Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
Catalog link: https://jainqq.org/explore/004325/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE HARIVAMSA AURO CAR EDEK MAHABHARATA TEXT 2 CONSTITUTED IN ITS CRITICAL EDITION VOLURE V B. O. R. INSTITUTE POONA Page #2 -------------------------------------------------------------------------- ________________ THE HARIVANSA THE KHILA OR SUPPLEMENT TO THE MAHABHARATA Text as constituted in its Critical Edition THE MAHABHARATA Text' as constituted in its Critical Edition VOLUME V विधीतमा RET ETTER G OM Bano PUBLISHED BY THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE POONA 1976 - Page #3 -------------------------------------------------------------------------- ________________ All rights reserved Printed by Dr. R. N. Dandekar, at the Bhandarkar Institute Press, Poona 4 and Published by Dr. R. N. Dandekar, Hon. Secretary, Bhandarkar Oriental Research Institute, Poona 411 004 ( India ). Page #4 -------------------------------------------------------------------------- ________________ चिकित्सितपाठात्मक हरिवंशः महाभारत-खिलपर्व चिकित्सितपाठात्मिकायां महाभारतसंहितायां पञ्चमः खण्डः श्री तमल जतिना भाण्डारकरप्राच्यविद्यासंशोधनमन्दिरेण प्रकाशितः पुण्यपत्तनम् शकाब्दाः 1898 Page #5 -------------------------------------------------------------------------- _ Page #6 -------------------------------------------------------------------------- ________________ अनुक्रमणिका हरिवंशः अध्यायाः 1-118 pp. 1-224 1-91 3-4 4-6 6-10 10-15 15-17 17-19 19-23 23-24 24-25 25 1 हरिवंशपर्व 1-45 मादिसर्गः 1 . दक्षसृष्टिः 2 मरुदुत्पत्तिः 3 पृथूपाख्यानम् 4-6 मन्वन्तराणि 7. वैवस्वतोत्पत्तिः 8 इक्ष्वाकुवंशः 9 त्रिशङ्खचरितम् 10 सगरचरितम् 10 सगरवंशः 10 इक्ष्वाकुवंशः 10 पितृकल्पः 11-19 सोमोत्पत्तिः 20 आयुवंशः 21 ययातिचरितम् 22 पूरुवंशः 23 ययातिवंशः. 23 क्रोष्टुवंशः 24 वृष्णिवंशः 24 वसुदेववंशः 25 ज्यामघवंशः 26 कुकुरवंशः 27 स्यमन्तकोपाख्यानम् 28-29 विष्णुप्रादुर्भावाः 30-31 प्रादुर्भावसंग्रहः 31 विष्णुप्रतिज्ञा 32 दैत्यसेनावर्णनम् 33 देवसेनावर्णनम् 34 विष्णोः संनहनम् 34 और्वाग्निसंभवः 35 दैत्यसेनापराजयः 36 कालनेमिप्रादुर्भावः 36 कालनेमिपराक्रमः 37 25-26 26-39 39-41 41-42 42-44 44-45 45-50 50 51 51-52 52-53 53-54 54-57 57-59 60-65 65-66 66-67 67-68 68-69 69-72 72-73 73-74 74-76 Page #7 -------------------------------------------------------------------------- ________________ 76-78 78-79 80-81 81 कालनेमिवधः 38 ब्रह्मलोकवर्णनम् 39 नारायणाश्रमवर्णनम् 40 विष्णोः प्रबोधनम् 40 भूमिभारावतरणम् 41 धरणीवाक्यम् 42 अंशावतरणम् 43 नारदवाक्यम् 44 विष्णुवाक्यम् 45 ब्रह्मवाक्यम् 45 81-82 83-84 84-87 87-90. 90 90-91 2 विष्णुपर्व अध्यायाः 46-113 92-215 92-93 93 93 93-95 नारदवाक्यम् 46 कंससंकेतः 47 षगर्भवृत्तम् 47 विष्णुवाक्यम् 47 कृष्णजन्म 48 गोव्रजगमनम् 48 निद्रावाक्यम् 48 देवकीकंससंवादः 48 गोव्रजगमनम् 49 शकटभङ्गः 50 पूतनावधः 50 यमलार्जुनभङ्गः 51 वृकदर्शनम् 52 वृन्दावनप्रवेशः 53 प्रावृड्वर्णनम् 54 कृष्णस्य वृन्दावनविहारः 55 भाण्डीरवर्णनम् 55 यमुनावर्णनम् 55 कालियदमनम् 56 धेनुकवधः 57 प्रलम्बवधः 58 गिरियज्ञप्रवर्तनम् 59-60 गोबर्धनधारणम् 61 गोविन्दाभिषेकः 62 कृष्णगोपीक्रीडा 63 अरिष्टवधः 64 95 96 96 96-98 98. 98-99 99-100 100-101 101-102 103-104 104 105 105-106 106-108 108-109 109-111 111-114 114-116 116-120 120-121 121-122 Page #8 -------------------------------------------------------------------------- ________________ 122-125 125-127 127-129 129-130 131-132 132 कंसवाक्यम् 65 अन्धकवाक्यम् 66 केशिवधः 67 अक्रूरागमनम् 68 मथुराप्रस्थानम् 69 अक्रूराश्चर्यदर्शनम् 70 नागलोकदर्शनम् 70 मथुराप्रवेशः 71 कंसधनुर्भङ्गः 71 कंसजन्मवृत्तम् 72-73 कुवलयापीडवधः 74 चाणूरवधः 75 कंसवधः 76 कंसस्त्रीविलापः 77 कंसमातृविलापः 77 उग्रसेनाभिषेकः 78. रामकृष्णयोर्विद्याध्ययनम् 79 गुरुपुत्रानयनम् 79 जरासंधागमनम् 80 जरासंधपराजयः 81-82 रामस्य गोकुलगमनम् 83 रामस्य यमुनाकर्षणम् 83 द्वारवतीप्रयाणसंकल्पः 84 कालयवनवधः 85 द्वारवतीनिवेशः 86 रुक्मिणीहरणम् 87 रुक्मिपराजयः 88 रुक्मिवधः 89 बलदेवमाहात्म्यम् 90 नरकवधः 91 पारिजातहरणम् 92 द्वारकानिवेशः 93 द्वारकाप्रवेशः 94 सभाप्रवेशः 95 वृष्णिसमागमः 96 नारदागमनम् 96 कृष्णपराक्रमवर्णनम् 96-97 कृष्णस्य वंशः 98 132-133 133-134 134-135 135-137 137-138 139-140 140-142 142-143 143-144 144-145 145-146 146-147 147 148-152 152-153 163-154 154-155 155-158 158-161 161-164 164-165 165-167 167-168 168-170 170-173 173-175 175-176 176-177 177-178 178 178-181 181-182 Page #9 -------------------------------------------------------------------------- ________________ 182-184 184-187 187-191 191-194 194-197 . 197 197-199 199-200 200 शम्बरवधः 99 धन्याश्चर्यस्तवः 100 वासुदेवमाहात्म्यम् 101-105 शंकरण बाणवरप्रदानम् 106 उषास्वमः 107 अनिरुद्धानयनम् 108 बाणसैन्ययुद्धम् 108 बाणानिरुद्धयुद्धम् 108 अनिरुद्धशरबन्धः 108 अनिरुद्धमार्गणम् 109 अनिरुद्धवार्ता 109 बाणयुद्धे कृष्णप्रयाणम् 109 कृष्ण-बाणयुद्धम् 110 कृष्ण-ज्वरयुद्धम् 110-111 ज्वरस्य वरलाभः 111 कृष्ण-बाणयुद्धम् 112 कृष्ण-इरयुद्धम् 112 कृष्ण-बाणयुद्धम् 112 कोटवीदर्शनम् 112 बाणबाहुच्छेदनम् 112 महेश्वरेण बाणवरप्रदानम् 112 द्वारकाप्रत्यागमनम् 113 कृष्णवरुणयुद्धम् 113 . वरुणकृता कृष्णस्तुतिः 113 द्वारकाप्रवेशः 113 200-202 202-203 203 203-206 206 206.. 207 207-208 208-210 210 210 211 212 212 212-213 213-215 3 भविष्यपर्व अध्यायाः 114-118 216-224 जनमेजयवंशः 114 जनमेजयप्रश्नः 115 व्यासस्य उत्तरम् 115 युगान्तलक्षणम् 116 कलियुगलक्षणम् 117 जनमेजयाश्वमेधः 118 इन्द्रस्य कापव्यम् 118 हरिवंशमाहात्म्यम् 118 216 217-218 218 218-219 219-221 '221-222 222-223 223-224 Page #10 -------------------------------------------------------------------------- ________________ हरिवंशः Page #11 -------------------------------------------------------------------------- _ Page #12 -------------------------------------------------------------------------- ________________ हरिवंशः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् / देवी सरस्वतीं चैव ततो जयमुदीरयेत् // शौनक उवाच / सौते सुमहदाख्यानं भवता परिकीर्तितम् / भारतानां च सर्वेषां पार्थिवानां तथैव च // 1 देवानां दानवानां च गन्धर्वोरगरक्षसाम् / दैत्यानामथ सिद्धानां गुह्यकानां तथैव च // 2 अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः। विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् // 3 कथितं भवता पुण्यं पुराणं श्लक्ष्णया गिरा। मनःकर्णसुखं तन्मां प्रीणात्यमृतसंमितम् // 4 तत्र जन्म कुरूणां वै त्वयोक्तं लोमहर्षणे / न तु वृष्ण्यन्धकानां वै तद्भवान्प्रब्रवीतु मे // 5 सूत उवाच / जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः / तत्तेऽहं संप्रवक्ष्यामि वृष्णीनां वंशमादितः // 6 श्रुत्वेतिहासं कात्स्न्येन भरतानां स भारतः / जनमेजयो महाप्राज्ञो वैशंपायनमब्रवीत् // 7 महाभारतमाख्यानं बह्वथ बहुविस्तरम् / कथितं भवता विप्र विस्तरेण मया श्रुतम् / / 8 तत्र शूराः समाख्याता बहवः पुरुषर्षभाः। नामभिः कर्मभिश्चैव वृष्ण्यन्धकमहारथाः // 9 तेषां कर्मावदातानि त्वयोक्तानि द्विजोत्तम। तत्र तत्र समासेन विस्तरेणैव चाभिभो // 10 न च मे तृप्तिरस्तीह कीर्त्यमाने पुरातने / एकश्च मे मतो राशिर्वृष्णयः पाण्डवास्तथा // 11 भवांश्च वंशकुशलस्तेषां प्रत्यक्षदर्शिवान् / कथयस्व कुलं तेषां विस्तरेण तपोधन // 12 यस्य यस्यान्वये ये ये तांस्तानिच्छामि वेदितुम् / तेषां पूर्व विसृष्टिं च विचित्रामा प्रजापतेः // 13 सूत उवाच / सत्कृत्य परिपृष्टस्तु स महात्मा महातपाः / विस्तरेणानुपूर्त्या च कथयामास तां कथाम् // 14 वैशंपायन उवाच / शृणु राजन्कथां दिव्यां पुण्यां पापप्रणाशिनीम् / कथ्यमानां मया चित्रां बह्वां श्रुतिसंमिताम् // 15 यश्चैनां धारयेत्तात शृणुयाद्वाप्यभीक्ष्णशः / स्ववंशधारणं कृत्वा स्वर्गलोके महीयते // 16 अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् / प्रधानं पुरुषं तस्मान्निर्ममे विश्वमीश्वरः // 17 तं वै विद्धि महाराज ब्रह्माणममितौजसम् / स्रष्टारं सर्वभूतानां नारायणपरायणम् // 18 अहंकारस्तु महतस्तस्माद्भूतानि जज्ञिरे / भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः // 19 विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुतम् / - - Page #13 -------------------------------------------------------------------------- ________________ 1. 20] हरिनशे [2.7 कीर्त्यमानं शृणु मया पूर्वेषां कीर्तिवर्धनम् / / 20 / साध्यांम्तैरयजन्देवानित्येवमनुशुश्रुमः // 35 धन्यं यशस्यं शत्रुघ्नं स्वर्यमायुर्विवर्धनम् / उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे / कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् / / 21 आपवस्य प्रजासर्ग सुजतो हि प्रजापतेः // 36 तस्मात्कल्याय ते कल्यः समप्र शुचये शुचिः / द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् / आ वृष्णिवंशाद्वक्ष्यामि भूतसर्गमनुत्तमम् // 22 अर्धेन नारी तस्यां स ससृजे विविधाः प्रजाः / विष्णुः स्वयंभूर्भगवान्सिसक्षुर्विविधाः प्रजाः / दिवं च पृथिवीं चैव महिना व्याप्य तिष्ठति // 37 अप एव ससर्जादौ तासु वीर्यमवासजत् // 23 विराजमसजद्विष्णुः सोऽसृजत्पुरुषं विराट् / भापो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः। पुरुषं तं मनुं विद्धि तद्वै मन्वन्तरं स्मृतम् / भयनं तस्य ताः पूर्व तेन नारायणः स्मृतः // 24 द्वितीयमापवस्यैतन्मनोरन्तरमुच्यते // 38 हिरण्यवर्णमभवत्तदण्डमुदकेशयम् / स वैराजः प्रजासर्ग ससर्ज पुरुषः प्रभुः / तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति नः श्रुतम् // 25 नारायणविसर्गः स प्रजास्तस्याप्ययोनिजाः // 39 हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् / आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवेन्नरः / तदण्डमकरोहै, दिवं भुवमथापि च / / 26 आदिसगं विदित्वेमं यथेष्टां प्राप्नुयाद्गतिम् // 40 तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः। इति श्रीहरिवंशे प्रथमोऽध्यायः // 1 // अप्सु पारिप्लवां पृथ्वी दिशश्च दशधा दधे // 27 तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् / / . वैशंपायन उवाच / ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन्प्रजापतिम् // 28 स सृष्टासु प्रजास्वेवमापवो वै प्रजापतिः / मरीचिमध्यङ्गिरसौ पुलस्त्यं पुलहं ऋतुम् / लेभे वै पुरुषः पत्नी शतरूपामयोनिजाम् // 1 वसिष्ठं च महातेजाः सोऽसजत्सप्त मानसान्॥२९ आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः / सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः / धर्मेणैव महाराज शतरूपा व्यजायत / / 2 नारायणात्मकानां वै सप्तानां ब्रह्मजन्मनाम् // 30 सा तु वर्षायुतं तप्त्वा तपः परमदुश्वरम् / ततोऽसजत्पुनर्ब्रह्मा रुद्रं रोषात्मसंभवम् / भर्तारं दीप्ततपर्स पुरुषं प्रत्यपद्यत / / 3.. सनत्कुमारं च ऋषिं पूर्वेषामपि पूर्वजम् // 31 / स वै स्यायंभुवस्तात पुरुषो मनुरुच्यते / सप्त त्वेते प्रजायन्ते प्रजा रुद्रश्च भारत / तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते // 4 स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः // 32 वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत / तेषां सप्त महावंशा दिव्या देवगणान्विताः / प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत // 5 क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः // 33 काम्या नाम महाबाहो कर्दमस्य प्रजापतेः / विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च। काम्यापुत्राश्च चत्वारः सम्राट कुक्षिविराट् प्रभुः // यादांसि च ससर्जादौ पर्जन्यं च ससर्ज ह॥३४ / उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः / ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये / / उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् // 7 Page #14 -------------------------------------------------------------------------- ________________ 2. ] हरिवंशपर्व [2. 36 धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता। करिष्यति महातेजा यशश्च प्राप्स्यते महत् // 21 उत्पन्ना वाचि धर्मेण ध्रुवस्य जननी शुभा // 8 / स धन्वी कवची जातस्तेजसा निर्दहन्निव / ध्रुवं च कीर्तिमन्तं चाप्ययस्मन्तमयस्पतिम् / पृथुर्वैन्यस्तदा चेमां ररक्ष क्षत्रपूर्वजः // 22 सत्तानपादोऽजनयत्सूनृतायां प्रजापतिः // 9 राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः / ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भारत / | तस्माचैव समुत्पन्नौ निपुणौ सूतमागधौ // 23 तपस्तेपे महाराज प्रार्थयन्सुमहद्यशः // 10 तेनेयं गौमहाराज दुग्धा सस्यानि भारत / तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः। प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह // 24 अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः // 11 पितृभिर्दानवैश्चैव गन्धर्वैः साप्सरोगणैः / तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च। सपैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा // 25 देवासुराणामाचार्यः श्लोकमप्युशना जगौ // 12 तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा / अहोऽस्य तपसो वीर्यमहो श्रृंतमहो व्रतम् / / प्रादायथेप्सितं क्षीरं तेन प्राणानधारयन् / / 26 यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः // 13 पृथुपुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्धिपालिनौ। तस्माच्छुिष्टिं च मान्यं च ध्रुवाच्छंभुर्व्यजायत / शिखण्डिनी हविर्धानमन्तर्धानाद्वयजायत / / 27 श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् // 14 हविर्धानात्षडानेयी धिषणाजनयत्सुतान् / रिपुं रिपुंजयं विप्रं वृकलं वृकतेजसम् / प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ // 28 रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् / प्राचीनबहिर्भगवान्महानासीत्प्रजापतिः / अजीजनत्पुष्करिण्यां वैरण्यां चाक्षुषो मनुम् // 15 हविर्धानान्महाराज येन संवर्धिताः प्रजाः // 29 प्रजापतेरात्मजायां वीरणस्य महात्मनः / प्राचीनाग्राः कुशास्तस्य पृथिव्यां जनमेजय / मनोरजायन्त दश नड्वलायां महौजसः / प्राचीनबहेरभवन्पृथिवीतलचारिणः // 30 कन्यायां भरतश्रेष्ठ वैराजस्य प्रजापतेः // 16 समुद्रतनयायां तु कृतदारोऽभवत्प्रभुः / ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवित्कविः / महतस्तपसः पारे सवर्णायां महीपतिः // 31 अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव / / सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः। अभिमन्युश्च दशमो नड्वलायां महौजसः // 17 / सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः // 32 अरोरजनयत्पुत्रान्षडानेयी महाप्रभान / अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः / अङ्गं सुमनसं स्वातिं ऋतुमङ्गिरसं शिवम् // 18 दश वर्षसहस्राणि समुद्रसलिलेशयाः // 33 अङ्गात्सुनीथापत्यं वै वेनमेकं व्यजायत / तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहः। अपचारेण वेनस्य प्रकोपः सुमहानभूत् // 19 अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षयः // 34 प्रजार्थमृषयोऽथास्य ममन्थुर्दक्षिणं करम् / नाशकन्मारुतो वातुं वृतं खमभवद्रुमैः / वेनस्य पाणौ मथिते संबभूव महानृषिः // 20 दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः // 35 तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः। | तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः / - 5 Page #15 -------------------------------------------------------------------------- ________________ 2. 36] हरिवंश [ 3.5 मुखेभ्यो वायुमग्निं च तेऽसृजञ्जातमन्यवः // 36 | संभवः कथितः पूर्व दक्षस्य च महात्मनः // 50 उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत् / अङ्गुष्ठाद्ब्रह्मणो जातो दक्षश्चोक्तस्त्वयानघ / तानग्निरदहद्बोर एवमासीद्रुमक्षयः // 37 कथं प्राचेतसत्वं स पुनर्लेभे महातपाः // 51 द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु। / एतं मे संशयं विप्र व्याख्यातुं त्वमिहार्हसि / उपगम्याब्रवीदेतानराजा सोमः प्रतापवान् // 38 / दौहित्रश्चव सोमस्य कथं श्वशुरतां गतः // 52 कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः / वैशंपायन उवाच। वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ // 39 उत्पत्तिश्च निरोधश्च नित्यौ भूतेषु भारत / रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी / ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः // 5 // भविष्यं जानता तात धृता गर्भेण वै मया // 40 युगे युगे भवन्त्येते सर्वे दक्षादयो नृप। * मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता।। पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति // 54 भार्या वोऽस्तु महाभागा सोमवंशविवर्धिनी // 41 ज्यैष्ठ्यं कानिष्ठयमप्येषां पूर्व नासीजनाधिप / युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः। तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् // 55 अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः // 42 इमां हि सृष्टिं दक्षस्य यो विद्यात्सचराचराम् / स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै / प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते // 56 अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति // 43 इति श्रीहरिवंशे द्वितीयोऽध्यायः // 2 // ततः सोमस्य वचनाजगृहुस्ते प्रचेतसः / संहृत्य कोपं वृक्षेभ्यः पत्नी धर्मेण मारिषाम् // 44 दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः / जनमेजय उवाच / दक्षो जज्ञे महातेजाः सोमस्यांशेन भारत / / 45 देवानां दानवानां च गन्धर्वोरगरक्षसाम् / पुत्रानुत्पादयामास सोमवंशविवर्धनान् / उत्पत्ति विस्तरेणैव वैशंपायन कीर्तय // 1 अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः // 46 वैशंपायन उवाच / स सष्ट्रा मनसा दक्षः पश्चादसृजत स्त्रियः / प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा / ददौ स दश धर्माय कश्यपाय त्रयोदश। यथा ससर्ज भूतानि तथा शृणु महीपते // 2 शिष्टाः सोमाय राज्ञे तु नक्षत्राख्या ददौ प्रभुः / / मनसा त्वेव भूतानि पूर्वमेवासृजत्प्रभुः / तासु देवाः खगा गावो नागा दितिजदानवाः / ऋषीन्देवान्सगन्धर्वानसुरानथ राक्षसान् // 3 गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः॥ 48 यदास्य यतमानस्य न व्यवर्धन्त वै प्रजाः / ततःप्रभृति राजेन्द्र प्रजा मैथुनसंभवाः / ततः संचिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः // 4 संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते / / 49 स मैथुनेन धर्मेण सिसक्षुर्विविधाः प्रजाः / जनमेजय उवाच / असिनीमावहत्पत्नी वीरणस्य प्रजापतेः / देवानां दानवानां च गन्धर्वोरगरक्षसाम् / सुतां सुतपसा युक्तां महती लोकधारणीम् // 5 - 6 - Page #16 -------------------------------------------------------------------------- ________________ 3. 