Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 327 करोतीति प्रयोगात् / यत्त्वत्र रूपान्तरवाचकं पदे न श्रूयत इति तन्न, ततो व सदजायतेति श्रवणात् / तस्यैव भेदनिराकरणायेयं श्रुतिरित्युक्तम् / यत्तु 'संभवामि युगे युगे” इत्यादिवदियं श्रुतिरुपपन्नेति तन्न, 'संभवामि' इत्यस्य स्वेच्छया शरीरपरिग्रहमात्रार्थत्वात् / अत्र च स्वयमात्मानमकुरुतेति, स्वस्यैव सदात्मना स्रष्टव्यत्वश्रवणात् / . न च संभवामीत्यस्यापि विभूत्यात्मना स्वसृष्टिरर्थः। विभूतेस्तदन्यत्वानन्यत्वाभ्यां तदात्मना सृष्टयनुपपत्तेः / एवं तदैक्षत बहुस्यामित्येतदप्युक्ताभिप्रायम् / तत्तेजोऽसृजतेत्यादेः सिद्धान्ताभिप्रायः ___ यत्तु तेजआदिरूपेण बहुभावो वाच्यः तेजःप्रभृति चात्र चेतनं ऐक्षत असृजतेति श्रवणात् चेतनान् प्रति न ब्रह्मोपादानमिति तव मतमिति / तन्न / अत्र हि योग्यतावशात प्रथमतेजः पदेन भौतिक तेजो गृह्यते तेजः सृष्टयनन्तरं तदवच्छिन्नमुत्तरकार्यस्योपादानं निमित्तं चेति तेजोऽवच्छिन्नं ब्रह्म द्वितीयतेजः पदेन गृह्यते यथा आत्मनः आकाशः संभूत इत्यत्र प्रथमाकाशादिपदं कार्यपरं द्वितीयं ब्रह्मपरम् / एवं तदपो सृजतेत्यादावपि / ब्रह्मण उपादानत्वे प्रमाणान्तराणि प्रपञ्चाकारेणाकरोदिति कथं तत्र प्रपञ्चवाचकपदाभावादिति परोक्तमनूद्य निराकरोतियत्त्वित्यादिना / ततो वै सदजायतेत्यनेनैव सृष्टेः संगृहीतत्वात् तदात्मानमिति व्यर्थमित्याशंक्याह--तस्यैवेति / तदात्मानमित्यस्य परोक्तमर्थमनूद्य दूषयति--यत्त्वित्यादिना सदात्मनेति / पूर्वोक्तभूतभौतिकसृष्टिसंग्राहकत्वादस्य' मन्त्रस्यावतारपरत्वायोगादिति भावः / 'संभवामि युगे युगे” इत्यत्रापि ईश्वरस्य विभूत्यात्मना सृष्टिरर्थः। ततश्च तदात्मानमित्यनेन न वैषम्यमित्यत आह-न चेति / विभूतेरीश्वरादन्यत्वे तस्य तदात्मना सृष्टिरयुक्ता / अनन्यत्वे च विभूतेरपि साऽनुपपन्नेत्यर्थः। एतेन तदात्मानं सृजाम्यहमित्येतदपि व्याख्यातं सोऽकामयतेत्यनेन तुल्यार्थत्वात् 'तदक्षते' ति छन्दोगवतिरपि ब्रह्मोपादानत्वपरेत्याह-एव मिति / ___अत्र परोक्तमनूद्य निराकरोति-यत्त्वित्यादिना। योग्यतावशादिति। द्वितीयान्ततेज:पदार्थस्य सृज्यत्वश्रवणात्तद्भौतिकतेजः प्रथमान्ततेजः पदार्थस्य बहुभवनोचितत्वाभिधा. नात्तेजोऽवच्छिन्नं ब्रह्मवेत्यर्थः / ब्रह्मपरमिति / “यतो वा इमानि भूतानि जायन्ते" इति भूतमात्रस्य ब्रह्मजत्वाभिधानादाकाशाद्वायुरित्यादिपञ्चम्यन्ताकाशादिपदं तत्तदवच्छिन्नं ब्रह्मपरमिति भावः। तदपोऽसृजत ता आप ऐक्षन्ते' त्यत्रापि प्रथमोऽपशब्दो भूतपरः / द्वितीयस्तु ब्रह्मपर इत्याह-एवमिति / 42

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486