग्रहस्य प्रवर्तकाविरोधित्वेऽपि प्रवृत्तिविरोधितया प्रतिवन्धकत्वं सदृष्टन्तमाहभेदग्रहस्येति / यथा वाधज्ञानं परामर्शाविरुद्धमपि ग्राह्याभावविषयतयाऽनुमिति प्रतिवध्नाति तथा रजतभेदग्रहोऽपि प्रवृत्तिविषयरजततादात्म्याभावविषयतया प्रवृत्ति प्रतिवघ्नातीति तदभावोऽन्यथासिद्ध इत्यर्थः / / ननु भेदाग्रहे सतीष्टज्ञानमात्र प्रवर्तकं अनिष्टज्ञानमात्रं निवर्तकं चेदिमे रङ्गरजते इति विपरीतसमूहालम्बनारंगे रजतभेदाग्रहात्प्रवृत्तिवद्रंगभेदाग्रहान्निवृत्तिरपि स्यादेव रजते रंगभेदाग्रहान्निवृत्तिवद् रजतभेदाग्रहात् प्रवृत्तिरपि स्यात् रंगस्य रजतस्य च

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486