6 ] हरिवंशपर्व [ 3. 32 अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् / असिनयां जनयामास दक्ष एव प्रजापतिः // 6 तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः / देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् / नाशाय वचनं तेषां शापायैवात्मनस्तथा // 7 यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत्। दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः // 8 पूर्व स हि समुत्पन्नो नारदः परमेष्ठिनः / असिनयामथ वैरण्यां भूयो देवर्षिसत्तमः / तं भूयो जनयामास पितेव मुनिपुंगवम् // 9 तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः / निर्मथ्य नाशिताः सर्वे विधिना च न संशयः॥ तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः / ब्रह्मर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना / / 11 / ततोऽभिसंधिं चक्रे वै दक्षस्तु परमेष्ठिना / कन्यायां नारदो मह्यं तव पुत्रो भवेदिति / / 12 ततो दक्षः सुतां प्रादात्प्रियां वै परमेष्ठिने / स तस्यां नारदो जज्ञे भूयः शापभयादृषिः // 13 जनमेजय उवाच / कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा / 'प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः // 14 वैशंपायन उवाच / दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः / समागता महावीर्या नारदस्तानुवाच ह // 15 बालिशा बत यूयं ये नास्या जानीत वै भुवः / अन्तरूलमधश्चैव कथं सक्ष्यथ बै प्रजाः // 16 ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् / अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः // 17 हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः / / वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः // 18 - विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा / पूर्वोक्तं वचनं तात नारदेनैव चोदिताः // 19 अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः / भ्रातृणां पदवी चैव गन्तव्या नात्र संशयः / ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः॥ तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् / अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः // 21 तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे नृप / प्रयातो नश्यति विभो तन्न कार्य विपश्यता // 22 तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः / षष्टिं दक्षोऽसृजत्कन्या वैरण्यामिति नः श्रुतम् // 23 ददौ स दश धर्माय कश्यपाय त्रयोदश / सप्तविंशति सोमाय चतस्रोऽरिष्टनेमये // 24 द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा। द्वे भृशाश्वाय विदुषे तासां नामानि मे शृणु // 25 अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती। संकल्पा च मुहूर्ता च साध्या विश्वा च भारत / धर्मपन्यो दश त्वेतास्तास्वपत्यानि मे शृणु // 26 विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत / मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः॥२७ भानोस्तु भानवस्तात मुहुर्तास्तु मुहूर्तजाः / लम्बायाश्चैव घोषोऽथ नागवीथी च जामिजा॥ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत / संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव च // 29 या राजन्सोमपन्यस्तु दक्षः प्राचेतसो ददौ / सर्वा नक्षत्रनाम्न्यस्तु ज्योतिष परिकीर्तिताः // 30 ये त्वनेके सुरगणा देवा ज्योतिःपुरोगमाः / वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् / / आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः / प्रत्यूषश्च प्रभासश्च वसवो नामभिः श्रुताः // 32 - 7 Page #17 -------------------------------------------------------------------------- ________________ 3. 38 ] हरिवंशे [3.. 60 आपस्य पुत्रो वैतण्ज्यः श्रमः शान्तो मुनिस्तथा / तुषिता नाम तेऽन्योन्यमूचुवैवस्वतेऽन्तरे // 46 ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः // 33 उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः / सोमस्य भगवान्वर्चा वर्चस्वी येन जायते / / हितार्थं सर्वलोकानां समागम्य परस्परम् // 47 धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा / आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै / मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा // 34 मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति // 48 अनिलस्य शिवा भार्या यस्याः पुत्रः पुरोजवः / एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु // 35 मारीचात्कश्यपाजातास्तेऽवित्या दक्षकन्यया // 49 अमिपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः। तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि / तस्य शाखो विशाखश्च नैगमेषश्च पृष्ठजः / अर्यमा चैव धाता च त्वष्टा पूषा तथैव च // 50 अपत्यं कृत्तिकानां स कार्तिकेय इति स्मृतः // 36 विवस्वान्सविता चैव मित्रो वरुण एव च / प्रत्यूषस्य विदुः पुत्रमृर्षि नाम्नाथ देवलम् / अंशो भगश्वातितेजा आदित्या द्वादश स्मृताः // 51 द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ // 30 चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः / बृहस्पतेस्तु भगिनी वरखी ब्रह्मचारिणी / वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः // 52 योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह // 38 / सप्तविंशत्तु या प्रोक्ताः सोमपल्योऽथ सुव्रताः / प्रभासस्य तु भार्या सा वसूनामष्टमस्य तु।। तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् // 53 विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः // 39 अरिष्टनेमेः पत्नीनामपत्यानीह षोडश। . कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः। बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः / भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः // 40 प्रत्यङ्गिरसजाः श्रेष्ठा ऋको ब्रह्मर्षिसत्कृताः // 54 यः सर्वेषां विमानानि दैवतानां चकार ह। भृशाश्वस्य तु देवर्देवप्रहरणाः सुताः / मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः // 41 . | एते युगसहस्रान्ते जायन्ते पुनरेव ह // 55 अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् / सर्वे देवगणास्तात त्रयविंशत्तु कामजाः / त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः // 42 तेषामपि च राजेन्द्र निरोधोत्पत्तिरुच्यते // 56 हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः / यथा सूर्यस्य कौरव्य उदयास्तमयाविह। वृषाकपिश्च शंभुश्च कपर्दी रैवतस्तथा // 43 एवं देवनिकायास्ते संभवन्ति युगे युगे // 57 एकादशते कथिता रुद्रास्त्रिभुवनेश्वराः / दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् / शतं चैवं समाख्यातं रुद्राणाममितौजसाम् // 44 हिरण्यकशिपुश्चैव हिरण्याक्षश्च भारत / अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा / सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः // 58 सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा। हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः / कदूर्मुनिश्च लोकेश तास्वपत्यानि मे शृणु // 45 अनुहादश्च द्वादश्च प्रहादश्चैव वीर्यवान् // 59 पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः / संवादश्च चतुर्थोऽभूझादपुत्रो हृदस्तथा / - 8 - Page #18 -------------------------------------------------------------------------- ________________ 3. 60 ] हरिवंशपर्व [ 3. 88 हृदस्य पुत्रोऽप्यायुर्वै शिवः कालस्तथैव च। अवध्या देवतानां हि हिरण्यपुरवासिनः। विरोचनश्च प्राहादिबलिर्जज्ञे विरोचनात् // 60 पितामहप्रसादेन ये हताः सव्यसाचिना // 74 बलेः पुत्रशतं त्वासीद्वाणज्येष्ठं नराधिप। ततोऽपरे महावीर्या दानवा अतिदारुणाः / धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चेन्द्रतापनः // 61 सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा // 75 कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः / दैत्यदानवसंयोगाजातास्तीव्रपराक्रमाः। बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः // 62 सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः // 76 पुराकल्पे हि बाणेन प्रसाद्योमापतिं प्रभुम् / व्यङ्गः शल्यश्च बलिनौ बलश्चैव महाबलः / पार्श्वतो मे विहारः स्यादित्येवं याचितो वरः // 63 वातापिनमुचिश्चैव इल्वलः खसमस्तथा // 77 हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः / आजिको नरकश्चैव कालनाभस्तथैव च / झर्झरः शकुनिश्चैव भूतसंतापनस्तथा / सरमाणस्तथा चैब शरकल्पश्च वीर्यवान् // 78 महानाभश्च विक्रान्तः कालनाभस्तथैव च / / 64 एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः / अभवन्दनुपुत्रास्तु शतं तीव्रपराक्रमाः / तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः // 79 तपस्विनो महावीर्याः प्राधान्येन निबोध तान् // संवादस्य तु दैत्यस्य निवातकवचाः कुले। द्विमूर्धा शकुनिश्चैव तथा शङ्कशिरा विभुः / समुत्पन्नाः सुमहता तपसा भावितात्मनः // 80 अयोमुखः शम्बरश्च कपिलो वामनस्तथा // 66 षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः / मरीचिर्मघवांश्चैव इडा गर्गशिरास्तथा / काकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिके // विक्षोभणश्च केतुश्च केतुवीर्यशतहदौ // 67 काकी तु जनयामास उलूकी प्रत्युलूककान् / इन्द्रजित्सर्वजिञ्चैव वज्रनाभस्तथैव च / श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृध्रिका॥ एकचक्रो महाबाहुस्तारकश्च महाबलः // 68 शुचिरौदकान्पक्षिगणान्सुग्रीबी तु परंतप / वैश्वानरः पुलोमा च विद्रावणमहाशिरौ। अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्तितः // 83 स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् // 69 विनतायास्तु पुत्रौ द्वावरुणो गरुडस्तथा / सर्व एते दनोः पुत्राः कश्यपादभिजज्ञिरे। सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा // 84 विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः // 70 सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् / स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता। अनेकशिरसां तात खेचराणां महात्मनाम् // 85 उपदानवी हयशिराः शर्मिष्ठा वार्षपर्वणी // 71 काद्रवेयास्तु बलिनः सहस्रममितौजसः / पुलोमा कालका चैव वैश्वानरसुते उभे / सुपर्णवशगा नाम जज्ञिरेऽनेकमस्तकाः॥ 86 बह्वपत्ये महासत्त्वे. मारीचेस्तु परिग्रहः / / 72 तेषां प्रधानाः सततं शेषवासुकितक्षकाः। तयोः पुत्रसहस्राणि षष्टिं दानवसत्तमान् / ऐरावतो महापद्मः कम्बलाश्वतरावुभौ // 87 मारीचिर्जनयामास महता तपसान्वितः // 73 एलापत्रश्च शङ्खश्च कर्कोटकधनंजयौ। पौलोमाः कालकेयाश्च दानवास्ते महावलाः / / महानीलमहाकौँ धृतराष्ट्रबलाहकौ // 88 हरिवंश 2 -9 - Page #19 -------------------------------------------------------------------------- ________________ 3. 89 ] हरिवंशे [ 4.3 कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा / तेजः संभृत्य दुर्धर्षमवध्यममरैः सदा। . शङ्खश्व शङ्खपालश्च कपिलो वामनस्तथा // 89 जगाम पर्वतायैव तपसे संशितव्रतः // 104 नहुषः शङ्खरोमा च मणिरित्येवमादयः / तस्याश्चैवान्तरप्रेप्सुरभवत्पाकशासनः। गणं क्रोधवशं विद्धि तत्र सर्वे च दंष्ट्रिणः // 90 ऊने वर्षशते चास्या ददर्शान्तरमच्युतः // 105 स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवः स्मृतः / अकृत्वा पादयोः शौचं दितिः शयनमाविशत् / गास्तु वै जनयामास सुरभी महिषी तथा // 91 निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह / इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः / वज्रपाणिस्ततो गर्भ सप्तधा तं न्यकृन्तत // 106 खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा // 92 स पाट्यमानो गर्भोऽथ वश्रेण प्रसोद ह / अरिष्टा तु महासत्त्वान्गन्धर्वानमितौजसः / मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् // 107 एते कश्यपदायादाः कीर्तिताः स्थाणुजंगमाः // 93 सोऽभवत्सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः / तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः / एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः। .. एष मन्वन्तरे तात स्वर्गः स्वारोचिषे स्मृतः // 94 मरुतो नाम देवास्ते बभूवुर्भरतर्षभ // 108 वैवस्वते तु महति वारुणे वितते क्रतौ / यथोक्तं वै मघवता तथैव मरुतोऽभवन् / जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते // 95 देवा एकोनपश्चाशत्सहाया वनपाणिनः // 109 पूर्व यत्र तु ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् / तेषामेवं प्रवृद्धानां भूतानां जनमेजय / पुत्रत्वे कल्पयामास स्वयमेव पितामहः / / 96 निकायेषु निकायेषु हरिः प्रादात्प्रजापतीन् / . ततो विरोधे देवानां दानवानां च भारत। क्रमशस्तानि राज्यानि पृथोः पूर्व तु भारत // 110 दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् // 97 स हरिः पुरुषो वीरः कृष्णों जिष्णुः प्रजापतिः / तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया / पर्जन्यस्तपनो व्यक्तस्तस्य सर्वमिदं जगत् / / 111 वरेण च्छन्दयामास सा च वने वरं तदा // 98 भूतसर्गमिमं सम्यग्जानतो भरतर्षभ / पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् / नावृत्तिभयमस्तीह परलोकभयं कुतः // 112 स च तस्यै वरं प्रादात्यार्थितं सुमहातपाः // 99 इति श्रीहरिवंशे तृतीयोऽध्यायः // 3 // दत्त्वा च वरमव्यग्रो मारीचस्तामभाषत / इन्द्रं पुत्रो निहन्ता ते गर्ने चेच्छरदां शतम् // 100 यदि धारयसे शौचं तत्परा व्रतमास्थिता / वैशंपायन उवाच। भविष्यति सुतस्तेऽयं यद्येनं धारयिष्यसि // 101 अभिषिच्याधिराज्ये तु पृथु वैन्यं पितामहः / तथेत्यभिहितो भर्ता तया देव्या महातपाः। ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे // 1 धारयामास गर्भ तु शुचिः सा वसुधाधिप // 102 / द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा। ततोऽभ्युपगमादित्यां गर्भमाधाय कश्यपः। यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् // 2 रोचयन्वै गणश्रेष्ठं देवानाममितौजसाम् // 103 / अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् / - 10 - Page #20 -------------------------------------------------------------------------- ________________ 4. 3 ] हरिवंशपर्व [ 5.3 आदित्यानां तथा विष्णुं वसूनामथ पावकम् // 3 तवानुकूल्याद्राजेन्द्र यदि शुश्रूषसेऽनघ / प्रजापतीनां दक्षं तु मस्तामथ वासवम् / महद्ध्येतदधिष्ठानं पुराणे परिनिष्ठितम् // 18 दैत्यानां दानवानां च प्रहादममितौजसम् // 4 जनमेजय उवाच / वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् / विस्तरेण पृथोर्जन्म वैशंपायन कीर्तय / यक्षाणां राक्षसानां च पार्थिवानां तथैव च // 5 यथा महात्मना तेन दुग्धा चेयं वसुंधरा // 19 सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् / यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः / / शैलानां हिमवन्तं च नदीनामथ सागरम् // 6 यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः // 20 गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुः। तेषां पात्रविशेषांश्च वैशंपायन कीर्तय / नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् // 7 वत्सान्क्षीरविशेषांश्च सर्वमेवानुपूर्वशः // 21 वारणानां च राजानमैरावतमथादिशत् / यस्मिंश्च कारणे पाणिवेनस्य मथितः पुरा / उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् // 8 क्रुद्वैर्महर्षिभिस्तात कारणं तच्च कीर्तय // 22 मृगाणामथ शार्दूलं गोवृषं तु गवामपि / वैशंपायन उवाच / वनस्पतीनां राजानं प्लामेवाभ्यषेचयत् // 9 हन्त ते कथयिष्यामि पृथोर्वैन्यस्य संभवम् / एवं विभज्य राज्यानि क्रमेण स पितामहः / एकाप्रः प्रयतश्चैव शुश्रूषुर्जनमेजय // 23 दिशां पालानथ ततः स्थापयामास भारत // 10 पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः / नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य वा / कीर्तयेयमहं राजन्कृतघ्नस्याहितस्य वा // 24 दिशापालं सुधन्वानं राजानं सोऽभ्यषेचयत् // 11 स्वयं यशस्यमायुष्यं धन्यं वेदेन संमितम् / दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः / रहस्यमृषिभिः प्रोक्तं शृणु राजन्यथातथम् // 25 पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् // 12 यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य संभवम् / पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् / ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् // 26 केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् / / 13 तथा हिरण्यलोमानं पर्जन्यस्य प्रजापतेः / इति श्रीहरिवंशे चतुर्थोऽध्यायः // 4 // उदीच्यां दिशि दुर्धर्ष राजानं सोऽभ्यषेचयत् / / तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना / वैशंपायन उवाच / यथाप्रदेशमद्यापि धर्मेण परिपाल्यते // 15 आसीद्धर्मस्य संगोप्ता पूर्वमत्रिसमः प्रभुः / राजसूयाभिषिक्तश्च पृथुरेभिर्नराधिपः / / अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः // 1 वेददृष्टेन विधिना राजराज्येन राजभिः // 16 तस्य पुत्रोऽभवद्वेनो नात्यर्थ धार्मिकोऽभवत् / ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि / जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः // 2 वैवस्वताय मनवे पृथिवीराज्यमादिशत् / / 17 स मातामहदोषेण वेनः कालात्मजात्मजः / तस्य विस्तरमाख्यास्ये मनोवैवस्वतस्य ह / स्वधर्म पृष्ठतः कृत्वा कामाल्लोकेष्ववर्तत / / 3 - 11 - Page #21 -------------------------------------------------------------------------- ________________ 5. 4 ] हरिवंशे [. 5. 