Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटोकाद्वैतदीपिकायाम रजतज्ञानविषय इति चेत् न, रजताकारज्ञानांशस्य तदविषयत्वात् / तदाहुः-न हन्याकारज्ञानमन्यालंबनमिति तथापि ज्ञानमेकमिति चेत् तहि रजतारजतगोचरसमूहालम्बनाद्रजतार्थ्यरजते प्रवर्तेत। तस्याप्येकज्ञानत्वात् / भेदग्रहः प्रतिवन्धकश्चेत तहि तदभावेनेवालं किं भ्रान्त्या। अत एव ज्ञानं यद्विशेष्यकं तत्रैव प्रवर्तकमिति निरस्तं लाघवेन ज्ञानस्य स्वविषय एवं प्रवृत्तिजनकत्वाच्च / तस्मात्कारणाभावात् पुरोदेशे प्रवृत्त्यनुपपत्तेश्च नान्यथाख्यातिः / एवं शुक्तिरजतादिवैशिष्टयस्यासतः प्रत्यक्षत्वायोगाच्च नान्यथा ख्यातिः। न हि शुक्तौ रजताभाववत्यां तत्तादात्म्यं सद्भवति / तथा सति वाधायोगाच्च / न च रजततादात्म्यं रजतत्वसमवायो वा यौ रजते वर्तेते तावेवात्रापि प्रतीयेते इति नासत्ख्यातिरिति वाच्यम्। शुक्तिर्मिकरजतरजतत्वप्रतियोगिकयोस्तयोः क्वचिदप्यसत्त्वात्। अभेदानुभवो हि स्वप्रकारीभूतधर्मद्वयाश्रयाभेदं विषयीकरोति धमौं चात्रेदंत्वरजतत्वे तदाश्रयौ च शुक्तिरजते। तदुभयप्रतियोगिकाभेदश्च भ्रमविषयो न क्वचिदस्ति / एवं शुक्तिरजतत्वसमवायो विशिष्टज्ञानविषयो न क्वचिदस्ति सत्वे वा प्रकृत एव स स्यादिति न भ्रमः। प्रकारान्तरेणान्यथाख्यातिसमर्थनम् यत्त्विदंत्वविशिष्टमिनिरूपितो रजताभेदो रजतत्वसमवायो वा भ्रम रजतेति / रजतज्ञानस्य पुरोवर्तिविषयेदमाकारज्ञानाभिन्नत्वात् ततः पुरोवर्तिनि प्रवृत्तिरिति शंकते-तथापीति / अतिप्रसङ्गेन दूषयति-तीति / रजतारजतसमूहालम्बने रजतादरजते भेदग्रहान्नारजते ततः प्रवृत्तिरित्याशंक्य तर्हि भेदाग्रहस्य प्रवृत्ताववश्यापेक्षितत्वात् तत एव तदुपपत्ती भ्रान्तिर्न कल्पनीयेत्याहमेदग्रह इत्यादिना / उक्तातिप्रसङ्गादेव ज्ञानं स्वविशेष्ये प्रवर्तयतीत्येतदप्ययुक्तमित्याहअत एवेति / दोषान्तरमाह-लाघवनेति / प्रवर्तकज्ञानकारणाभावाच्च विषयस्य पुरोवतित्वाभावात् तत्र प्रवृत्त्यनुपपत्तेश्चान्यथाख्यातिरयुक्तेत्याह-तस्मादिति / किञ्च परमते शुक्तिरजततादात्म्यस्यासत्वादसतः प्रत्यक्षत्वायोगान्नान्यथाख्यातिरित्याह-एव मति / शुक्तावाराप्यमाणस्य रजततादात्म्यस्य रजतत्वसमवायस्य वा परम चिरजतेऽसत्त्वात्परमत नासतः प्रत्यक्षतेत्याशक्य तथापि पुरोतिर्मिकस्येतरस्यासत्त्वात्तद्विषयभ्रमस्यासाद्वषयत्वमावश्यकमिात दूषयात - न चेत्यादिना / शुक्तिधर्मिकस्य रजततादात्म्यस्य रजतत्वसमवायस्य चासत्वनुपपादयति-अभेदानुभवो हीत्यादिना। नन्विदंत्वविशिष्टमिकं रजततादात्म्यादिकं भ्रमविषयः वास्तवरजतमपीदंत्वविशिष्टमेवेति तमिकरजततादात्म्यादेस्तत्र सत्वात् भ्रमो नासद्विषयक इति चोद्यम

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486