________________
चतुर्थ अध्ययन - प्रतिक्रमण]
73)
केइ साहू रयहरण-गुच्छपडिग्गहधारा, पंच महव्वयधारा, अट्ठारस सहस्स सीलंग रथधारा, अक्खय-आयार-चरित्ता, ते सव्वे सिरसा
मणसा मत्थएण वंदामि। संस्कृत छाया- नमश्चतुर्विंशतये तीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः । इदमेव नैर्ग्रन्थं प्रवचनं
सत्यमनुत्तरं कैवलिकं प्रतिपूर्णं नैयायिकं संशुद्धं शल्यकर्त्तनं सिद्धिमार्गो मुक्तिमार्गो निर्याणमार्गो निर्वाणमार्गोऽवितथमविसन्धि सर्वदुःखप्रहीणमार्गः । अत्र स्थिता जीवा: सिध्यन्ति बुध्यन्ते मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति । तं धर्मं श्रद्दधे प्रतिपद्ये रोचयामि स्पृशामि पालयामि अनुपालयामि । तं धर्मं श्रद्दधानः प्रतिपद्यमानो रोचयन् स्पृशन् पालयन्ननुपालयन् तस्य धर्मस्य केवलिप्रज्ञप्तस्याऽभ्युत्थितोऽस्म्याराधनायां विरतोऽस्मि विराधनायाम् । असंयमं परिजानामि संयममुपसंपद्ये, अब्रह्म परिजानामि ब्रह्मोपसम्पद्ये, अकल्पं परिजानामि कल्पमुपसम्पद्ये, अज्ञानं परिजानामि ज्ञानमुपसम्पद्ये, अक्रियां परिजानामि क्रियामुपसम्पद्ये, मिथ्यात्वं परिजानामि सम्यक्त्वमुपसम्पद्ये, अबोधिं परिजानामि बोधिमुपसम्पद्ये, अमार्ग परिजानामि मार्गमुपसम्पद्ये, यत्स्मरामि यच्च न स्मरामि, यत्प्रतिक्रामामि यच्च न प्रतिक्रामामि, तस्य सर्वस्य दैवसिकस्यातिचारस्य प्रतिक्रामामि । श्रमणोऽहं संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा अनिदानो दृष्टिसम्पन्नो मायामृषाविवर्जकः, अर्द्धतृतीयेषु द्वीपसमुद्रेषु पञ्चदशकर्मभूमिषु ये केऽपि साधवो रजोहरणगोच्छकप्रतिग्रहधारा: पञ्चमहाव्रतधारा अष्टादशसहस्त्रशीलाङ्गधारा अक्षताऽऽचार
चारित्रास्तान् सर्वान् शिरसा मनसा मस्तकेन वन्दे। अन्वयार्थ-नमो चउवीसाए = नमस्कार हो चौबीसों, तित्थयराणं = तीर्थङ्करों को (मेरा), उसभाइमहावीर = ऋषभ देव से लेकर महावीर भगवान, पज्जवसाणाणं = पर्यन्त को, इणमेव निग्गंथं = यह ही निर्ग्रन्थ सम्बन्धी, पावयणं सच्चं = प्रवचन सत्य, अणुत्तरं, केवलियं = सर्वश्रेष्ठ, केवलि प्ररूपित, पडिपुण्णं, नेयाउयं = प्रतिपूर्ण, न्याय युक्त, संसुद्धं = पूर्ण शुद्ध है, सल्लगत्तणं = माया, निदान और मिथ्या दर्शन रूप शल्य का कर्त्तन यानी छेदन करने वाला है, सिद्धिमग्गं = सिद्धि का मार्ग है, मुत्तिमग्गं = मुक्ति (कर्म बन्धन से छूटने का) मार्ग हैं, निज्जाणमग्गं = संसार से निकलने का मार्ग हैं, निव्वाणमग्गं = पूर्ण शान्ति का मार्ग है, अवितहमविसंदिद्धं = असत्य रहित, सन्देह रहित (पूर्वापर विरोध रहित), सव्व दुक्खप्पहीणमग्गं = सब दुःखों का नाश करने वाले मार्ग, इत्थं ठिया जीवा सिझंति = इसमें स्थित जीव सिद्ध होते हैं, (जन्मांकुर रहित), बुझंति = बुद्ध होते हैं (केवल ज्ञानी), मुच्चंति = मुक्त होते हैं, (अघाती कर्मों से रहित), परिनिव्वायंति = परिनिर्वाण (पूर्ण शान्ति) को प्राप्त होते हैं, सव्वदुक्खाण = सब दु:खों