38 मर्यादां स्थापयामास धर्मापेतां स पार्थिवः / ये चान्ये विन्ध्यनिलयास्तुमुरास्तुम्बुरास्तथा / वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत् // 4 अधर्मरुचयस्तात विद्धि तान्वेनकल्मषान् // 19 निःस्वाध्यायवषद्वाराः प्रजास्तस्मिन्प्रजापतौ / ततः पुनर्महात्मानः पाणि वेनस्य दक्षिणम् / प्रावर्तन्न पपुः सोमं हुतं यज्ञेषु. देवताः // 5 अरणीमिव संरब्धा ममन्थुस्ते महर्षयः // 20 न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः / पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसंनिभः / आसीत्प्रतिज्ञा रेयं विनाशे प्रत्युपस्थिते // 6 दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् / / 21 अहमीज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह / आद्यमाजगवं नाम धनुर्गृह्य महारवम् / मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि // 7 शरांश्च दिव्यारक्षार्थ कवचं च महाप्रभम् // 22 तमतिक्रान्तमर्यादमाददानमसांप्रतम् / / तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः / ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा // 8 समापेतुर्महाराज वेनश्च त्रिदिवं ययौ // 23 वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् / समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना / अधर्म कुरु मा वेन नैष धर्मः सतां मतः // 9 त्रातः स पुरुषव्याघ्र पुन्नानो नरकात्तदा / / 24 निधने हि प्रसूतस्त्वं प्रजापतिरसंशयम् / तं समुद्राश्च नद्यश्व रत्नान्यादाय सर्वशः / प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः // 10 तोयानि चाभिषेकार्थ सर्व एवोपतस्थिरे // 25 तांस्तथा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा / पितामहश्च भगवान्देवैराङ्गिरसैः सह / वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवत् // 11 स्थावराणि च भूतानि जंगमानि च सर्वशः // 26 स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया / समागम्य तदा वैन्यमभ्यषिञ्चनराधिपम् / संमूढा न विदुनूनं भवन्तो मां विशेषतः // 12 महता राजराज्येन प्रजापालं महाद्युतिम् // 27 इच्छन्दहेयं पृथिवीं प्लावयेयं तथा जलैः।। सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः।। द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा // 13 आधिराज्ये तदा राजा पृथुर्वैन्यः प्रतापवान् // 28 यदा न शक्यते मानादवलेपाच पार्थिवः / पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः / अनुनेतुं तदा वेनं ततः क्रुद्धा महर्षयः // 14 अनुरागात्ततस्तस्य नाम राजेत्यजायत // 29 निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् / आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः / ततोऽस्य सव्यमूलं ते ममन्थुर्जातमन्यवः // 15 पर्वताश्च ददुर्माग ध्वजसङ्गश्च नाभवत् // 30 तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्रजज्ञिवान् / अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया / हस्वोऽतिमात्रः पुरुषः कृष्णश्चापि बभूव ह // 16 सर्वकामदुघा गावः पुटके पुटके मधु / / 31 स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय / एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे / तमत्रिविह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा // 17 सूतः सुत्यां समुत्पन्नः सौत्येऽहनि महामतिः॥३२ निषादवंशकर्ता स बभूव वदतां वर। तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः / धीवरानसूजच्चापि वेनकल्मषसंभवान् // 18 _ पृथोः स्तवार्थ तौ तत्र समाहूतौ महर्षिभिः // 33 - 12 - Page #22 -------------------------------------------------------------------------- ________________ 5. 34 ] हरिवंशपर्व [ 6.8 तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः / न मामईसि हन्तुं वै श्रेयश्चेत्त्वं चिकीर्षसि / कमैतदनुरूपं वां पात्रं चायं नराधिपः // 34 प्रजानां पृथिवीपाल शृणु चेदं वचो मम // 49 तावूचतुस्तदा सांस्तानृषीन्सूतमागधौ। उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः। भावां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः // 35 उपायं पश्य येन त्वं धारयेथाः प्रजा नृप / 50 न चास्य विद्वो वै कर्म न तथा लक्षणं यशः। हत्वापि मां न शक्तस्त्वं प्रजाना पोषणे नृप / स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः // अन्नभूता भविष्यामि यच्छ कोपं महाद्युते // 51 ऋषिभिस्ती नियुक्तौ तु भविष्यैः स्तूयतामिति / अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि / यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः // 3. सत्त्वेषु पृथिवीपाल न धर्म त्यक्तुमर्हसि // 52 तदाप्रभृति त्रैलोक्ये स्तवेषु जनमेजय / | एवं बहविध वाक्यं श्रुत्वा राजा महामनाः / आशीर्वादाः प्रयुज्यन्ते सूत्रमागधबन्दिभिः // 38 / कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् // 53 तयोः स्तवान्ते सप्रीतः प्रथः प्रादात्प्रजेश्वरः / इति श्रीहरिवंशे पञ्चमोऽध्यायः // 5 // अनूपदेशं सूताय मगधं मागधाय च // 39 तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुमहर्षयः / पृथुरुवाच / वृत्तीनामेष वो दाता भविष्यति जनेश्वरः // 40 एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा। ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः। बहून्वै प्राणिनो लोके भवेत्तस्येह पातकम् // 1 त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात्तदा // 41 सुखमेधन्ति बहवो यस्मिंस्तु निहते शुभे / सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया / तस्मिन्हते नास्ति भद्रे पातकं नोपपातकम् // 2 धनुर्गृह्य पृषत्कांश्च पृथिवीन दयदली // 42 सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे / ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही। .. यदि मे वचनं नाद्य करिष्यसि जगद्धितम् // 3 तां पृथुर्धमुरादाय द्रवन्तीमन्वधावत // 43 त्वां निहत्याद्य बाणेन मच्छासनपराङ्मखीम् / सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा / आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् // 4 प्रददर्शाप्रतो वैन्यं प्रगृहीतशरासनम् // 44 सा त्वं शासनमास्थाय मम धर्मभृतां वरे / ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् / संजीवय प्रजाः सर्वाः समर्था ह्यसि धारणे // 5 महायोगं महात्मानं दुर्धर्षममरैरपि // 45 दुहितृत्वं च मे गच्छ तत एनमहं शरम् / अलभन्ती तु सा त्राणं वैन्यमेवान्वपद्यत / नियच्छेयं त्वद्वधार्थमुद्यतं घोरदर्शनम् // 6 कृताञ्जलिपुटा भूत्वा पूज्या लोकैत्रिभिः सदा // उवाच वैन्यं नाधर्म स्त्रीवधे परिपश्यसि / वसुंधरोवाच / कथं धारयिता चासि प्रजा राजन्विना मया // 47 सर्वमेतदहं वीर विधास्यामि न संशयः / मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् / / वत्सं तु मम तं पश्य क्षरेयं येन वत्सला // 7 मत्कृते न विनश्येयुः प्रजाः पार्थिव विद्धि तत्॥ | समां च कुरु सर्वत्र मा त्वं धर्मभृतां वर / -13 - Page #23 -------------------------------------------------------------------------- ________________ * 6.8 ] हरिवंशे [6. 37 यथा विष्यन्दमानं मे क्षीरं सर्वत्र भावयेत् / / 8 / तेषामैरावतो दोग्धा धृतराष्ट्रः प्रतापवान् / वैशंपायन उवाच / नागानां भरतश्रेष्ठ सर्पाणां च महीपते // 23 तत उत्सारयामास शिलाः शतसहस्रशः / तेनैव वर्तयन्त्युमा महाकाया महाबलाः / धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्धिताः // 9 तदाहारास्तदाचारास्तद्वीर्यास्तदपाश्रयाः // 24 न हि पूर्वविसर्गे वै विषमे पृथिवीतले। असुरैः श्रूयते चापि पुनर्दुग्धा बसुंधरा / प्रविभागः पुराणां वा प्रामाणां वा तदाभवत् // 10 आयसं पात्रमादाय मायाः शत्रुनिबर्हणीः // 25 न सस्यानि न गोरक्ष्यं न कृषिन वणिक्पथः / विरोचनस्तु प्राहादिर्वत्सस्तेषामभूत्तदा।' वैन्यात्प्रभृति राजेन्द्र सर्वस्यैतस्य संभवः // 11 ऋत्विग्द्विमूर्धा दैत्यानां मधुर्दोग्धा महाबलः // 26 यत्र यत्र समं त्वस्या भूमेरासीत्तदानघ / तयैते माययाद्यापि सर्वे मायाविनोऽसुराः। तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् // 12 वर्तयन्त्यमितप्रज्ञास्तदेषाममितं बलम् // 27 आहारः फलमूलानि प्रजानामभवत्तदा / यक्षैश्च श्रूयते राजन्पुनर्दुग्धा वसुंधरा / . कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम // 13 आमपात्रे महाराज पुरान्तर्धानमक्षयम् // 28 संकल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् / वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा / स्वे पाणौ पुरुषव्याघ्र दुदोह पृथिवीं ततः // 14 तेन ते वर्तयन्तीह परमर्षिरुवाच ह // 29 सस्यजातानि सर्वाणि पृथुव॑न्यः प्रतापवान् / राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुंधरा। तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः // 15 शावं कपालमादाय प्रजा भोक्तुं नरर्षभ // 30 ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा। दोग्धा रजतनाभस्तु तेषामासीत्कुरूद्वह / वत्सः सोमोऽभवत्तेषां दोग्धा चाङ्गिरसः सुतः।। वत्सः सुमाली कौरव्य क्षीरं रुधिरमेव च // 31 बृहस्पतिर्महातेजाः पात्रं छन्दांसि भारत / तेन क्षीरेण रक्षांसि यक्षाश्चैवामरोपमाः / क्षीरमासीदनुपमं तपो ब्रह्म च शाश्वतम् / / 17 वर्तयन्ति पिशाचाश्च भूतसंघास्तथैव च // 32 ततः पुनर्देवगणैः पुरंदरपुरोगमैः / पद्मपत्रे पुनर्दुग्धा गन्धर्वैः साप्सरोगणैः / काञ्चनं पात्रमादाय दुग्धेयं श्रूयते मही // 18 वत्सं चित्ररथं कृत्वा शुचीन्गन्धानरोत्तम // 33 वत्सस्तु मघवानासीदोग्धा तु सविता विभुः / तेषां च सुरुचिस्त्वासीहोग्धा भरतसत्तम / क्षीरमूर्जस्करं चैव येन वर्तन्ति देवताः // 19 गन्धर्वराजोऽतिबलो महात्मा सूर्यसंनिभः // 34 पितृभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा। शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुंधरा / राजतं पात्रमादाय स्वधाममितविक्रमैः // 20 ओषधी मूर्तिमती रत्नानि विविधानि च // 35 यमो वैवस्वतस्तेषामासीद्वत्सः प्रतापवान् / वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः / अन्तकश्चाभवद्दोग्धा कालो लोकप्रकालनः // 21 पात्रं तु शैलमेवासीत्तन शैलाः प्रतिष्ठिताः // 36 नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् / / दुग्धेयं वृक्षवीरुद्भिः श्रूयते च वसुंधरा / अलाबुपात्रमादाय विषं क्षीरं नरोत्तम // 22 पालाशं पात्रमादाय च्छिन्नदग्धप्ररोहणम् / - 14 Page #24 -------------------------------------------------------------------------- ________________ 6. 37 ] हरिवंशपर्व [7. 18 दुदोह पुष्पितः सालो वत्सः प्लक्षोऽभवत्तदा // 37 तेषां पूर्वविसृष्टिं च वैशंपायन कीर्तय // 1 सेयं धात्री विधात्री च पावनी च वसुंधरा। यावन्तो मनवश्चैव यावन्तं कालमेव च / चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च / मन्वन्तरकथां ब्रह्मश्रोतुमिच्छामि तत्त्वतः // 2 सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी // 38 वैशंपायन उवाच / आसी दियं समुद्रान्ता मेदिनीति परिश्रुता।। न शक्यं विस्तरं तात वक्तुं वर्षशतैरपि / मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता // 39 मन्वन्तराणां कौरव्य संक्षेपं त्वेव मे शृणु // " ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य भारत। स्वायंभुवो मनुस्तात मनुः स्वारोचिषस्तथा / दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते // 40 औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा / पृथुना प्रविभक्ता च शोधिता च वसुंधरा / वैवस्वतश्च कौरव्य सांप्रतो मनुरुच्यते // 4 सस्याकरवती स्फीता पुरपत्तनमालिनी // 41 / / सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च / एवंप्रभावो वैन्यः स राजासीद्राजसत्तम / तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः / / 5 नमस्यश्चैव पूज्यश्च भूतग्रामैन संशयः // 42 अतीता वर्तमानाश्च तथैवानागताश्च ये। ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः / कीर्तिता मनवस्तात मयैवैते यथाश्रुति / पृथुरेव नमस्कार्यो वृत्तिदः स सनातनः // 43 ऋषींस्तेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा / / 6 पार्थिवैश्च महाभागैः पार्थिवत्वमभीप्सुभिः / मरीचिरत्रिभगवानङ्गिराः पुलहः क्रतुः / आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् / / 44 पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः // 7 योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि / उत्तरस्यां दिशि तथा राजन्सप्तर्षयः स्थिताः / भादिराजो नमस्कार्यो योधानां प्रथमो नृपः // 45 यामा नाम तथा देवा आसन्स्वायंभुवेऽन्तरे // 8 यो हि योद्धा रणं याति कीर्तयित्वा पृथु नृपम् / आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः / स घोररूपान्संग्रामान्क्षेमी तरति कीर्तिमान् // 46 ज्योतिष्मान्युतिमान्हव्यः सवनः पुत्र एव च // 9 वैश्यैरपि च वित्तायैर्वैश्यवृत्तिमनुष्ठितैः / मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः / पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः // 47 एतत्ते प्रथमं राजन्मन्वन्तरमुदाहृतम् // 10 तथैव शूद्रैः शुचिभित्रिवर्णपरिचारिभिः / और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च / पृथुरेव नमस्कार्यः श्रेयः परमभीप्सुभिः // 48 प्राणो बृहस्पतिश्चैव दत्तोऽत्रिश्यवनस्तथा / एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च।। एते महर्षयस्तात वायुप्रोक्ता महाव्रताः // 11 पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते // 49 देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे। इति श्रीहरिवंशे षष्ठोऽयायः // 6 // हविधः सुकृतिर्योतिरापोमूर्तिरयस्मयः // 12 प्रथितश्च नभस्यश्च नभः सूर्यस्तथैव च / जनमेजय उवाच / स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः / मन्वन्तराणि सर्वाणि विस्तरेण तपोधन / कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः // 13 - 15 - Page #25 -------------------------------------------------------------------------- ________________ 7. 14 ] हरिवंशे [ 7. 41 द्वितीयमेतत्कथितं तव मन्वन्तरं मया / चाक्षुषस्यान्तरे तात मनोर्देवानिमाम्शृणु // 27 इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप / / 14 आद्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः / वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः / / लेखाश्च नाम राजेन्द्र पञ्च देवगणाः स्मृताः // 28 हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः // 15 ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः। ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोध मे। नावलेया महाराज दश पुत्राश्च विभुताः। औत्तमेयान्महाराज दश पुत्रान्मनोरमान् // 16 ऊरुप्रभृतयो राजन्षष्ठं मन्वन्तरं स्मृतम् // 29 इष ऊजेस्तनपश्च मधर्माधव एव च। अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः / शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च / गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च // 30 भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् // 17 तथैव पुत्रो भगवानृचीकस्य महात्मनः / मन्वन्तरं चतुर्थं ते कथयिष्यामि तच्छृणु / सप्तमो जमदग्निश्च ऋषयः सांप्रतं दिवि // 31 काव्यः पृथुस्तथैवाग्निर्जलुर्धाता च भारत / साध्या रुद्राश्च विश्वे च वसवो मरुतस्तथा / कपीवानकपीवांश्च तत्र सप्तर्षयो नृप / / 18 आदित्याश्चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ // 32 पुराणे कीर्तितास्तात पुत्रा पौत्राश्च भारत / मनोवैवस्वतस्यैते वर्तन्ते सांप्रतेऽन्तरे / सत्या देवगणाश्चैव तामसस्यान्तरे मनोः // 19 इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः // 33 द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोधनः / एतेषां कीर्तितानां तु महर्षीणां महौजसाम् / तपोरतिरकल्माषस्तन्वी धन्वी परंतपः // 20 राजन्पुत्राश्च पौत्राश्च दिक्षु सर्वासु भारत // 34 तामसस्य मनोरेते दश पुत्रा महाबलाः / मन्वन्तरेषु सर्वेषु प्राग्दिशं सप्त सप्तकाः / वायुप्रोक्ता महाराज चतुर्थ चैतदन्तरम् // 21 स्थिता धर्मव्यवस्थार्थ लोकसंरक्षणाय च // 35 वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा / मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः। हिरण्यलोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः / कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् // 36 सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे // 22 ततोऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत / 1 . देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः / अतीता वर्तमानाश्च क्रमेणैतेन भारत // 37 पारिप्लवश्व रैभ्यश्च मनोरन्तरमुच्यते // 23 एतान्युक्तानि कौरव्य सप्तातीतानि भारत / अथ पुत्रानिमांस्तस्य निबोध गदतो मम / मन्वन्तराणि सर्वाणि निबोधानागतानि मे // 38 धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः // 24 सावर्णा मनवस्तात पञ्च तांश्च निबोध मे। अरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कृतिः / एको वैवस्वतस्तेषां चत्वारश्च प्रजापतेः / रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् // 25 परमेष्ठिसुतास्तात मेरुसावर्णतां गताः // 39 षष्ठं ते संप्रवक्ष्यामि तन्निबोध नराधिप / दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृप / भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा // 26 / महता तपसा युक्ता मेरुपृष्ठे महौजसः // 40 अतिनामा सहिष्णुश्च सप्त एते महर्षयः। / रुचेः प्रजापतेः पुत्रो रोच्यो नाम मनुः स्मृतः / -16 - Page #26 -------------------------------------------------------------------------- ________________ 7. 41 ] हरिवंशपर्व 18.8 भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः। ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्विभो // 53 अनागताश्च सप्तैते लोकेऽस्मिन्मनवः स्मृताः॥४१ / प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम् / अनागताश्च सप्तैव स्मृता दिवि महर्षयः। स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः / मनोरन्तरमासाद्य सावर्णस्येह ताब्शृणु // 42 अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् / / 54 रामो व्यासस्तथा।यो दीप्तिमन्तो बहुश्रुताः।। अत्र ते वर्तयिष्यामि मनोवैवस्वतस्य ह / भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः // 43 / विसर्ग भरतश्रेष्ठ सांप्रतस्य महाद्युते // 55 गोतमस्यात्मजश्चैव शरद्वान्नाम गौतमः। वृष्णिवंशप्रसङ्गेन कथ्यमानं पुरातनम् / कौशिको गालवश्चैव रुरुः काश्यप एव च। यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः // 56 एते सप्त महात्मानो भविष्या मुनिसत्तमाः // 44 इति श्रीहरिवंशे सप्तमोऽध्यायः // 7 // वरीवांश्चावरीवांश्च संमतो धृतिमान्वसुः / चरिष्णुराढ्यो धृष्णुश्च वाजी सुमतिरेव च / सावर्णस्य मनोः पुत्रा भविष्या दश भारत // 45 वैशंपायन उवाच / एतेषां काल्यमुत्थाय कीर्तनात्सुखमेधते / विवस्वान्कश्यपाजज्ञे दाक्षायण्यामरिंदम / अतीतानागतानां वै महर्षीणां सदा नरः // 46 तस्य भार्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः / तैरियं पृथिवी तात ससमुद्रा सपत्तना / सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी // 1 पूर्ण युगसहस्रं हि परिपाल्या नरेश्वरैः / सा वै भार्या भगवतो मार्तण्डस्य महात्मनः / प्रजाभिस्तपसा चैव संहारान्ते च नित्यशः // 47 भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी / युगानि सप्ततिस्तानि सामाणि कथितानि ते। संज्ञा नाम स्वतपसा दीप्तेनेह समन्विता // 2 कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते / / 48 आदित्यस्य हि तद्रूपं मार्तण्डस्य स्वतेजसा / चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः / गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् // 3 वेदेषु सपुराणेषु सर्वे ते प्रभविष्णवः / न खल्वयं मृतोऽण्डस्थ इति स्नेहादभाषत / प्रजानां पतयो राजन्धन्यमेषां प्रकीर्तनम् // 49 अजानन्काश्यपस्तस्मान्मार्तण्ड इति चोच्यते // 4 मन्वन्तरेषु संहाराः संहारान्तेषु संभवाः / / तेजस्त्वभ्यधिकं तात नित्यमेव विवस्वतः / न शक्यमन्तं तेषां वै वक्तुं वर्षशतैरपि // 50 येनातितापयामास त्रील्लोकान्कश्यपात्मजः॥५ विसर्गस्य प्रजानां वै संहारस्य च भारत। त्रीण्यपत्यानि कौरव्य संज्ञायां तपतां वरः। मन्वन्तरेषु संहारः श्रूयते भरतर्षभ / / 51 आदित्यो जनयामास कन्यां द्वौ च प्रजापती॥ 6 सशेषास्तत्र तिष्ठन्ति देवा ब्रह्मर्षिभिः सह / मनुर्वैवस्वतः पूर्व श्राद्धदेवः प्रजापतिः / तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः। यमश्च यमुना चैव यमजौ संबभूवतुः // 7 पूर्ण युगसहस्रे तु कल्पो निःशेष उच्यते // 52 श्यामवर्णं तु तद्रूपं संज्ञा दृष्ट्वा विवस्वतः। तत्र भूतानि सर्वाणि दग्धान्यादित्यरश्मिभिः। / असहन्ती तु खां छायां सवर्णां निर्ममे ततः / हारेवंश - 17 - Page #27 -------------------------------------------------------------------------- ________________ 8. 8] हरिवंशे [8: 33 मायामयी तु सा संज्ञा तस्याश्छाया समुत्थिता // भृशं शापभयोद्विनः संज्ञावाक्यैर्विवेजितः / प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर / शापो निवर्तेदिति च प्रोवाच पितरं तदा // 21 उवाच किं मया कार्यं कथयस्व शुचिस्मिते / मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै / स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि // 9 सेयमस्मानपाहाय यवीयांसं बुभूषति // 22 संज्ञोवाच / तस्या मयोद्यतः पादो न तु देहे निपातितः / अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः / बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति // 23 त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया // 10 / शप्तोऽहमस्मि लोकेश जनन्या तपतां वर / इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा / तव प्रसादाचरणो न पतेन्मम गोपते // 24 / संभाव्यास्ते न चाख्येयमिदं भगवते त्वया // 11 विवस्वानुवाच / सवर्णोवाच / असंशयं पुत्र महद्भविष्यत्यत्र कारणम् / आ कचग्रहणादेवि आ शापान्नैव कर्हिचित् / / येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् // 25 आख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् // न शक्यमेतन्मिथ्या तु कर्तुं मातृवचस्तव / समाधाय सवर्णा तु तथेत्युक्ता तया च सा।। कृमयो मांसमादाय यास्यन्ति तु महीतले // 26 त्वष्टुः समीपमगमवीडितेव मनस्विनी // 13 कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति / पितुः समीपगा सा तु पित्रा निर्भसिता शुभा। शापस्य परिहारेण त्वं च त्रातो भविष्यसि // 27 भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः / / 14 आदित्यश्चाप्रवीत्संज्ञां किमर्थं तनयेषु वै। अगच्छदडवा भूत्वाच्छाद्य रूपमनिन्दिता। तुल्येष्वभ्यधिकः स्नेहः क्रियतेऽपि पुनः पुनः / कुरूनथोत्तरान्गत्वा तृणान्येव चचार सा // 15 सा तत्परिहरन्ती स्म नाचचक्षे विवस्वतः // 28 द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् / तां शप्तकामो भगवान्नाशाय कुरुनन्दन / आदित्यो जनयायास पुत्रमात्मसमं तदा // 16 ततः सर्व यथावृत्तमाचचक्षे विवस्वतः / पूर्वजस्य मनोस्तात सदृशोऽयमिति प्रभुः / विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् / / 29 मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते // 17 त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् / संज्ञा तु पार्थिवी तात स्वस्य पुत्रस्य वै तदा। निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा // 30 चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै // 18 त्वष्टोवाच / मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे / तवातितेजसाविष्टमिदं रूपं न शोभते / तां वै रोषाच्च बाल्याच भाविनोऽर्थस्य वा बलात् / असहन्ती स्म तत्संज्ञा वने चरति शावलम् // 31 पदा संतर्जयामास संज्ञां वैवस्वतो यमः // 19 द्रष्टा हि तां भवानय स्वां भायां शुभचारिणीम् / . तं शशाप ततः क्रोधात्सवर्णा जननी तदा। श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते // 32 चरणः पततामेष तवेति भृशदुःखिता / / 20 अनुकूलं तु ते देव यदि स्यान्मम तन्मतम् / यमस्तु तत्पितुः सर्व प्राञ्जलिः प्रत्यवेदयत् / / रूपं निर्वतयाम्यद्य तव कान्तमरिंदम / / 33 - 18 --- Page #28 -------------------------------------------------------------------------- ________________ 8. 34 ] हरिवंशपर्व [9. 12 ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः। आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः // 48 भ्रमिमारोप्य तत्तेजः शातयामास भारत // 34 इति श्रीहरिवंशे भष्टमोऽध्यायः // 8 // ततो निर्भासितं रूपं तेजसा संहतेन वै। कान्तात्कान्ततरं द्रष्टुमधिकं शुशुभे तदा // 35 ददर्श योगमास्थाय स्वां भायां वडवां ततः / वैशंपायन उवाच / अधृष्यां सर्वभूतानां तेजसा नियमेन च // 36 / मनोवैवस्वतस्यासन्पुत्रा वै नव तत्समाः / सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् / इक्ष्वाकुश्च नभागश्च धृष्णुः शतिरेव च // 1 मैथुनाय विवेष्टन्ती परपुसो विशङ्ख्या / / 37 नरिष्यन्तस्तथा प्रांशु मानेदिष्ठसप्तमाः / सा तन्निरवमच्छुकं नासिकाया विवस्वतः / करूषश्च पृषध्रश्व नवैते पुरुषर्षभ // 2 देवौ तस्यामजायेतामश्विनौ भिषजां वरौ // 38 अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः / नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति / मित्रावरुणयोस्तात पूर्वमेव विशां पते / मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः।। 39 अनुत्पन्नेषु नवसु पुत्रेष्वेतेषु भारत // 3 तां तु रूपेण कान्तेन दर्शयामास भास्करः / तस्यां तु वर्तमानायामिष्ट्यां भरतसत्तम / सा तु दृष्ट्वैव भरि तुतोष जनमेजय // 40 ' मित्रावरुणयोरंशे मनुराहुतिमाजुहोत् // 4 यमस्तु कर्मणा तेन भृशं पीडितमानसः / तत्र दिव्याम्बरधरा दिव्याभरणभूषिता / धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः // 41 दिव्यसंहनना चैव इडा जज्ञ इति श्रुतिः // 5 स लेभे कर्मणा तेन शुभेन परमद्युतिः।। तामिडेत्येव होवाच मनुर्दण्डधरस्तदा। पितॄणामाधिपत्यं च लोकपालत्वमेव च // 42 अनुगच्छस्व मां भद्रे तमिडा प्रत्युवाच ह // 6 मित्रावरुणयोरंशे जातास्मि वदतां वर / मनुः प्रजापतिस्त्वासीत्सावर्णः स तपोधनः / तयोः सकाशं यास्यामि न मां धर्मो हतोऽहनत् // भाव्यः सोऽनागते तस्मिन्मनुः सावर्णिकेऽन्तरे // सैवमुक्ता मनुं देवं मित्रावरुणयोरिडा / मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत / गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् / भ्राता शनैश्चरश्चास्य ग्रहत्वं स तु लब्धवान् // 44 अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् // त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् / तां तथावादिनी साध्वीमिडां धर्मपरायणाम् / तदप्रतिहतं युद्धे दानवान्तचिकीर्षया // 45 मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत् // 9 यवीयसी तयोर्या तु यमी कन्या यशस्विनी / अनेन तव धर्मेण प्रश्रयेण दमेन च। अभवत्सा सरिच्छ्रेष्ठा यमुना लोकभावनी // 46 सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि // 10 मनुरित्युच्यते लोके सावर्ण इति चोच्यते / आवयोस्त्वं महाभागे ख्याति कन्येति यास्यसि / द्वितीयो यः सुतस्तस्य स विज्ञेयः शनैश्चरः // 47 / मनोवंशकरः पुत्रस्त्वमेव च भविष्यसि // 11 य इदं जन्म देवानां शृणुयाद्धारयेत वा। सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने / -19 - Page #29 -------------------------------------------------------------------------- ________________ 9. 12 ] हरिवंशे [9. 40 जगत्प्रियो धर्मशीलो मनोवंशविवर्धनः // 12 भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः // 26 निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकम् / ततस्तदैवतो ज्ञात्वा यथातत्त्वमरिंदम / बुधेनान्तरमासाद्य मैथुनायोपवर्तिता / / 13 कन्यां तां बलदेवाय सुव्रतां नाम रेवतीम् // 27 सोमपुत्राद्बुधाद्राजस्तस्यां जज्ञे पुरूरवाः / दत्त्वा जगाम शिखरं मेरोस्तपसि संश्रितः / जनयित्वा ततः सा तमिडा सुद्युम्नतां गता // 14 रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी // 28 सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः। जनमेजय उवाच / उत्कलश्च गयश्चैव विनताश्वश्च भारत / / 15 कथं बहुयुगे काले समतीते द्विजर्षभ / उत्कलस्योत्तरा राजन्विनताश्वस्य पश्चिमा। न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् // 29 दिक्पूर्वा भरतश्रेष्ठ गयस्य तु गया स्मृता // 16 मेरं गतस्य वा तस्य शार्यातेः संततिः कथम् / प्रविष्टे तु मनौ तात दिवाकरमरिंदम / स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः // दशधा तद्गतं क्षत्रमकरोत्पृथिवीमिमाम् // 17 वैशंपायन उवाच / इक्ष्वाकुर्येष्ठदायादो मध्यदेशमवाप्तवान् / न जरा क्षुत्पिपासे वा न मृत्युभरतर्षभ / कन्याभावाच्च सुद्युम्ना नैनं गुणमवाप्तवान् // 18 ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघ / 31 वसिष्ठवचनाच्चासीत्प्रतिष्ठानं महात्मनः / ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह / प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य कुरूद्वह // 19 हता पुण्यजनैस्तात राक्षसैः सा कुशस्थली // 32 तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः / तस्य भ्रातृशतं त्वासीद्धार्मिकस्य महात्मनः / मानवेयो महाराज स्त्रीपुंसोर्लक्षणैर्युतः // 20 तद्वध्यमानं रक्षोभिर्दिशः प्राक्रमदच्युत // 33 नरिष्यतः शतं पुत्रा नाभागस्य तु भारत / अन्ववायस्तु सुमहांस्तत्र तत्र विशां पते / अम्बरीषोऽभवत्पुत्रः पार्थिवर्षभसत्तम // 21 तेषां ये ते महाराज शार्याता इति विश्रुताः // 34 धृष्णोस्तु धाणिकं क्षत्रं रणधृष्टं बभूव ह। क्षत्रिया भरतश्रेष्ठ दिक्षु सर्वासु धार्मिकाः / शर्यातेमिथुनं चासीदान” नाम विश्रुतः / / सर्वशः सर्वगहनं प्रविष्टाः कुरुनन्दन // 35 पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह // नाभागस्य तु पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ / आनर्तस्य तु दायादो रेवो नाम महाद्युतिः / करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः // 36 आनर्तविषयश्चासीत्पुरी चासीत्कुशस्थली // 23 पृषध्रो हिंसयित्वा तु गुरोगा जनमेजय। रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः / शापाच्छूद्रत्वमापन्नो नवैतै परिकीर्तिताः // 37 ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् // 24 / क्षुवतस्तु मनोस्तात इक्ष्वाकुरभवत्सुतः / स कन्यासहितः श्रुत्वा गान्धवं ब्रह्मणोऽन्तिके / तस्य पुत्रशतं त्वासीदिक्ष्वाकोभूरिदक्षिणम् // 38 मुहूर्तभूतं देवस्य मयं बहुयुगं प्रभो // 25 तेषां विकुक्षिज्येष्ठस्तु विकुक्षित्वादयोधताम् / आजगाम युवैवाथ स्वां पुरी यादवैर्वृताम् / प्राप्तः परमधर्मज्ञः सोऽयोध्याधिपतिः प्रभुः // 39 कृतां द्वारवती नाम्ना बहुद्वारा मनोरमाम् / / शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः / - 20 - Page #30 -------------------------------------------------------------------------- ________________ 9. 40] हरिवंशपर्व [9. 67 उत्तरापथदेशस्य रक्षितारो विशां पते // 40 राक्षसस्य मधोः पुत्रो धुन्धुर्नाम सुदारुणः / चत्वारिंशदथाष्टौ च दक्षिणस्यां तथा दिशि / शेते लोकविनाशाय तप आस्थाय दारुणम् // 54 वसातिप्रमुखाश्चान्ये रक्षितारो विशां पते // 41 संवत्सरस्य पर्यन्ते स निःश्वासं विमुञ्चति / श्राद्धकर्मणि चोद्दिष्टे अकृते श्राद्धकर्मणि / यदा तदा मही तात चलति स्म सकानना // 55 भक्षयित्वा शशं तात शशादो मृगयां गतः // 42 तस्य निःश्वासवातेन रज उद्भूयते महत् / इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात्प्रभुः / आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् / / 56 इक्ष्वाको संस्थिते तात शशादः पुरमावसत् // 43 सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् / अयोधस्य तु दायादः ककुत्स्थो नाम वीर्यवान् / तेन तात न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे // 57 अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः // 44 तं वारय महाकायं लोकानां हितकाम्यया / विष्टराश्वः पृथोः पुत्रस्तस्मादाद्रस्त्वजायत / लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहते त्वया // आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः // 45 त्वं हि तस्य वधायकः समर्थः पृथिवीपते / जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता। विष्णुना च वरो दत्तो मह्यं पूर्व ततोऽनघ / श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः // 46 तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति // 59 कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः / न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते। यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः // 47 निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि / जनमेजय उवाच / वीयं हि सुमहत्तस्य देवैरपि दुरासदम् // 60 धुन्धोर्वधमहं ब्रह्मश्रोतुमिच्छामि तत्त्वतः / स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना / यदर्थ कुवलाश्वः सन्धुन्धुमारत्वमागतः // 48 कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिबर्हणे // 61 वैशंपायन उवाच। बृहदश्व उवाच / बृहदश्वस्य पुत्राणां शतमुत्तमधन्विनाम् / भगवन्यस्तशस्त्रोऽहमयं तु तनयो मम / बभूवाथ पिता राज्ये कुवलाश्वं न्ययोजयत् // 49 भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः // 62 पुत्रसंक्रामितश्रीस्तु वनं राजा समाविशत् / स तं व्यादिश्य तनयं राजर्षिर्धन्धुनिरहे / तमुत्तकोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् // 50 जगाम पर्वतायैव तपसे संशितव्रतः॥ 63 . उत्तङ्क उवाच / कुवलाश्वस्तु पुत्राणां शतेन सह पार्थिवः / भवता रक्षणं कार्य तत्तावत्कर्तुमर्हसि / प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे // 64 निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव // 51 तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः / ममाश्रमसमीपे वै समेषु मरुधन्वसु / उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया // 65 समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः // 52 / तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् / देवतानामवध्यश्च .महाकायो महाबलः। . एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति // 66 अन्तभूमिगतस्तत्र वालुकान्तर्हितो महान् // 53 | दिव्यैर्माल्यैश्च तं देवाः समन्तात्समवाकिरन् / -21 Page #31 -------------------------------------------------------------------------- ________________ 9. 67 ] हरिवंशे [.9.96 देवदुंदुभयश्चैव प्रणेदुर्भरतर्षभ / / 6. अभिशप्ता तु सा भर्ना नदी सा बाहुदा कृता / स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् / तस्याः पुत्रो महानासीद्युवनाश्वो नराधिपः / समुद्रं खानयामास वालुकार्णवमव्ययम् // 68 मान्धाता युवनाश्वस्य त्रिलोकविजयी नृपः // 85 नारायणेन कौरव्य तेजसाप्यायितस्तदा / तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् / बभूव स महातेजा भूयो बलसमन्वितः॥ 69 साध्वी विन्दुमती नाम रूपेणासदृशी भुवि / तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्हितस्तदा। पतिव्रता च ज्येष्ठा च भ्रातूणामयुतस्य सा // 84 धुन्धुरासादितो राजन्दिशमावृत्य पश्चिमाम् // .. तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप। मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव / पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् // 85 वारि सुस्राव वेगेन महोदधिरिवोदये। पुरुकुत्ससुतस्त्वासीत्रसदस्युर्महीपतिः / / सोमस्य भरतश्रेष्ठ धारोमिकलिलो महान् // 71 नर्मदायामथोत्पन्नः संभूतस्तस्य चात्मजः // 86 तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा // 72 संभूतस्य तु दायादः सुधन्वा रिपुमर्दनः / ततः स राजा कौरव्य राक्षसं तं महाबलम् / सुधन्वनः सुतश्चापि त्रिधन्वा नाम पार्थिवः // 87 आससाद महातेजा धुन्धुं धुन्धुविनाशनः // 73 राज्ञनिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः प्रभुः / तस्य वारिमयं वेगमापीय स नराधिपः / तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः // 88 योगी योगेन वह्निं च शमयामास वारिणा // 74 पाणिग्रहणमत्राणां विघ्नं चक्रे सुदुर्मतिः / निहत्य तं महाकायं बलेनोदकराक्षसम् / / येन भार्या हृता पूर्व कृतोद्वाहा परस्य वै // 89 उत्तवं दर्शयामास कृतकर्मा नराधिपः // 75 बाल्यात्कामाच्च मोहाच संहर्षाच्चापलेन च / उत्तङ्कस्तु वरं प्रादात्तस्मै राजे महात्मने / जहार कन्यां कामात्स कस्यचित्पुरवासिनः // 90 दतश्चाक्षयं वित्तं शत्रुभिश्वापराजयम् // 76 अधर्मशङ्कना तेन राजा त्रय्यारुणोऽत्यजत् / धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् / अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः // 91 पुत्राणां चाक्षयाल्लोकान्स्वर्गे ये रमसा हताः // 77 पितरं सोऽब्रवीत्त्यक्तः क गच्छामीति वै मुहुः / तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते।। पिता त्वेनमथोवाच श्वपाकैः सह वर्तय / दण्डाश्वकपिलाश्वौ तु कुमारौ तु कनीयसौ / / 78 नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन // 92 धौन्धुमारिदृढाश्वस्तु हर्यश्वस्तस्य चात्मजः। इत्युक्तः स निराक्रामन्नगराद्वचनापितुः / हर्यश्वस्य निकुम्भोऽभूत्क्षत्रधर्मरतः सदा // 79 न च तं वारयामास वसिष्ठो भगवानृषिः॥ 93 संहताश्वो निकुम्भस्य सुतो रणविशारदः। स तु सत्यव्रतस्तात श्वपाकावसथान्तिके / अकृशाश्वः कृशाश्वंश्च संहताश्वसुतौ नृप // 80 / पित्रा त्यक्तोऽवसद्वीरः पिताप्यस्य वनं ययौ // 94 तस्य हैमवती कन्या सतां माता दृषद्वती। ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः / विख्याता त्रिषु लोकेषु पुत्रश्चापि प्रसेनजित् / / 81 समा द्वादश राजेन्द्र तेनाधर्मेण वै तदा // 95 लेभे प्रसेनजिद्भायां गौरी नाम पतिव्रताम् / दारांस्तु तस्य विषये विश्वामित्रो महातपाः / -22 - Page #32 -------------------------------------------------------------------------- ________________ 9. 96 ] हरिवंशपर्व [10. 22 संन्यस्य सागरानूपे चचार विपुलं तपः // 96 न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत / / 9 तस्य पत्नी गले बद्धा मध्यमं पुत्रमौरसम् / तस्मिन्नपरितोषो यः पितुरासीन्महात्मनः / शेषस्य भरणार्थाय व्यत्रीणाद्गोशतेन वै // 97 तेन द्वादश वर्षाणि नावर्षत्पाकशासनः / / 10 तं तु बद्धं गले दृष्ट्वा विक्रीयन्तं नृपात्मजः / तेन त्विदानी वहता दीक्षां तां दुर्वहां भुवि / महर्षिपुत्रं धर्मात्मा मोक्षयामास भारत // 98 कुलस्य निष्कृतिस्तात कृता सा वै भवेदिति // 11 सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् / / न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् / विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च // 99 . अभिषेक्ष्याम्यहं पुत्रमस्येत्येवं मतिर्मुनेः // 12 सोऽभवद्गालवो नाम गलबन्धान्महातपाः / स तु द्वादश वर्षाणि दीक्षां तामुद्वन्बली / महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः // 100 अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः। इति श्रीहरिवंशे नवमोऽध्यायः // 9 // सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः॥ 13 तां वै क्रोधाच मोहाच्च श्रमाञ्चैव क्षधान्वितः / दशधर्मगतो राजा जघान जनमेजय // 14 वैशंपायन उवाच / तच्च मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् / सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया / भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुकुधे // 15 विश्वामित्रकलत्रं तद्वभार विनये स्थितः // 1 वसिष्ठ उवाच / हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् / पातयेयमहं क्रूर तव शङ्कुमयस्मयम् / विश्वामित्राश्रमाभ्याशे मांसं तववन्धत // 2 यदि ते द्वाविमौ शङ्क न स्यातां वैकृतौ पुनः॥१६ उपांशुव्रतमास्थाय दीक्षा द्वादशवार्षिकीम् / पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च / पितुर्नियोगादवसत्तस्मिन्वनगते नृपे // 3 अप्रोक्षितोपयोगाश त्रिविधस्ते व्यतिक्रमः // 17 अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं मुनिः / एवं त्रीण्यस्य शनि तानि दृष्ट्वा महातपाः / / याज्योपाध्यायसंयोगाद्वसिष्ठः पर्यरक्षत // 4 त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः // 18 सत्यव्रतस्तु बाल्याद्वा भाविनोऽर्थस्य वा बलात् / विश्वामित्रस्तु दाराणामागतो भरणे कृते / वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यदा // 5 तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे / पित्रा तु तं तदा राष्ट्रात्परित्यक्तं प्रियं सुतम् / छन्द्यमानो वरेणाथ गुरुं वने नृपात्मजः // 19 न वारयामास मुनिर्वसिष्ठः कारणेन हि // 6 अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके। पाणिग्रहणमत्राणां निष्ठा स्यात्सप्तमे पदे / अभिषिच्य च राज्ये च याजयामास तं मुनिः / न च सत्यव्रतस्तस्माद्धृतवान्सप्तमे पदे // 7 मिषतां देवतानां च वसिष्ठस्य च कौशिकः // 20 जानन्धमं वसिष्ठस्तु न मां त्रातीति भारत / तस्य सत्यरथा नाम पत्नी केकयवंशजा / सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् // 8 कुमारं जनयामास हरिश्चन्द्रमकल्मषम् // 21 गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तदा / | स वै राजा हरिश्चन्द्रौशङ्कव इति स्मृतः / -23 - Page #33 -------------------------------------------------------------------------- ________________ 10. 22] हरिवंशे [ 10. 49 आहर्ता राजसूयस्य स सम्राडिति विश्रुतः // 22 / अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् / हरिश्चन्द्रस्य तु सुतो रोहितो नाम विश्रुतः। / आग्नेयं तं महाभागममरैपि दुःसहम् // 36 रोहितस्य वृकः पुत्रो वृकाद्वाहुस्तु जज्ञिवान् // 23 स तेनास्त्रबलेनाजौ बलेन च समन्वितः। . हेहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम्। हेहयान्निजघानाशु क्रुद्धो रुद्रः पशूनिव / नात्यर्थं धार्मिकस्तात स हि धर्मयुगेऽभवत् // 24 आजहार च लोकेषु कीर्ति कीर्तिमतां वरः // 37 सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै। ततः शकान्सयवनान्काम्बोजान्पारदांस्तथा / और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः।। 25 पह्नवांश्चैव निःशेषान्कतुं व्यवसितो नृपः // 38 आमेयमत्रं लब्ध्वा च भार्गवात्सगरो नृपः / ते वध्यमाना वीरेण सगरेण महात्मना। जिगाय पृथिवीं हत्वा तालजङ्घान्सहेहयान् // 26 वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् // 39 शकानां पह्नवानां च धर्म निरसदच्युतः / वसिष्ठस्त्वथ तान्दृष्ट्वा समयेन महाद्युतिः / क्षत्रियाणां कुरुश्रेष्ठ पारदानां च धर्मवित् // 27 सगरं वारयामास तेषां दत्त्वाभयं तदा // 40 जनमेजय उवाच / सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च / कथं स सगरो जातो गरेणैव सहाच्युतः / धर्म जघान तेषां वै वेषान्यत्वं चकार ह // 41 किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् // 28 अधं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् / धर्म कुलोचितं क्रुद्धो राजा निरसदच्युतः / यवनानां शिरः सर्व काम्बोजानां तथैव च // 42 एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन // 29 पारदा मुक्तकेशास्तु पह्नवाः श्मश्रुधारिणः / वैशंपायन उवाच / निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना // 43 बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल / शका यवनकाम्बोजाः पारदाश्च विशां पते / हेहयैस्तालजङ्घश्व शकैः साधं विशां पते // 30 कोलिसर्पा माहिषका दर्वाश्चोलाः सकेरलाः // 44 यवनाः पारदाश्चैव काम्बोजाः पह्नवाः खशाः / सर्वे ते क्षत्रियास्तात धर्मस्तेषां निराकृतः / एते ह्यपि गणाः पञ्च हेहयार्थे पराक्रमन् // 31 वसिष्ठवचनाद्राजन्सगरेण महात्मना // 45 हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ। स धर्मविजयी राजा विजित्येमां वसुंधराम् / पल्या चानुगतो दुःखी वने प्राणानवासृजत् // 32 अश्वं विचारयामास वाजिमेधाय दीक्षितः // 46 पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् / / तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे / सपन्या च गरस्तस्या दत्तः पूर्वमभूत्किल / / 33 वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः / सा तु भर्तुश्चितां कृत्वा वने तामध्यरोहत / स तं देशं तदा पुत्रैः खानयामास पार्थिवः // 47 और्वस्तां भार्गवस्तात कारुण्यात्समवारयत् / / 34 आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे। तस्याश्रमे च तं गर्भ गरेणैव सहाच्युतम् / तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् / व्यजायत महाबाहुं सगरं नाम पार्थिवम् // 35 विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा // 48 और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः / तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः। --24 - Page #34 -------------------------------------------------------------------------- ________________ 10. 49 ] हरिवंशपर्व [ 10. 78 दग्धाः सर्वे महाराज चत्वारस्त्ववशेषिताः॥४९ / शुक्रादलाबुमध्याद्वै जातानि पृथिवीपतेः // 62 बर्ह केतुः सुकेतुश्च तथा बार्हद्रथो नृपः / तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् / शूरः पञ्चजनश्चैव तस्य वंशकरा नृप // 50 एकः पञ्चजनो नाम पुत्रो राजा बभूव ह // 63 प्रादाच्च तस्मै भगवान्हरिनारायणो वरम् / सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् / अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् / दिलीपस्तस्य तनयः खटाङ्ग इति विश्रुतः // 64 पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् // 51 येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् / / समुद्रश्चाय॑मादाय ववन्दे तं महीपतिम् / त्रयोऽभिसंधिता लोका बुद्ध्या सत्येन चानघ // सागरत्वं च लेभे स कर्मणा तेन तस्य ह / / 52 दिलीपस्य तु दायादो महाराजो भगीरथः / तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् / यः स गङ्गां सरिच्छेष्ठामवातारयत प्रभुः / आजहाराश्वमेधानां शतं स सुमहायशाः / समुद्रमानयच्चैनां दुहितृत्वे त्वकल्पयत् // 66 पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् // 53 भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः / जनमेजय उवाच / नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः // 67 सगरस्यात्मजा वीराः कथं जाता महाबलाः / अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् / विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज // अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् // 68 : वैशंपायन उवाच। अयुताजित्सुतस्त्वासीहतपर्णो महायशाः / द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे / दिव्याक्षहृदयज्ञो वै राजा नलसखो बली // 69 और्वस्ताभ्यां वरं प्रादात्तन्निबोध नराधिप // 55 ऋतपर्णसुतस्त्वासीदातपर्णिमहीपतिः। षष्टिं पुत्रसहस्राणि गृह्णात्वेका तरस्विनाम् / ख्यातः कल्माषपादो वै नाम्ना मित्रसहोऽभवत् // एकं वंशधरं त्वेका यथेष्टं वरयत्विति / / 56 कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः। तत्रैका जगृहे पुत्राल्लुब्धा शूरान्बहूंस्तथा / अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वकर्मणः / / 71 एकं वंशधरं त्वेका तथेत्याह ततो मुनिः / / 57 अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः / राजा पञ्चजनो नाम बभूव सुमहाबलः / अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ // 72 इतरा सुषुवे तुम्बं बीजपूर्णमिति श्रुतिः // 58 अनमित्रस्तु धर्मात्मा विद्वान्दुलिदुहोऽभवत् / तत्र षष्टिसहस्राणि गर्भास्ते तिलसंमिताः / दिलीपस्तस्य तनयो रामस्य प्रपितामहः / संबभूवुर्यथाकालं ववृधुश्च यथासुखम् // 59 दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत्सुतः // 73 घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधुस्ततः / अजस्तु रघुतो जज्ञे तथा दशरथोऽप्यजात् / धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृप // 60 रामो दशरथाजज्ञे धर्मारामो महायशाः // 74 ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् / रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः / कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः // 61 अतिथिस्तु कुशाजज्ञे निषधस्तस्य चात्मजः॥ 75 षष्टिः पुत्रसहस्राणि तस्यैवमभवन्नृप / निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु / हरिवंश / - 25 - Page #35 -------------------------------------------------------------------------- ________________ 10. 76] हरिवंशे [ 11. 18 नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः // 76 . तत्तेऽनुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा / क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् / गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते // . आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः / ___ युधिष्ठिर उवाच। अहीनगोस्तु दायादः सहस्वान्नाम पार्थिवः // 77 | पुष्टिकामेन धर्मश कथं पुष्टिरवाप्यते / नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ / एतदाख्यातमिच्छामि किं कुर्वाणो न शोचति // 8 वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः // 78 / भीष्म उवाच। इक्ष्वाकुवंशप्रभवाः प्राधान्येनेह कीर्तिताः। श्राद्धैः प्रीणाति हि पितॄन्सर्वकामफलैस्तु यः / एते विवस्वतो वंशे राजानो भूरितेजसः // 79 तत्परः प्रयतः श्राद्धो प्रेत्य चेह च मोदते // 9 पठन्सम्यगिमां सष्टिमादित्यस्य विवस्वतः। पितरो धर्मकामस्य प्रजाकामस्य चाभिभो। श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च / पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर // 10 प्रजानामेति सायुज्यमादित्यस्य विवस्वतः // 80 युधिष्ठिर उवाच / इति श्रीहरिवंशे दशमोऽध्यायः // 10 // वर्तन्ते पितरः स्वर्गे केषांचिन्नरके पुनः / प्राणिनां नियतं युक्तं कर्मजं फलमुच्यते // 11 जनमेजय उवाच। श्राद्धानि चैव कुर्वन्ति फलकामा न संशयः / कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः / अभिसंधाय पितरं पितुश्च पितरं तथा / श्रोतुमिच्छामि विप्राय श्राद्धस्य च परं विधिम् / पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यदा // 12 पितृणामादिसर्ग च क एते पितरः स्मृताः // 1 / तानि श्राद्धानि दत्तानि कथं गच्छन्त्यथो पिरन् / एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः / कथं च शक्तास्ते दातुं निरयस्थाः फलं पुनः / स्वर्गस्थाः पितरोऽन्ये स्म देवानामपि देवताः। के वा ते पितरोऽन्ये स्म कान्यजामो वयं पुनः // इति वेदविदः प्राहुरेतदिच्छामि वेदितुम् // 2 , देवा अपि पितॄन्स्वर्गे यजन्तीति च नः भुतम् / .. यावन्तश्च गणाः प्रोक्ता यच्च तेषां परं बलम् / एतविच्छाम्यहं श्रोतुं विस्तरेण महायुते / / 14 यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् // स भवान्कथयत्वेनां कथाममितबुद्धिमान् / प्रीताश्च पितरो येन श्रेयसा योजयन्ति हि। यथा दत्तं पितृणां वै तारणायेह कल्पते // 15 एतद्वै श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् // 4 भीष्म उवाच / वैशंपायन उवाच / अत्र ते वर्तयिष्यामि यथातत्त्वमरिंदम / हन्त ते कथयिष्यामि पितॄणां सर्गमुत्तमम् / पित्रा मम पुरा गीतं लोकान्तरगतेन वै // 16 मार्कण्डेयेन कथितं भीष्माय परिपृच्छते // 5 श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः / अपृच्छद्धर्मराजो हि शरतल्पगतं पुरा / तं पिता मम हस्तेन भित्त्वा भूमिमयाचत / / 57 एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि // 6 हस्ताभरणपूर्णेन केयूरभरितेन च / -26 - Page #36 -------------------------------------------------------------------------- ________________ 11. 18 ] हरिवंशपर्व [12.3 रक्ताङ्गुलितलेनाथ यथा रष्टः पुरा मया // 18 लोकान्तरगतांस्तात किं नु श्राद्धस्य वै फलम् // 33 नैष कल्पविधिदृष्ट इति निश्चित्य चाप्यहम् / अत्र मे संशयस्तीव्रः कौतूहलमतीव च / कुशेष्वेव तदा पिण्डं दत्तवानविचारयन् // 19 तद्रूहि मम धर्मज्ञ सर्वज्ञो ह्यसि मे मतः // 34 ततः पिता मे सुप्रीतो वाचा मधुरया तदा। शंतनुरुवाच / उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ / 20 संक्षेपेणैव ते वक्ष्ये यन्मां पृच्छसि भारत / / त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च। पितॄणां कारणं श्राद्धे फलं दत्तस्य चानघ / सत्पुत्रेण त्वया पुत्र धर्मझेन विपश्चिता // 21 पितरश्च यथोद्भूताः शृणु सर्व समाहितः // 35 मया च तव जिज्ञासा प्रयुक्तैषा दृढव्रत / आदिदेवसुतास्तात पितरो दिवि देवताः / व्यवस्थानं च धर्मेषु कतुं लोकस्य चानघ // 22 तान्यजन्ति स्म लोका वै सदेवनरदानवाः / प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः / सयक्षरोगन्धर्वाः सकिंनरमहोरगाः॥३६ प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा / / 23 आप्यायिताश्च ते श्राद्धैः पुनराप्याययन्ति वै। त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः / जगत्सदेवगन्धर्वमिति ब्रह्मानुशासनम् // 30 कृताः प्रमाणं प्रीतिश्च. मम निर्वर्तितातुला // 24 तान्यजस्व महाभागाश्राद्धी श्राद्धैरतन्द्रितः / तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् / ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः // 38 ददानि त्वं प्रतीच्छस्व त्रिषु लोकेषु दुर्लभम् // 25 त्वयैवाराध्यमानास्ते नामगोत्रादिकीर्तनैः / न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि / अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत // 39 त्वत्तोऽभ्यनुज्ञां संप्राप्य मृत्युः प्रभविता तव // 26 मार्कण्डेयस्तु तेऽशेषमेतत्सर्व वदिष्यति / किं वा ते प्रार्थितं भूयो ददानि वरमुत्तमम् / एष वै पितृभक्तश्च विदितात्मा च भार्गवः॥४० तद्भहि भरतश्रेष्ठ यत्ते मनसि वर्तते // 27 उपस्थितश्च श्राद्धेऽद्य ममैवानुग्रहाय वै / इत्युक्तवन्तं तमहमभिवाद्य कृताञ्जलिः / एनं पृच्छ महाभागमित्युक्त्वान्तरधीयत // 41 अब्रुवं कृतकृत्योऽहं प्रसन्ने त्वयिं सत्तम / / 28 इति श्रीहरिवंशे एकादशोऽध्यायः / / 11 // यदि त्वनुग्रहं भूयस्त्वत्तोऽर्हामि महाद्युते। प्रश्नमिच्छाम्यहं किंचिद्व्याहृतं भवता स्वयम् // 29 स मामुवाच धर्मात्मा हि भीष्म यदिच्छसि / भीष्म उवाच। छेत्तास्मि संशयं तात यन्मां पृच्छसि भारत / / 30 ततोऽहं तस्य वचनान्मार्कण्डेयं समाहितः / अपृच्छं तमहं तात तत्रान्तर्हितमेव च। प्रश्नं तमेवान्वपृच्छं यन्मे पृष्टः पुरा पिता // 1 गतं सुकृतिनां लोकं जातकौतूहलस्तदा // 31 स मामुवाच धर्मात्मा मार्कण्डेयो महातपाः / श्रयन्ते पितरो देवा देवानामपि देवताः / भीष्म वक्ष्यामि तत्त्वेन शृणुष्व प्रयतोऽनघ // 2 ते वाथ पितरोऽन्ये वा कान्यजामो वयं पुनः // / मयापि हि प्रसादाद्वै दीर्घायुष्वं पितुः प्रभो। . कथं च दत्तमस्माभिः श्राद्धं प्रीणाति वै पितृन्। | पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः // 3 -27 12 Page #37 -------------------------------------------------------------------------- ________________ 12. 4 ] हरिवंशे [ 12.32 सोऽहं युगस्य पर्यन्ते बहुवर्षसहस्रिके। अनुज्ञातो भगवता प्रीयता तेन भारत // 18 अधिरुह्य गिरि मेरुं तपोऽतप्यं सुदुश्चरम् // 4 ततोऽहमर्थमेतं वै तमपृच्छं सनातनम् / ततः कदाचित्पश्यामि दिवं प्रज्वाल्य तेजसा। पृष्टः पितॄणां सर्ग च फलं श्राद्धस्य चानघ / विमानं महदायान्तमुत्तरेण गिरेस्तदा // 5 चिच्छेद संशयं भीष्म स तु देवेश्वरो मम // 19 तस्मिन्विमाने पर्यत ज्वलनादित्यसंनिभम् / स मामुवाच प्रीतात्मा कथान्ते बहुवार्षिके। . अङ्गुष्ठमात्रं पुरुषमनावग्निमिवाहितम् // 6 रमे त्वयाहं विप्रर्षे शृणु सर्वं यथातथम् // 20 सोऽहं तस्मै नमस्कृत्वा प्रणम्य शिरसा प्रभुम् / देवानसृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव / संनिविष्टं विमानस्थं पाद्यार्थ्याभ्यामपूजयम् // 7 तमुत्सृज्य तदात्मानमयजस्ते फलार्थिनः / / 21 अपृच्छं चैव दुर्धर्ष विद्याम त्वां कथं प्रभो। ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा विचेतसः / दैवतं ह्यसि देवानामिति मे वर्तते मतिः // 8 न स्म किंचित्प्रजानन्ति ततो लोको व्यमुह्यत // स मामुवाच धर्मात्मा स्मयमान इवानघ।। ते भूयः प्रणताः सर्वे प्रायाचन्त पितामहम् / न ते तपः सुचरितं येन मां नावबुध्यसे // 9 अनुग्रहाय लोकानां ततस्तानब्रवीत्प्रभुः // 23 क्षणेनैव प्रमाणं स बिभ्रदन्यदनुत्तमम् / प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः / रूपेण न मया कश्चिदृष्टपूर्वः पुमान्कचित् // 10 पुत्रांश्च परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ / / 24 सनत्कुमार उवाच / प्रायश्चित्तक्रियार्थ ते पुत्रान्पप्रच्छुरार्तवत् / / विद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं प्रभो। तेभ्यस्ते प्रयतात्मानः शशंसुस्तनयास्तदा // 25 तपोवीर्यात्समुत्पन्नं नारायणगुणात्मकम् / / 11 प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै / सनत्कुमार इति यः श्रुतो वेदेषु वै पुरा। शंसन्ति कुशला नित्यं चक्षुष्मन्तो हि तत्त्वतः॥ सोऽस्मि भार्गव भद्रं ते कं कामं करवाणि ते // 12 प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः / ये त्वन्ये ब्रह्मणः पुत्रा यवीयांसस्तु ते मम / . गम्यतां पुत्रकाश्चेति पुत्रैरुक्ताश्च ते तदा // 27 भ्रातरः सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः // 13 अभिशप्तासु ते देवाः पुत्रवाक्येन तेन वै / ऋतुर्वसिष्ठः पुलहः पुलस्त्योऽत्रिस्तथाङ्गिराः। पितामहमुपागच्छन्संशयच्छेदनाय वै // 28 त्रील्लोकान्धारयन्तीमान्देवदानवपूजिताः // 14 ततस्तानब्रवीदेवो यूयं वै ब्रह्मवादिनः / वयं तु यतिधर्माण आरोप्यात्मानमात्मनि / तस्माद्यदुक्ता यूयं तैस्तत्तथा न तदन्यथा // 29 प्रजाधर्म च कामं च वर्तयामो महामुने // 15 यूयं शरीरकर्तारस्तेषां देवा भविष्यथ / यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् / ते तु ज्ञानप्रदातारः पितरो वो न संशयः // 30 तस्मात्सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् // 16 अन्योन्यपितरो यूयं ते चैवेति निबोधत / मद्भक्त्या ते तपश्चीणं मम दर्शनकाङ्ख्या / देवाश्च पितरश्चैव तद्बुध्यध्वं दिवौकसः // 31 एष दृष्टोऽसि भवता कं कामं करवाणि ते // 17 ततस्ते पुनरागम्य पुत्रानूचुर्दिवौकसः / इत्युक्तवन्तं तमहं प्रत्यवोचं सनातनम् / ब्रह्मणा छिन्नसंदेहाः प्रीतिमन्तः परस्परम् // 32 -28 Page #38 -------------------------------------------------------------------------- ________________ 12. 33 ] हरिवंशपर्व [ 13. 11 यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः। वर्तन्ति देवप्रवरा देवानां सोमवर्धनाः // 3 धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम् / सनत्कुमार उवाच / यदुक्तं चैव युष्माभिस्तत्तथा न तदन्यथा // 33 सप्तैते जपतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः / उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् / चत्वारो मूर्तिमन्तो वै त्रय एषाममूर्तयः // 4 तस्माद्भवन्तः पितरो भविष्यन्ति न संशयः // 34 तेषां लोकं विसर्ग च कीर्तयिष्यामि तच्छणु / योऽनिष्ट्वा च पितृश्राद्धैः क्रियाः काश्चित्करिष्यति प्रभावं च महत्त्वं च विस्तरेण तपोधन // 5 राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् / / धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः / श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् / तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु // आप्याय्यमानं युष्माभिर्वर्धयिष्यन्ति नित्यदा // 36 लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः / श्राद्धैराप्यायितः सोमो लोकमाप्याययिष्यति / अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः // 7 समुद्रपर्वतवनं जंगमाजंगमैर्वृतम् / / 37 विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः / श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः / यजन्ति तान्देवगणा विधिदृष्टेन कर्मणा // 8 तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा // 38 एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् / श्राद्धे च ये प्रदास्यन्ति त्रीपिण्डानामगोत्रतः / पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः // 9 सर्वत्र वर्तमानांस्तान्पितरः सपितामहाः। . ते प्राप्य तां स्मृतिं भूयः सांख्ययोगमनुत्तमम् / भावयिष्यन्ति सततं श्राद्धदानेन पूजिताः // 39 यान्ति योगगति सिद्धाः पुनरावृत्तिदुर्लभाम् // 10 इति तद्वचनं सत्यं भवत्वद्य दिवौकसः / एते स्म पितरस्तात योगिनां योगवर्धनाः / पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् // 40 आप्याययन्ति ये पूर्व सोमं योगबलेन वै // 11 सनत्कुमार उवाच / तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम / एष वै प्रथमः कल्पः सोमपानामनुत्तमः / / 12 त एते पितरो देवा देवाश्च पितरस्तथा / एतेषां मानसी कन्या मेना नाम महागिरेः / अन्योन्यपितरो ह्येते देवाश्च पितरश्च ह / / 41 पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते // 13 इति श्रीहरिवंशे द्वादशोऽध्यायः // 12 // मैनाकस्य सुतः श्रीमान्क्रौञ्चो नाम महागिरिः / पर्वतप्रवरः शुभ्रो नानारत्नसमाचितः // 14 मार्कण्डेय उवाच। तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् / इत्युक्तोऽहं भगवता देवदेवेन भास्वता / अपर्णामेकपर्णां च तृतीयामेकपाटलाम् // 15 सनत्कुमारेण पुनः पृष्टवान्देवमव्ययम् // 1 तपश्चरन्त्यः सुमहदुश्वरं देवदानवैः / संदेहममरश्रेष्ठं भगवन्तमरिंदम / लोकान्संतापयामासुस्तास्तिस्रः स्थाणुजंगमान् // 16 निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः // 2 आहारमेकपर्णेन सैकपर्णा समाचरत् / / कियन्तो वै पितृगणाः कस्मिल्लोके च ते गणाः। पाटलापुष्पमेकं च विदधे चैकपाटला // 17 -29 - Page #39 -------------------------------------------------------------------------- ________________ 13. 18 ] हरिवंशे [ 13. 45 एका तत्र निराहारा तां माता प्रत्यषेधयत् / तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः // 32 उमा इति निषेधन्ती मातृस्नेहेन दुःखिता // 18 सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे / सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी। तस्मात्त्वं तपसः पुत्रि प्रत्येह प्राप्स्यसे फलम् // 3 // उमेत्येवाभवत्ख्याता त्रिषु लोकेषु सुन्दरी // 19 इत्युक्ता पितृभिः सा तु पितॄन्स्वान्संप्रसादयत् / तपःशरीराः सर्वास्तास्तिस्रो योगवलान्विताः / ध्यात्वा प्रसादं ते चक्रुस्तस्याः सर्वेऽनुकम्पया // 3 // सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः // 20 अवश्यंभाविनं ज्ञात्वा तेऽर्थमूचुस्ततश्च ताम् / उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी। तस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसि / महायोगबलोपेता महादेवमुपस्थिता / / 21 कन्यैव भूत्वा लोकान्स्वान्पुनः प्राप्स्यसि दुर्लभान्। असितस्यैकपर्णा तु देवलस्य महात्मनः / पराशरस्य दायादं त्वं विप्रं जनयिष्यसि / पत्नी दत्ता महाब्रह्मन्योगाचार्याय धीमते // 22 स वेदमेकं ब्रह्मर्षिश्चतुर्धा विभजिष्यति // 36 जैगीषव्यस्य तु तथा विद्धि तामेकपाटलाम् / / महाभिषस्य पुत्रौ च शंतनोः कीर्तिवर्धनौ / एते चापि महाभागे योगाचार्यावुपस्थिते / / 23 विचित्रवीर्य धर्मज्ञं तथा चित्राङ्गदं प्रभुम् / / 35 लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः। एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानवाप्स्यसि / पितरो दिवि वर्तन्ते देवास्तान्भावयन्त्युत। व्यतिक्रमात्पितॄणां च जन्म प्राप्स्यसि कुत्सितम् / अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः // तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि / एतेषां मानसी कन्या अच्छोदा नाम निम्नगा। अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा // 39 अच्छोदं नाम तदिव्यं सरो यस्याः समुत्थितम् / / एवमुक्ता तु दासेयी जाता सत्यवती तदा / सा दृष्ट्वा पितरं वने वसुं नामान्तरिक्षगम् / मत्स्ययोनावनुपमा राज्ञस्तस्य वसोः सुता // 40 नाना वसुमिति ख्यातमायोः पुत्रं यशस्विनम् // 26 वैभ्राजा नाम ते लोका दिवि भान्ति सुदर्शनाः / सा तेन व्यभिचारेण मनसः कामचारिणी। यत्र बर्हिषदो नाम पितरो दिवि विश्रुताः // 41 पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह // 27 तान्दानवगणाः सर्वे यक्षगन्धर्वराक्षसाः / त्रीण्यपश्यद्विमानानि पतमाना दिवश्युता। नागाः सर्पाः सुपर्णाश्च भावयन्त्यमितौजसः॥४२ त्रसरेणुप्रमाणानि सापश्यत्तेषु तान्पितॄन् / 28 एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः / सुसूक्ष्मानपरिव्यक्तानग्नीनग्निष्विवाहितान् / महात्मानो महाभागास्तेजोयुक्तास्तपस्विनः // 43 त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्शिराः॥२९ एतेषां मानसी कन्या पीवरी नाम विश्रुता / तैरुक्ता सा तु मा भैषीरिति व्योग्नि व्यवस्थिता / योगा च योगपत्नी च योगमाता तथैव च। ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा // 30 भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा // 44 ऊचुस्ते पितरः कन्या भ्रष्टैश्वर्यां व्यतिक्रमात् / / पराशरकुलोद्भूतः शुको नाम महातपाः / भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते // 31 / भविष्यति युगे तस्मिन्महायोगी द्विजर्षभः / यैः क्रियन्ते हि कर्माणि शरीरैर्दिवि दैवतैः / / व्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन् // 45 - 30 Page #40 -------------------------------------------------------------------------- ________________ 13. 48 ] हरिवंशपर्व [13. 72 स तस्यां पितृकन्यायां पीवयां जनयिष्यति। / लोकेषु दिवि वर्तन्ते कामगेषु विहंगमाः। कन्यां पुत्रांश्च चतुरो योगाचार्यान्महावलान् // 46 तांस्तु वैश्यगणास्तात भावयन्ति फलार्थिनः // 59 कृष्णं गौरं प्रभुं शंभुं कन्यां कृत्वीं तथैव च / तेषां वै मानसी कन्या विरजा नाम विश्रुता / ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य या // 47 ययातेजननी ब्रह्मन्महिषी नहुषस्य च // 60 एतानुत्पाद्य धर्मात्मा योगाचार्यान्महाव्रतान् / त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे। महायोगी तदा गन्तापुनरावर्तिनी गतिम् // 48 उत्पन्ना ये स्वधायां तु सोमपा वै कवेः सुताः॥६१ अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने / हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत / कथा यत्र समुत्पन्ना वृष्ण्यन्धककुलान्वया // 49 मानसा नाम ते लोका यत्र वर्तन्ति ते दिवि // त्रय एते मया प्रोक्ताश्चतुरोऽन्यान्निबोध मे। तेषां वै मानसी कन्या नर्मदा सरितां वरा / यान्वक्ष्यामि द्विजश्रेष्ठ मूर्तिमन्तो हि ते स्मृताः / या भावयति भूतानि दक्षिणापथगामिनी / समत्पन्नाः स्वधायांत काव्यादग्नेः कवेः सुताः // पुरुकुत्सस्य या पत्नी त्रसदस्योर्जनन्यपि // 63 सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः / तेषामथाभ्युपगमान्मनुस्तात युगे युगे। निरता देवलोकेषु ज्योतिर्भासिषु भार्गव / प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः // 64 सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत // 51 पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम / तेषां वै मानसी कन्या गौ म दिवि विश्नुता / तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै // 65 तवैव वंशे या दत्ता शुकस्य महिषी द्विज // 52 सर्वेषां राजतं पात्रमथ वा रजतान्वितम् / एकशृङ्गा इति ख्याता साध्यानां कीर्तिवर्धनी / दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन् / मरीचिगर्भान्सा लोकान्समावृत्य व्यवस्थिता // 53 सोमस्याप्यायनं कृत्वा बहूर्वैवस्वतस्य च / ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्धिताः पुरा / उदगायनमप्यमावस्यभावेऽप्सु वा पुनः // 67 तान्क्षत्रियगणास्तात भावयन्ति फलार्थिनः // 54 पितॄन्त्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् / एतेषां मानसी कन्या यशोदा नाम विश्रुता / यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा / पत्नी या विश्वमहतः स्नुषा वै वृद्धशर्मणः / स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् // 68 राजर्जननी तात दिलीपस्य महात्मनः // 55 देवकार्यादपि मुने पितृकार्य विशिष्यते / तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः / देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् // 69 तदा देवयुगे तात वाजिमेधे महामखे // 56 शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम् / अग्नेर्जन्म तथा श्रुत्वा शाण्डिल्यस्य महात्मनः / स्थिरप्रसादाश्च सदा तान्नमस्यस्व भार्गव / / 70 दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः / पितृभक्तोऽसि विप्रर्षे सद्भक्तश्च न संशयः / सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः // 57 / श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम् // 71 सुखधा नाम पितरः कर्दमस्य प्रजापतेः / चक्षुर्दिव्यं सविज्ञानं प्रदिशामि च तेऽनघ / समुत्पन्नस्य पुलहान्महात्मानो द्विजर्षभाः // 58 / गतिमेतामप्रमत्तो मार्कण्डेय निशामय / / 72 -31 - Page #41 -------------------------------------------------------------------------- ________________ 18. 73 ] हरिवंशे [ 15.8 न हि योगगतिर्दिव्या न पितॄणां परां गतिः / वरिष्ठं सर्वधर्माणां तं समाचर भार्गव // 10 त्वद्विधेनापि सिद्धन दृश्यते मांसचक्षुषा // 73 कालस्य परिणामेन लध्वाहारो जितेन्द्रियः / एवमुक्त्वा स देवेशो मामुपस्थितमग्रतः / तत्परः प्रयतः श्राद्धी योगधर्ममवाप्स्यसि / चक्षुर्दत्त्वा सविज्ञानं देवानामपि दुर्लभम् / इत्युक्त्वा भगवान्देवस्तत्रैवान्तरधीयत // 11 जगाम गतिमिष्टां वै द्वितीयोऽग्निरिव ज्वलन् // 74 अष्टादशानां वर्षाणामेकाहमिति मे मतिः / तन्निबोध कुरुश्रेष्ठ यन्मयासीन्निशामितम् / उपासतश्च देवेशं वर्षाण्यष्टादशैव मे // 12 प्रसादात्तस्य देवस्य दुर्जेयं भुवि मानुषैः // 75 प्रसादात्तस्य देवस्य न ग्लानिरभवत्तदा / इति श्रीहरिवंशे त्रयोदशोऽध्यायः // 13 // न क्षुत्पिपासे कालं वा जानामि स्म तवानघ / पश्चाच्छिष्यसकाशात्तु कालः संविदितो मम॥१. इति श्रीहरिवंशे चतुर्दशोऽध्यायः // 14 // मार्कण्डेय उवाच / आसन्पूर्वयुगे तात भरद्वाजात्मजा द्विजाः / मार्कण्डेय उवाच / योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै // 1 तस्मिन्नन्तर्हिते देवे वचनात्तस्य वै विभो। अपभ्रंशमनुप्राप्ता योगधर्मापचारिणः। . महतस्तमसः पारे मानसस्य विसंज्ञिताः // 2 चक्षुर्दिव्यं सविज्ञानं प्रादुरासीन्ममानघ // 1 तमेवार्थमनुध्यान्तो नष्टमप्स्विव मोहिताः। ततोऽहं तानपश्यं वै ब्राह्मणान्कौशिकात्मजान् / अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा // 3 आपगेय कुरुक्षेत्रे यानुवाच विभुर्मम // 2 ततस्ते योगविभ्रष्टा देवेषु सुचिरोषिताः। ब्रह्मदत्तोऽभवद्राजा यस्तेषां सप्तमो द्विजः / जाताः कौशिकदायादाः कुरुक्षेत्रे नरर्षभ / / 4 पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा // 3 हिंसया विचरिष्यन्तो धर्म पितृकृतेन वै / शुकस्य कन्या कृत्वी तं जनयामास पार्थिवम् / ततस्ते पुनराजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सिताम् // अणुहात्पार्थिवश्रेष्ठात्काम्पिल्ये नगरोत्तमे // 4 तेषां पितृप्रसादेन पूर्वजातिकृतेन च।। युधिष्ठिर उवाच / स्मृतिरुत्पत्स्यते प्राप्य तां तां जातिं जुगुप्सिताम् // अणुहः कस्य वै पुत्रः कस्मिन्काले बभूव ह / ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः / राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः // 5 ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा // 7 ब्रह्मदत्तो नरपतिः किंवीर्यश्च बभूव ह / ततश्च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः। कथं च सप्तमस्तेषां संबभूव नराधिपः // 6 भूयः सिद्धिमनुप्राप्ताः स्थान प्राप्स्यन्ति शाश्वतम् // / न ह्यल्पवीर्याय शुको भगवाल्लोकपूजितः / एवं धर्मे च ते बुद्धिर्भविष्यति पुनः पुनः / कन्यां प्रदद्याद्योगात्मा कृत्वीं कीर्तिमती प्रभुः // 7 योगधर्मे च निरतः प्राप्स्यसे सिद्धिमुत्तमाम् // 9 / एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते / योगधर्माद्धि धर्मज्ञ न धर्मोऽस्ति विशेषवान् / ब्रह्मदत्तस्य चरितं तद्भवान्वक्तुमर्हति // 8 -32 Page #42 -------------------------------------------------------------------------- ________________ 15.9] हरिवंशपर्व [15. 34 यथा च वर्तमानास्ते संसारेषु द्विजातयः / समरस्य परः पारः सदश्व इति ते त्रयः / मार्कण्डेयेन कथितास्तद्भवान्प्रब्रवीतु मे // 9 पुत्राः परमधर्मज्ञाः पारपुत्रः पृथुर्बभौ // 21 भीष्म उवाच / पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा / प्रतीपस्य स राजर्षे तुल्यकालो नराधिपः / जज्ञे सर्वगुणोपेतो बिभ्राजस्तस्य चात्मजः // 22 पितामहस्य मे राजन्बभूवेति मया श्रुतम् // 10 / विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः / ब्रह्मदत्तो महाराजो योगी राजर्षिसत्तमः। बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः॥२३ रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः // 11 पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत्प्रभुः / सखा हि गालवो यस्य योगाचार्यो महायशाः / योगात्मा तस्य तनयो विष्वक्सेनः परंतपः // 24 शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः / विभ्राजः पुनराजातः सुकृतेनेह कर्मणा / कण्डरीकश्च योगात्मा तस्यैव सचिवोऽभवत् // 12 ब्रह्मदत्तस्य तनयो विष्वक्सेन इति श्रुतः // 25 जात्यन्तरेषु सर्वेषु सहायाः सर्व एव ते / विष्वक्सेनस्य पुत्रोऽभूदण्डसेनो महीपतिः / सप्तजातिषु सप्तैव बभूवुरमितौजसः / भल्लाटश्च कुमारोऽभूद्राधेयेन हतः पुरा / / 26 यथोवाच महातेजा मार्कण्डेयो महातपाः // 13 दण्डसेनात्मजः शूरो महात्मा कुलवर्धनः / तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छृणु। भल्लाटपुत्रो दुर्बुद्धिरभवजनमेजयः / / 27 ब्रह्मदत्तस्य पौराणं पौरवस्य महात्मनः // 14 स तेषामभवदाजा नीपानामन्तकृन्नपः / पुरुमित्रस्य दायादो राजा बृहदिषुर्नृप / उग्रायुधेन यस्यार्थे सर्वे नीपा विनाशिताः // 28 बृहद्धनुर्बुहदिषोः पुत्रस्तस्य महायशाः / उग्रायुधः स चोसिक्तो मया विनिहतो युधि / बृहद्धर्मेति विख्यातो राजा परमधार्मिकः / / 15 दर्यान्वितो दर्परुचिः सततं चानये रतः // 29 सत्यजित्तस्य तनयो विश्वजित्तस्य चात्मजः / युधिष्ठिर उवाच / पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः / / 16 / उग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् / पुत्राः सेनजितश्चासंश्चत्वारो लोकसंमताः। किमर्थं चैव भवता निहतस्तद्रवीहि मे // 30 रुचिरः श्वेतकाश्यश्च महिनारस्तथैव च / भीष्म उवाच / वत्सश्चावन्तको राजा यस्यैते परि वत्सकाः // 17 अजमीढस्य दायादो विद्वानराजा यवीनरः / रुचिरस्य तु दायादः पृथुषेणो महायशाः। धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः // 31 पृथुषेणस्य पारस्तु पारानीपोऽथ जज्ञिवान् // 18 जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् / नीपस्यैकशतं तात पुत्राणाममितौजसाम् / दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः // 32 महारथानां राजेन्द्र शूराणां बाहुशालिनाम / आसीत्सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः / नीपा इति समाख्याता राजानः सर्व एव ते // 19 सार्वभौम इति ख्यातः पृथिव्यामेकराट् तदा // 33 तेषां वंशकरो राजा नीपानां कीर्तिवर्धनः / तस्यान्ववाये महति महान्पोरवनन्दनः / काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् // 20 / जज्ञे संनतिमानराजा संनतिर्नाम वीर्यवान् // 34 हरिवंश 5 -33 - Page #43 -------------------------------------------------------------------------- ________________ 15. 35] हरिवंशे [15. 63. तस्य वै संनतेः पुत्रः कार्ता नाम महाबलः / ते वयं साम पूर्व वै दानं भेदं तथैव च। . बभूव येन विक्रम्य पृषतस्य पितामहः / प्रयोक्ष्यामस्ततः शुद्धो दैवतान्यभिवाद्य च // 49 नीपो नाम महाराज पाश्चालाधिपतिर्हतः // 35 कृतस्वस्त्ययनो विगैर्हत्वाग्नीन्वाच्य च द्विजान् / स चाप्युप्रायुधस्तात दुर्बुद्धिर्वैरकृत्संदा / ब्राह्मणैरभ्यनुज्ञातः प्रयास्यसि जयाय वै // 50 प्रदीप्तचक्रो बलवान्नीपान्तकरणोऽभवत् / / 36 अस्त्राणि न प्रयोज्यानि न प्रवेश्यश्च संगरः / स दर्पपूर्णो हत्वाजौ नीपानन्यांश्च पार्थिवान् / आशौचे वर्तमानेन वृद्धानामिति शासनम् // 51 पितर्युपरते मह्यं श्रावयामास किल्बिषम् // 37 सामदानादिभिः पूर्वमपि भेदेन वा ततः। माममात्यैः परिवृतं शयानं धरणीतले / तं हनिष्यसि विक्रम्य शम्बरं मघवानिव // 52 उपायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् // 38 प्राज्ञानां वचनं काले वृद्धानां च विशेषतः / अद्य त्वं जननी भीष्म गन्धकालीं यशस्विनीम् / श्रोतव्यमिति तच्छ्रुत्वा निवृत्तोऽस्मि नराधिप // 53 स्त्रीरत्नं मम भार्यार्थे प्रयच्छ कुरुपुंगव // 39 ततस्तैः स क्रमः सर्वः प्रयुक्तः शास्त्रकोविदैः। . एवं राज्यं च ते स्फीतं बलानि च न संशयः / तस्मिन्काले कुरुश्रेष्ठ कर्म चारब्धमुत्तमम् // 54 प्रदास्यामि यथाकाममहं वै रत्नभाग्भुवि // 40 स सामादिभिरप्यादावुपायैः शास्त्रचिन्तकैः / राष्ट्रस्येच्छसि चेत्स्वस्ति प्राणानां वा कुलस्य वा / अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते // 55 शासने मम तिष्ठस्व न हि ते शान्तिरन्यथा // 41 प्रवृत्तं तस्य तच्चक्रमधर्मनिरतस्य वै / . अधः प्रस्तारशयने शयानस्तेन चोदितः / परदाराभिलाषेण सद्यस्तात निवर्तितम् // 56 . दूतान्तरितमेतद्वै वाक्यमग्निशिखोपमम् / / 42 न त्वहं तस्य जाने वै निवृत्तं चक्रमुत्तमम् / ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत। हतं स्वकर्मणा तत्तु पूर्व सद्भिश्च निन्दितम् // 57 आज्ञप्तवान्वै संग्रामे सेनाध्यक्षांश्च सर्वशः // 43 कृतशौचः शरावापी रथी निष्क्रम्य वै पुरात् / मम प्रज्वलितं चक्रं निशाम्यैतत्सुदुर्जयम् / कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम् // 58 शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत // 44 ततः संसर्गमागम्य बलेनाबलेन च / विचित्रवीर्य बालं च मदपाश्रयमेव च / व्यहमुन्मत्तवाद्धं देवासुरमिवाभवत् // 59 दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे // 45 स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि / निगृहीतस्तदाहं तु सचिवैर्मत्रकोविदैः।। पपाताभिमुखः शूरस्त्यक्त्वा प्राणानरिंदम // 60 ऋत्विग्भिर्देवकल्पैश्च सुहृद्भिर्नरपुंगव // 46 एतस्मिन्नन्तरे तात काम्पिल्यात्पृषतोऽभ्ययात् / स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्तने / हते नीपेश्वरे चैव हते चोग्रायुधे नृपे // 61 कारणं श्रावितश्चास्मि युक्तरूपं तदानघ // 47 आहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप्य महाद्युतिः / मन्त्रिण ऊचुः। द्रुपदस्य पिता राजन्ममैवानुमते तदा // 62 प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो। / ततोऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे। न चैष प्रथमः कल्पो युद्धं नाम कदाचन // 48 | अहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् // 63 -34 - Page #44 -------------------------------------------------------------------------- ________________ 15. 64 ] हरिवंशपर्व [16.22 प्रतिगृह्य ततो द्रोण उभयं जयतां वरः। | स सर्वानब्रवीद्धातॄन्कोपाद्धर्मसमन्वितः // 9 काम्पिल्यं द्रुपदायैव प्रायच्छद्विदितं तव // 64 यद्यवश्यं प्रकर्तव्या पितॄनुद्दिश्य साध्विमाम् / एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह। प्रकुर्वीमहि गां सम्यक्सर्व एव समाहिताः // 10 वंशः कार्येन वै प्रोक्तो वीरस्योग्रायुधस्य च // 65 एवमेषा च गौर्धर्म प्राप्स्यते नात्र संशयः / अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् / पितृनभ्यर्च्य धर्मेण नाधर्मोऽस्मान्भविष्यति // 11 गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते // 66 तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः। श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च / पितृभ्यः कल्पयित्वैनामुपयुञ्जन्त भारत // 12 तन्निबोध महाराज सप्तजातिषु भारत // 67 उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् / सगालवस्य चरितं कण्डरीकस्य चैव ह। शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति / ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् // 68 आर्जवात्स तु वत्सं तं प्रतिजग्राह वै द्विजः // 13 इति श्रीहरिवंशे पञ्चदशोऽध्यायः // 15 // मिथ्योपचर्य ते तं तु गुरुमन्यायतो द्विजाः / कालेन समयुज्यन्त सर्व एवायुषः क्षये // 14 मार्कण्डेय उवाच / ते वै हिंस्रतया क्रूरा अनार्यत्वाद्गुरोस्तदा। हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् / उमा हिंसाविहाराश्च सप्ताजायन्त सोदराः / ब्रह्मदत्तेन यत्प्राप्तं सप्तजातिषु भारत // 1 लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः // 15 तत एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः / पितृनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा / पीडयाप्यथ धर्मस्य कृते श्राद्धे पुरानघ // 2 स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् // 16 ततोऽहं नातिधर्मिष्ठान्कुरुक्षेत्रे पितृव्रतान् / जामा व्याधा दशार्णेषु सप्त धर्मविचक्षणाः / सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् // 3 स्वधर्मनिरताः सर्वे लोभानृतविवर्जिताः // 17 'वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च। तावन्मानं प्रकुर्वन्ति यावता प्राणधारणम् / खसमः पितृवर्ती च नामभिः कर्मभिस्तथा // 4 शेषं धर्मपराः कालमनुध्यान्ति स्वकर्म तत् // 18 कौशिकस्य सुतास्तात शिष्या गाय॑स्य भारत / नामधेयानि चाप्येषामिमान्यासन्नराधिप / पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् // 5 निर्वैरो निर्वृतः क्षान्तो निर्मन्युः कृतिरेव च / नियोगात्ते गुरोस्तस्य गां दोग्ध्रीं समकालयन् / वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः॥ 19 समानवत्सां कपिलां सर्वे न्यायागतां तदा // 6 तैरेवमुषितैस्तात हिंसाधर्मपरैर्वने / तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत / / माता च पूजिता वृद्धा पिता च परितोषितः।।२० कुरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा // 7 यदा माता पिता चैव संयुक्तौ कालधर्मणा / / तान्कविः खसृमश्चैव याचेते नेति वै तदा। तदा धनंषि ते त्यक्त्वा वने प्राणानवासृजन // 21 न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः॥ शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः। पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः। त्रासोद्वेगेन संविग्ना रम्ये कालंजरे गिरौ // 22 -35 Page #45 -------------------------------------------------------------------------- ________________ 16. 23 ] . हरिवंशे [ 17. 11 उन्मुखो नित्यवित्रस्तः स्तब्धको विलोचनः / | खिन्नो ह्यस्म्युपवासेन तपसा निष्फलेन च // 30 पण्डितो घस्मरो नादी नामभिस्तेऽभवन्मृगाः // 23 इति श्रीहरिवंशे षोडशोऽध्यायः // 16 // तमेवार्थमनुध्यान्तो जातिस्मरणसंभवम् / आसन्वनेचराः क्षान्ता निद्वंद्वा निष्परिग्रहाः // 24 मार्कण्डेय उवाच। ते सर्वे शुभकर्माणः सधर्माणो वनेचराः / ततस्तं चक्रवाकौ द्वावूचतुः सहचारिणौ। मरुं साध्य जहुः प्राणाल्लघ्वाहारास्तपस्विनः // 25 आवां ते सचिवौ स्यावस्तव प्रियहितैषिणौ // 1 तेषां मरुं साधयतां पदस्थानानि भारत / तथेत्युक्त्वा च तस्यासीत्तदा योगात्मनो मतिः / तथैवाद्यापि दृश्यन्ते गिरौ कालंजरेऽच्युत // 26 एवं ते समयं चक्रुः सुवाक्तं प्रत्यभाषत / / 2 कर्मणा तेन ते तात शुभेनाशुभवर्जिताः / यस्मात्कामप्रधानस्त्वं योगधर्ममपास्य वै / शुभाच्छुभतरां योनि चक्रवाकत्वमागताः // 27 अवरं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे // 3 शुभे देशे सरिद्वीपे सप्तैवासञ्जलौकसः / राजा त्वं भविता तात काम्पिल्ये नगरोत्तमे / त्यक्त्वा सहचरीधर्म मुनयो धर्मचारिणः // 28 भविष्यतः सखायौ च द्वाविमौ सचिवौ तव // 4 सुमना मुनिः सुवाक्शुद्धः पञ्चमश्छिद्रदर्शनः / शप्त्वा तानभिभाष्याथ चत्वारश्चक्रुरण्डजाः / सुनेत्रश्च स्वतत्रश्च शकुना नामतः स्मृताः // 29 तांस्त्रीनभीप्सतो राज्य व्यभिचारप्रधर्षितान् // 5 पञ्चमः पश्चिकस्तत्र सप्तजातिध्वजायत / शप्ताः खगास्त्रयस्ते तु योगभ्रष्टा विचेतसः / षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु सप्तमः / / 30 तानयाचन्त चतुरस्त्रयस्ते सहचारिणः // 6 चेषां तु तपसा तेन सप्तजातिकृतेन वै / तेषां प्रसादं चक्रुस्ते अथैनान्सुमनाब्रवीत् / योगस्य चाभिनिवृत्त्या प्रतिभानाच्च शोभनात्॥३१ सर्वेषामेव वचनात्प्रसादानुगतं तदा // . पूर्वजातिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै / अन्तवान्भविता शापो युष्माकं नात्र संशयः / तथैव तस्थितं ब्रह्म संसारेष्वपि वर्तताम् // 32 इतन्युताश्च मानुष्यं प्राप्य योगमवाप्स्यथ // 8 ते ब्रह्मचारिणः सर्वे विहंगाः कामचारिणः / सर्वसत्त्वरुतज्ञश्च स्वतश्रोऽयं भविष्यति / योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह // 33 पितृप्रसादो ह्यस्माभिरस्य प्राप्तः कृतेन वै // 9 तेषां तत्र विहंगानां चरतां सहचारिणाम् / गां प्रोक्षयित्वा धर्मेण पितृभ्य उपकल्पताम् / नीपानामीश्वरो राजा विभ्राजः पौरवान्वयः // 34 अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनः // 10 विभ्राजमानो वपुषा प्रभावेन समन्वितः। इदं च वाक्यसंदर्भश्लोकमेकमुदाहृतम् / श्रीमानन्तःपुरवृतो वनं तत्प्रविवेश ह // 35 पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ // 11 स्वतन्त्रश्चक्रवाकस्तु स्पृहयामास तं नृपम् / इति श्रीहरिवंशे सप्तदशोऽध्यायः // 17 // दृष्ट्वायान्तं श्रियोपेतं भवेयमहमीदृशः // 36 यद्यस्ति सुकृतं किंचित्तपो वा नियमोऽपि वा।। - 36 - Page #46 -------------------------------------------------------------------------- ________________ * 18. 1] हरिवंशपर्व [18. 28 काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः / मार्कण्डेय उवाच / जाताः सप्त महात्मानः सर्वे विगतकल्मषाः // 14 ते योगधर्मनिरताः सप्त मानसचारिणः / स्मृतिमन्तोऽत्र चत्वारत्रयस्तु परिमोहिताः / वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन् / / 1 स्वतस्त्वणुहाज्जज्ञे ब्रह्मदत्तो महायशाः / राजा विभ्राजमानस्तु वपुषा तद्वनं तदा।। यथास्यासीत्पक्षिभावे संकल्पः पूर्वचिन्तितः // 15 चचारान्तःपुरवृतो नन्दनं मघवानिव / / 2 छिद्रदर्शी सुनेत्रश्च तथा वाभ्रव्यवत्सयोः / स तानबुध्यत्खचरान्योगधर्मात्मकान्बुधः / जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ // 16 निर्वेदाच्च तमेवार्थमनुध्यात्वा पुरं ययौ // 3 सखायौ ब्रह्मदत्तस्य पूर्वजातिसहोषितौ। अणुहो नाम तस्यासीत्पुत्रः परमधार्मिकः / पाश्चालः पञ्चमस्तत्र कण्डरीकस्तथापरः // 17 अणुधर्मरतिनित्यमणुहोऽध्यगमत्पदम् / / 4 पाञ्चालो बढ्चस्त्वासीदाचार्यत्वं चकार ह / प्रादात्कन्यां शुकस्तस्मै कृत्वीं पूजितलक्षणाम् / द्विवेदः कण्डरीकस्तु छन्दोगोऽध्वर्युरेव च // 18 सत्त्वशीलगुणोपेतां योगधर्मरतां सदा // 5 सर्वसत्त्वरुतज्ञश्च राजासीदणुहात्मजः / सा ह्युद्दिष्टा पुरा भीष्म पितृकन्या मनीषिणा / पाश्चालकण्डरीकाभ्यां तस्य संविदभूत्तदा // 19 सनत्कुमारेण तदा संनिधौ मम शोभना // 6 ते ग्राम्यधर्मनिरताः कामस्य वशवर्तिनः / सत्यधर्मभृतां श्रेष्ठा दुर्विज्ञेयाकृतात्मभिः। पूर्वजातिकृतेनासन्धर्मकामार्थकोविदाः // 20 योगा च योगपत्नी च योगमाता तथैव च। अणुहस्तु नृपश्रेष्ठो ब्रह्मदत्तमकल्मषम् / यथा ते कथितं पूर्व पितृसर्गेषु वै मया // 7 अभिषिच्य तदा राज्ये परां गतिमवाप्तवान् // 21 विभ्राजस्त्वणुहं राज्ये स्थापयित्वा नरेश्वरः / ब्रह्मदत्तस्य भार्या तु देवलस्यात्मजाभवत् / आमत्र्य पौरान्प्रीतात्मा ब्राह्मणान्स्वस्ति वाच्य च। असितस्य योगदुर्धर्षा संनतिर्नाम भारत // 22 प्रायात्सरस्तपश्चर्तुं यत्र ते सहचारिणः // 8 तामेकभावसंयुक्तां लेभे कन्यामनुत्तमाम् / स वै तत्र निराहारो वायुभक्षो महातपाः। संनति संनतिमती देवलाद्योगधर्मिणीम् // 23 त्यक्त्वा कामांस्तपस्तेपे सरसस्तस्य पार्श्वतः // 9 शेषास्तु चक्रवाका वै काम्पिल्ये सहचारिणः / तस्य संकल्प आसीञ्च तेषामन्यतरस्य वै।। ते जाताः श्रोत्रियकुले सुदरिद्रे सहोदराः // 24 पुत्रत्वं प्राप्य योगेन युज्येयमिति भारत // 10 धृतिर्महामना विद्वांस्तत्त्वदर्शी च नामतः / कृत्वाभिसंधि तपसा महता स समन्वितः / वेदाध्ययनसंपन्नाश्चत्वारोऽच्छिन्नदर्शिनः // 25 महातपाः स विभ्राजो विरराजांशुमानिव // 11 तेषां संविदथोत्पन्ना पूर्वजातिकृता तदा / ततो विभ्राजितं तेन वैभ्राजमिति तद्वनम् / ते योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि // सरस्तच्च कुरुश्रेष्ठ वैभ्राजमिति शब्दितम् // 12 आमत्रय पितरं तात पिता तानब्रवीत्तदा / यत्र ते शकुना राजश्चत्वारो योगधर्मिणः / अधर्म एष युष्माकं यन्मां त्यक्त्वा गमिष्यथ // 27 योगभ्रष्टास्त्रयश्चैव देहन्यासकृतोऽभवन् // 13 / दारिद्र्यमनपाकृत्य पुत्रार्थांश्चैव पुष्कलान् / -37 Page #47 -------------------------------------------------------------------------- ________________ 18. 28 ] हरिवंशे [ 19, 23 शुश्रषामप्रयुक्त्वा च कथं वै गन्तुमर्हथ // प्राणान्वापि परित्यक्ष्ये राजन्सत्येन ते शपे // 9 ते तमूचुर्द्विजाः सर्वे पितरं पुनरेव हि। तत्तस्या वचनं श्रुत्वा महिष्याः परुषं विभो / करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि // 29 स राजा परमापन्नो देवश्रेष्ठमगात्तदा / इमं श्लोकं महाथ त्वं राजानं सहमत्रिणम् / शरण्यं सर्वभूतेशं भक्त्या नारायणं प्रभुम् // 10 श्रावयेथाः समागम्य ब्रह्मदत्तमकल्मषम् // 30 समाहितो निराहारः षड्रात्रेण महायशाः / प्रीतात्मा दास्यति स ते ग्रामान्भोगांश्च पुष्कलान् / ददर्श दर्शने राजा देवं नारायणं हरिम् // 11 यथेप्सितांश्च सर्वार्थान्गच्छ तात यथासुखम् // 31 उवाच चैनं भगवान्सर्वभूतानुकम्पकः / एतावदुक्त्वा ते सर्वे पूजयित्वा च तं गुरुम् / ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि / योगधर्ममनुप्राप्य परमां निर्वृतिं ययुः // 32 इत्युक्त्वा भगवान्देवस्तत्रैवान्तरधीयत // 12 इति श्रीहरिवंशे अष्टादशोऽध्यायः // 18 // चतुणां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् / श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् / / 13 मार्कण्डेय उवाच / स राजानमथान्विच्छत्सहमत्रिणमच्युतम् / ब्रह्मदत्तस्य तनयः स वैभ्राजस्त्वजायत / न ददर्शान्तरं चापि श्लोकं श्रावयितुं तदा // 14 योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः // 1 अथ राजा शिरःस्नातो लब्ध्वा नारायणाद्वरम् / कदाचिद्ब्रह्मदत्तस्तु भार्यया सहितो वने / प्रविवेश पुरीं प्रीतो रथमारुह्य काश्चनम् // 15 विजहार प्रहृष्टात्मा यथा शच्या शतक्रतुः // 2 तस्य रश्मीनगृहाच्च कण्डरीको द्विजर्षभः / ततः पिपीलिकरुतं स शुश्राव नराधिपः / चमरव्यजनं चापि बाभ्रव्यः समवाक्षिपत् // 16 कामिनी कामिनस्तस्य याचतः क्रोशतो भृशम् // 3 इदमन्तरमित्येव ततः स ब्राह्मणस्तदा / श्रुत्वा तु याच्यमानां तां क्रुद्धां सूक्ष्मां पिपीलिकाम्। श्रावयामास राजानं श्लोकं तं सचिवौ च तौ॥१५ ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् // 4 सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ / ततः सा संनतिर्दीना वीडिता दीनचेतना। चक्रवाकाः सरिहीपे यूयं तेभ्योऽवसीदथ // 18 निराहारा बहुतिथं बभूवामित्रकर्शन // 5 तच्छ्रुत्वा मोहमगमद्ब्रह्मदत्तस्तदानघ / प्रसाद्यमाना भ; सा तमुवाच शुचिस्मिता / सचिवौ चास्य पाश्चालः कण्डरीकश्च भारत // 19 त्वयावहसिता राजन्नाहं जीवितुमुत्सहे // 6 स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनावुभौ / स तत्कारणमाचख्यौ न च सा श्रद्दधाति तत् / दृष्ट्वा बभूवुरस्वस्थाः पौराश्वागन्तवश्च ह // 20 उवाच चैनं कुपिता नैष भावोऽस्ति पार्थिव // 7 मुहूर्ता दिव राजा स सह ताभ्यां रथे स्थितः / को वै पिपीलिकरुतं मानुषो वेत्तुमर्हति / प्रतिलभ्य ततः संज्ञां प्रत्यागच्छदरिंदम / / 21 ऋते देवप्रसादाद्वै पूर्वजातिकृतेन वा। ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च / तपःफलेन वा राजन्विद्यया वा नराधिप // 8 / ब्राह्मणं विपुलैरथैर्भोगैश्च समयोजयन् // 22 साहं यथैव जानीयां तथा प्रत्याययस्व माम् / / अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिंदमम् / -38 Page #48 -------------------------------------------------------------------------- ________________ 19. 28 ] हरिवंशपर्व [ 20. 14 जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह // 23 20 अथैनं संनतिर्धीरा देवलस्य सुता तदा / वैशंपायन उवाच / उवाच परमप्रीता योगाद्वनगतं नृपम् // 24 पिता सोमस्य वै राजञ्जज्ञेऽत्रिभगवानृषिः / जानन्त्या त्वं महाराज पिपीलिकरुतज्ञताम् / तत्रात्रिः सर्वलोकानां तस्थौ स्वविनयैर्वृतः / चोदितः क्रोधमुद्दिश्य सक्तः कामेषु वै मया // 25 कर्मणा मनसा वाचा शुभान्येव चचार ह // 1 इतो वयं गमिष्यामो गतिमिष्टामनुत्तमाम् / अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः / तव चान्तर्हितो योगस्ततः संस्मारितो मया // 26 / काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः / / 2 स राजा परमप्रीतः पल्याः श्रुत्वा वचस्तदा।। अनुत्तमं नाम तपो येन तप्तं महत्पुरा / प्राप्य योगं वनादेव गतिं प्राप सुदुर्लभाम् // 27 | त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् // 3 कण्डरीकोऽपि योगात्मा सांख्ययोगमनुत्तमम् / ततोर्ध्वरेतसस्तस्यं स्थितस्यानिमिषस्य ह / प्राप्य योगगतिं सिद्धो विशुद्धः स्वेन कर्मणा // 28 सोमत्वं तनुरापेदे महाबुद्धस्य भारत / / 4 क्रमं प्रणीय पाञ्चालः शिक्षामुत्पाद्य केवलाम् / / ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः / योगाचार्यगति प्राप यशश्चाग्र्यं महातपाः // 29 नेत्राभ्यां वारि सुस्राव दशधा द्योतयद्दिशः // 5 एवमेतत्पुरा वृत्तं मम प्रत्यक्षमच्युत। तं गर्भ दशधा दृष्ट्वा दश देव्यो दधुस्ततः / तद्धारयस्व गाङ्गेय श्रेयसा योक्ष्यसे ततः // 30 समेत्य धारयामासुर्न च तास्तमशक्नुवन् // 6 ये चान्ये धारयिष्यन्ति तेषां चरितमुत्तमम् / स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः / तिर्यग्योनिषु ते जातु न भविष्यन्ति कर्हिचित् / / पपात भासयल्लोकाशीतांशुः सर्वभावनः // 7 श्रुत्वा चेदमुपाख्यानं महाथ महतां गतिम् / यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः / योगधर्मो हृदि सदा परिवर्तेत भारत // 32 ततस्ताभिः सहैवाशु निपतात वसुंधराम् // 8 स तेनैवानुबन्धेन कदाचिल्लभते शमम् / पतितं सोममालोक्य ब्रह्मा लोकपितामहः / तो मनोगतिं याति सिद्धानां भुवि दुर्लभाम्॥३३ रथमारोपयामास लोकानां हितकाम्यया // 9 स हि वेदमयस्तात धर्मात्मा सत्यसंगरः / वैशंपायन उवाच / युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् // 10 समेतत्पुरा गीतं मार्कण्डेयेन धीमता। तस्मिन्निपतिते देवा पुत्रेऽत्रेः परमात्मनि / शिवस्य फलमुद्दिश्य सोमस्याप्यायनाय वै // 34 तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः // 11 सोमो हि भगवान्देवो लोकस्याप्यायनं परम् / तथैवाङ्गिरसस्तत्र भृगोरेवात्मजैः सह / वृष्णिवंशप्रसङ्गेन तस्य वंशं निबोध मे // 35 ऋग्भिर्यजुर्भिः सामभिरथर्वाङ्गिरसैरपि // 12 तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः। इति श्रीहरिवंशे एकोनविंशोऽध्यायः // 19 // आप्यायमानं लोकांस्त्रीन्भावयामास सर्वतः // 13 | स तेन रथमुख्येन सागरान्तां वसुंधराम् / -39 - Page #49 -------------------------------------------------------------------------- ________________ 20. 14 ] हरिवंशे [ 20..43 त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणम् // 14 / जहार तरसा सर्वानवमत्याङ्गिरःसुतान् // 29 तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत / स याच्यमानो देवश्च तथा देवर्षिभिः सह / ओषध्यस्ताः समुद्भूतास्तेजसा प्रज्वलन्त्युत // 15 नैव व्यसर्जयत्तारां तस्मा आङ्गिरसे तदा // 30 ताभिर्धार्यो ह्ययं लोकः प्रजाश्चैव चतुर्विधाः / / उशना तस्य जग्राह पार्णिमङ्गिरसस्तदा / पोष्टा हि भगवान्सोमो जगतो जगतीपते // 16 स हि शिष्यो महातेजाः पितुः पूर्व बृहस्पतेः // स लब्धतेजा भगवान्संस्तवैः स्वैश्च कर्मभिः / तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः / तपस्तेपे महाभाग पद्मानां दशतीर्दश // 17 पाणिग्राहोऽभवदेवः प्रगृह्याजगवं धनुः // 32 हिरण्यवर्णा या देव्यो.धारयन्त्यात्मना जगत् / तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना / निधिस्तासामभूदेवः प्रख्यातः स्वेन कर्मणा // 18 उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः // 33 ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः।। तत्र तयुद्धमभवत्प्रख्यातं तारकामयम् / बीजौषधीनां विप्राणामपां च जनमेजय // 19 देवानां दानवानां च लोकक्षयकरं महत् // 34 सोऽभिषिक्तो महातेजा राजराज्येन राजराट् / तत्र शिष्टास्तु ये देवास्तुषिताश्चैव भारत / ' त्रील्लोकान्भावयामास स्वभासा भास्वतां वरः॥ ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् // 35 सप्तविंशतिमिन्दोस्तु दाक्षायण्यो महाव्रताः। ततो निवार्योशनसं तं वै रुद्रं च शंकरम्।। ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः // 21 ददावाङ्गिरसे तारां स्वयमेव पितामहः // 36 स तत्प्राप्य महद्राज्यं सोमः सोमवतां वरः / तामन्तःप्रसवां दृष्ट्वा विप्रः प्राह बृहस्पतिः / . समाजहे राजसूयं सहस्रशतदक्षिणम् // 22 / मदीयायां न ते योनौ गर्भो धार्यः कथंचन // 37 होतास्य भगवानत्रिरध्वर्युभगवान्भृगुः / अयोनावसृजत्तं तु कुमारं दस्युहंतमम् / हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् // 23 इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम् // 38 सदस्यस्तत्र भगवान्हरिनारायणः प्रभुः / जातमात्रः स भगवान्देवानामाक्षिपद्वपुः / सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः / / 24 ततः संशयमापन्नास्तारामकथयन्सुराः // 39 दक्षिणामदत्सोमस्त्रील्लोकानिति नः श्रुतम् / सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः / तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भारत // 25 पृच्छयमाना यदा देवैर्नाह सा साध्वसाधु वा / सिनीवाली कुह्श्चैव द्युतिः पुष्टिः प्रभा वसुः / तदा तां शप्तमारब्धः कुमारो दस्युहंतमः॥४० कीर्तिधृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे // 26 तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् / प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः। यदत्र तथ्यं तदहि तारे कस्य सुतो ह्ययम् // 41 विरराजाति राजेन्द्रो दशधा भावयन्दिशः // 27 सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् / तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्य मुनिसत्कृतम् / / सोमस्येति महात्मानं कुमारं दस्युहंतमम् // 42 विबभ्राम मतिस्तात विनयादनयाहता // 28 तं मूर्युपाघ्राय तदा सोमो धाता प्रजापतिः / बृहस्पतेः स वै भायां तारा नाम यशस्विनीम् / बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः / - 40 - Page #50 -------------------------------------------------------------------------- ________________ 20. 43 ] हरिवंशपर्व [21. 20 प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः // 43 .. गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे // . उत्पादयामास तदा पुत्रं वै राजपुत्रिका / एतेषु वनमुख्येषु सुरैराचरितेषु च / तस्यापत्यं महाराजो बभूवैलः पुरूरवाः / उर्वश्या सहितो राजा रेमे परमया मुदा // 8 उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः // 44 देशे पुण्यतमे चैव महर्षिभिरभिष्टुते / प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा / राज्यं स कारयामास प्रयागे पृथिवीपतिः // 9 ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः / तस्य पुत्रा बभवुस्ते षडिन्द्रोपमतेजसः / जगाम शरणायाथ पितरं सोऽत्रिमेव च // 45 दिवि जाता महात्मान आयुर्धीमानमावसुः / तस्य तत्पापशमनं चकारात्रिर्महायशाः / दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः // 10 स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वशः / / बायोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः / पतत्सोमस्य ते जन्म कीर्तितं कीर्तिवर्धनम् / नहुषः प्रथमं जो वृद्धशर्मा ततः परम् / वंशमस्य महाराज कीर्त्यमानमतः शृणु // 47 दम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्नुताः // 11 धन्यमायुष्यमारोग्यं पुण्यं संकल्पसाधकम् / रजिः पुत्रशतानीह जनयामास पश्च वै / सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते // 48 राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् // 12 इति श्रीहरिवंशे विंशोऽध्यायः // 20 // यत्र देवासुरे युद्धे समुपोढे सुदारुणे / देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् // 13 21 आवयोर्भगवन्युद्धे विजेता को भविष्यति / वैशंपायन उवाच / ब्रहि नः सर्वभूतेश श्रोतुमिच्छामहे वचः॥ 14 बुधस्य तु महाराज विद्वान्पुत्रः पुरूरवाः / ब्रह्मोवाच / तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः // 1 / येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः / ब्रह्मवादी पराक्रान्तः शत्रुभियुधि दुर्जयः। योत्स्यते ते विजेष्यन्ति त्रील्लोकान्नात्र संशयः // बाहर्ता चाग्निहोत्रस्य यज्ञानां च दिवो महीम् // 2 यतो रजिधृतिस्तत्र श्रीश्च तत्र यतो धृतिः / सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः / यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा // 16 अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा // 3 ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये / तं ब्रह्मवादिनं क्षान्तं धर्मज्ञ सत्यवादिनम् / अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभ // 17 पर्वशी वरयामास हित्वा मानं यशस्विनी // 4 स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत / तया सहावसद्राजा दश वर्षाणि पश च / राजा परमतेजस्वी सोमवंशविवर्धनः // 18 पञ्च षट् सप्त चाष्टौ च दश चाष्टौ च भारत // 5 / ते दृष्टमनसः सर्वे रजि दैतेयदानवाः / बने चैत्ररथे रम्ये तथा मन्दाकिनीतटे / ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् // 19 अलकायां विशालायां नन्दने च वनोत्तमे // 6 रजिरुवाच। उत्तरान्स कुरून्प्राप्य मनोरथफलट्ठमान् / | यदि देवगणान्सर्वामित्वा शक्रपुरोगमान् / हरिवंश 6 -41 - Page #51 -------------------------------------------------------------------------- ________________ 21. 20 ] हरिवंशे [22.8 22 इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे // 20 ततः कर्म चकारास्य तेजसो वर्धनं तदा / दानवा ऊचुः। तेषां च बुद्धिसंमोहमकरोदृषिसत्तमः // 34 अस्माकमिन्द्रः प्रह्लादो यस्यार्थे विजयामहे // 21 ते तदा स्म सुसंमूढा रागोन्मत्ता विधर्मिणः / अस्मिंस्तु समये राजस्तिष्ठेथा देवचोदितः / ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः // 35 भविष्यसीन्द्रो जित्वैव देवैरुक्तः स पार्थिवः / ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् / जघान दानवान्सर्वान्ये वध्या वज्रपाणिना // 22 हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् // 36 स विप्रनष्टां देवानां परमश्रीः श्रियं वशी / य इदं च्यावनं स्थानात्प्रतिष्ठां च शतक्रतोः / निहत्य दानवान्सर्वानाजहार रजिः प्रभुः // 23 शृणुयाद्धारयेद्वापि न स दौरात्म्यमाप्नुयात् // 37 ततो रजिं महावीयं देवैः सह शतक्रतुः / इति श्रीहरिवंशे एकविंशोऽध्यायः // 21 // रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः // 24 22 इन्द्रोऽसि तात भूतानां सर्वेषां नात्र संशयः / वैशंपायन उवाच / .. यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः / नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः / स तु शक्रवचः श्रुत्वा वश्चितस्तेन मायया / यतिर्ययातिः संयातिरायातिर्यातिरुद्धवः / तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् / / 26 यतिर्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् // 1 तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ।। ककुत्स्थकन्यां गां नाम न लेभे स यतिस्तदा / दायाद्यमिन्द्रादाजहुराचारात्तनया रजेः // 27 तेनासौ मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः / / 2 तानि पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः / तेषां ययातिः पश्चानां विजित्य वसुधामिमाम् / समानामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् // 28 देवयानीमुशनसः सुतां भार्यामवाप ह / ततो बहुतिथे काले समतीते महाबलः / शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः // 3 हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् // 29 यदुं च तुर्वसुं चैव देवयानी व्यजायत / बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे। द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी // 4 ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितः सदा // 30 तस्य शुक्रो ददौ प्रीतो रथं परमभास्वरम् / ब्रह्मन्कृशोऽहं विमना हृतराज्यो हृताशनः / असङ्गं काञ्चनं दिव्यं दिव्यः परमवाजिभिः / हतौजा दुर्बलो मूढो रजिपुत्रैः कृतो विभो // 31 युक्तं मनोजवैः शुभैर्येन भायां समुद्वहत् // 5 स तेन रथमुख्येन षडात्रेणाजयन्महीम् / यद्येवं चोदितः शक्र त्वया स्यां पूर्वमेव हि। ययातियुधि दुर्धर्षस्तथा देवान्सवासवान् // 6 नाभविष्यत्त्वत्प्रियार्थमकर्तव्यं मयानघ / 32 स रथः पौरवाणां तु सर्वेषामभवत्तदा / प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः / यावत्तव सनामा वै पौरवो जनमेजय // 7 यथा भागं च राज्यं च नचिरात्प्रतिलप्स्यसे। कुरोः पौत्रस्य राज्ये तु राज्ञः पारिक्षितस्य ह / तथा तात करिष्यामि मा ते भूद्विक्लवं मनः॥३३ / जगाम स रथो नाशं शापाद्गर्गस्य धीमतः // 8 -42 - बृहस्पतिरुवाच / Page #52 -------------------------------------------------------------------------- ________________ 22.9] हरिवंशपर्व [22.37 गर्गस्य हि सुतं बालं स राजा जनमेजयः। अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता / वाक्क्रूरं हिंसयामास ब्रह्महत्यामवाप सः // 9 अनपाकृत्य तां राजन्न ग्रहीष्यामि ते जराम् // 23 स लोहगन्धी राजर्षिः परिधावन्नितस्ततः / जराया बहवो दोषाः पानभोजनकारिताः / पौरजानपदैत्यक्तो न लेभे शर्म कर्हि चित् / / 10 तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे // 24 ततः स दुःखसंतप्तो नालभत्संविदं कचित् / सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप / इन्द्रोतं शौनकं राजा शरणं प्रत्यपद्यत // 11 प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै // 25 याजयामास चेन्द्रोतः शौनको जनमेजय। स एवमुक्तो यदुना राजा कोपसमन्वितः / अश्वमेधेन राजानं पावनाथ द्विजोत्तमः / उवाच वदतां श्रेष्ठो ययातिगर्हयन्सुतम् / / 26 स लोहगन्धो व्यनशत्तस्यावभृथमेत्य ह // 12 क आश्रमस्तवान्योऽस्ति को वा धर्मो विधीयते / स च दिव्यो रथो राजन्वसोश्चेदिपतेस्तदा / मामनादृत्य दुर्बुद्धे यदहं तव देशिकः // 27 दत्तः शुक्रेण तुष्टेन लेभे तस्माद्ब्रहद्रथः // 13 एवमुक्त्वा यदुं तात शशापैनं स मन्युमान् / ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् / अराज्या ते प्रजा मूढ भवित्रीति नराधिप // 28 प्रददौ वासुदेवाय प्रीत्या कौरवनन्दन // 14 स तुर्वसुं च द्रुह्यं च अनुं च भरतर्षभ / सप्तद्वीपां ययातिस्तु जित्वा पृथ्वी ससागराम् / एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि / / 29 व्यभजत्पश्वधा राजा पुत्राणां नाहुषस्तदा // 15 शशाप तानपि क्रुद्धो ययातिरपराजितः / दिशि दक्षिणपूर्वस्यां तुर्वसु मतिमान्नृपः / यथा ते कथितं पूर्व मया राजर्षिसत्तम // 30 प्रतीच्यामुत्तरस्यां तु द्रुह्यं चानुं च नाहुषः॥ 16 एवं शप्त्वा सुतान्सश्चितुरः पूरुपूर्वजान् / दिशि पूर्वोत्तरस्यां तु यदुं ज्येष्ठं न्ययोजयत्।। तदेव वचनं राजा पूरुमप्याह भारत // 31 मध्ये पूरं च राजानमभ्यषिश्चत्स नाहुषः // 17 तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् / तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना / जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे // 32 यथाप्रदेशमद्यापि धर्मेण परिपाल्यते / स जरां प्रतिजग्राह पिता पूरः प्रतापवान् / प्रजास्तेषां पुरस्तात्तु वक्ष्यामि नृपसत्तम / 18 / ययातिरपि रूपेण पूरोः पर्यचरन्महीम् // 33 धनुय॑स्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः / स मार्गमाणः कामानामन्तं भरतसत्तम / परवानभवद्राजा भारमावेश्य बन्धुषु // 19 विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः // 34 निक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः / स यदा ददृशे कामान्वर्धमानान्महीपतिः। प्रीतिमानभवद्राजा ययातिरपराजितः // 20 ततः पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत // 35 एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् / तत्र गाथा महाराज शृण गीता ययातिना / जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै // 21 याभिः प्रत्याहरेत्कामान्सर्वशोऽङ्गानि कूर्मवत्॥३६ तरुणस्तव रूपेण चरेयं पृथिवीमिमाम / न जातु कामः कामानामुपभोगेन शाम्यति / जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह / / 22 / हविषा कृष्णवर्मेव भूय एवाभिवर्धते // 37 -43 - Page #53 -------------------------------------------------------------------------- ________________ 22. 38 ] हरिवंटे [28. 18 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः / राजा चाभयदो नाम मनस्योरभवत्सुतः // 4 . नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् // 38 तथैवाभयदस्यासीत्सुधन्वा च महीपतिः / यदा भावं न कुरुते सर्वभूतेषु पापकम् / सुधन्वनः सुबाहुस्तु रौद्राश्वस्तस्य चात्मजः // 5 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा // 39 रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च / यदान्येभ्यो न बिभेति यदा चास्मान्न बिभ्यति / कक्षेयुः स्थण्डिलेयुश्च संनतेयुस्तथैव च // 6 यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा // 40 ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः। ... एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् / वननित्यो वनेयुश्च पुत्रिकाश्च दश स्त्रियः // 7 कालेन महता चापि चचार विपुलं तपः // 41 रुद्रा शूद्रा च मद्रा च मलदा मलहा तथा / भृगुतुङ्गे तपश्ची तपसोऽन्ते महायशाः / खला बला च राजेन्द्र तलदा सुरथापि च / अनभन्देहमुत्सृज्य सदारः स्वर्गमाप्तवान् // 42 तथा गोपबला च स्त्री रत्नकूटा च ता दश // 8 तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः / ऋषिर्जातोऽत्रिवंशे च तासां भर्ता प्रभाकरः / यैाप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः॥४३ रुद्रायां जनयामास सोमं पुत्रं यशस्विनम् / / 9 यदोस्तु शृणु राजर्षे वंशं राजर्षिसत्कृतम् / स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् / यत्र नारायणो जज्ञे हरिवृष्णिकुलोद्वहः।। 44 तमोभिभूते लोके च प्रभा येन प्रवर्तिता // 10 स्वस्थः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः / स्वस्ति तेऽस्त्विति चोक्तो वै पतमानो दिवाकरः / ययातेश्चरितं नित्यमिदं शृण्वन्नराधिप // 45 वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम् // 11 इति श्रीहरिवंशे द्वाविंशोऽध्यायः // 22 // अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः / यज्ञेष्वत्रिधनं चैव सुरैर्यस्य प्रवर्तितम् // 12 स तासु जनयामास पुत्रिकासु सनामकान् / जनमेजय उवाच / वश पुत्रान्महात्मानस्तपस्युप्रे रतान्सदा // 13 परोवंशमहं ब्रह्मश्रोतुमिच्छामि तत्त्वतः। ते तु गोत्रकरा राजऋषयो बेदपारगाः / द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च द्विजोत्तम / स्वस्त्यात्रेया इति ख्याताः किं त्वत्रिधनवर्जिताः // विस्तरेणानुपूर्व्या च तद्भवान्वक्तुमर्हति // 1 कक्षेयुतनयास्त्वासंनय एव महारथाः / वैशंपायन उवाच / सभानरश्चाक्षुषश्च परमेषुस्तथैव च // 15 वृष्णिवंशप्रसङ्गेन स्वं वंशं पूर्वमेव हि / सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः / शृणु रोमहाराज वंशमने महात्मनः / कालानलस्य धर्मज्ञः सञ्जयो नाम वै सुतः॥ 16 विस्तरेणानुपूर्व्या च यत्र जातोऽसि पार्थिव // 2 सञ्जयस्याभवत्पुत्रो वीरो राजा पुरंजयः / हन्त ते वर्तयिष्यामि पूरोवंशमनुत्तमम् / जनमेजयो महाराज पुरंजयसुतोऽभवत् // 17 द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च परंतप / / 3 जनमेजयस्य राजमहासालोऽभवत्सुतः / पुरोः प्रवीरः पुत्रोऽभून्मनस्युस्तस्य चात्मजः। / देवेषु स परिज्ञातः प्रतिष्ठितयशास्तथा // 18 23 Page #54 -------------------------------------------------------------------------- ________________ 28. 19 ] हरिवंशपर्व [23. 46 महामना नाम सुतो महासालस्य धार्मिकः। अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः / जज्ञे वीरः सुरगणैः पूजितः स महामनाः // 19 दधिवाहनपुत्रस्तु राजा दिविरथस्तथा // 33 महामनास्तु पुत्रौ द्वौ जनयामास भारत / पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः / उशीनरं च धर्मज्ञं तितिद्धं च महाबलम् // 20 / विद्वान्धर्मरथो नाम तस्य चित्ररथः सुतः // 34 एशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः / तेन धर्मरथेनाथ तदा विष्णुपदे गिरौ / नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती // 21 यजता सह शक्रेण सोमः पीतो महात्मना // 35 उशीनरस्य पुत्रास्तु पश्च तासु कुलोद्वहाः / अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् / तपसा चैव महता जाता वृद्धस्य चात्मजाः // 22 लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् // 36 नृगायास्तु नृगः पुत्रः कृम्याः कृमिरजायत / तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः / नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् // 23 ऋष्यशृङ्गप्रभावेन जज्ञे कुलविवर्धनः / / 37 दृषद्वत्यास्तु संजज्ञे शिबिरौशीनरो नृप / चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः / शिबेस्तु शिबयस्तात यौधेयास्तु नृगस्य ह // 24 पृथुलाक्षसुतो राजा चम्पो नाम महायशाः / नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी। चम्पस्य तु पुरी चम्पा या पूर्व मालिनी बभौ // सुव्रतस्य तथाम्बष्ठा तितिक्षोस्तु प्रजाः शृणु // 25 पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् / तितिक्षुरभवद्राजा पूर्वस्यां दिशि भारत / ततो विभाण्डकस्तस्य वारणं शत्रुवारणम् / उशद्रथो महाबाहुस्तस्य फेनः सुतोऽभवत् // 26 / अवतारयामास महीं मत्रैर्वाहनमुत्तमम् // 39 फेनात्तु सुतपा जज्ञे जज्ञे सुतपसः सुतः। हर्यङ्गस्य सुतः कर्णो विकर्णस्तस्य चात्मजः / बलिर्मानुषयोनौ तु स राजा काश्चनेषुधिः // 27 तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् // 40 महायोगी स तु बलिर्बभूव नृपतिः पुरा / एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया। पुत्रानुत्पादयामास पश्च वंशकरान्भुवि / / 28 सत्यव्रता महात्मानः प्रजावन्तो महारथाः // 41 अङ्गः प्रथमतो जशे वङ्गः सुझस्तथैव च / ऋचेयोस्तु महाराज रौद्राश्वतनयस्य वै / पुण्डः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते / शृणु वंशमनुप्रोक्तं यत्र जातोऽसि पार्थिव // 42 बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि // 29 ऋचेयुतनयो राजन्मतिनारो महीपतिः / बलेस्तु ब्रह्मणा दत्तो वरः प्रीतेन भारत / मतिनारसताश्चासंस्त्रयः परमधार्मिकाः॥४३ महायोगित्वमायुश्च कल्पस्य परिमाणतः / तंसुरोधोऽप्रतिरथः सुबाहुश्चैव धार्मिकः / चतुरो नियतान्वर्णास्त्वं च स्थापयितेति ह // 30 सर्वे वेदव्रतमाता ब्रह्मण्याः सत्यवादिनः // 44 इत्युक्तो विभुना राजा बलिः शान्ति परां ययौ। इला नाम तु यस्यासीत्कन्या वै जनमेजय / कालेन महता राजन्वं च स्थानमुपागमत् / / 31 / ब्रह्मवादिन्यधित्री च तंसुस्तामध्यगच्छत // 45 तेषां जनपदाः पञ्च वङ्गाङ्गाः सुमकास्तथा। तंसोः सुरौघो राजर्षिर्धर्मनेत्रो महायशाः / / कलिङ्गाः पुण्ड्काश्चैव प्रजास्त्वङ्गस्य मे शृणु // 32 / ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी // 46 Page #55 -------------------------------------------------------------------------- ________________ 23. 47 ] हरिवंशे [ 23.75 उपदानवी सुताल्लेभे चतुरस्तान्सुरौघतः / दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः / दुःषन्तमथ सुःषन्तं प्रवीरमनघं तथा // 47 प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च // 62 दुःषन्तस्य तु दायादो भरतो नाम वीर्यवान् / अलर्को राजपुत्रश्च राजा संनतिमान्भुवि। . स सर्वदमनो नाम नागायुतबलो महान् // 48 हेहयस्य तु दायाद्यं हृतवान्वै महीपतिः॥ 63 चक्रवर्ती सुतो जज्ञे दुःषन्तस्य महायशाः / आजहे पितृदायाद्यं दिवोदासहृतं बलात् / शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः // 49 भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना। भरतस्य विनष्टेषु तनयेषु महीपते / दिवोदासेन बालो हि घृणया स विसर्जितः // 64 मातृणां तात कोपेन यथा ते कथितं तदा // 50 अष्टारथो नाम नृपः सुतो भीमरथस्य वै। बृहस्पतेराङ्गिरसः पुत्रो राजन्महामुनिः / तेन पुत्रेषु बालेषु प्रहृतं तस्य भारत / अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्विभुः // 51 वैरस्यान्तं महाराज क्षत्रियेण विधित्सता // 65 पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि / अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसंगरः / ततोऽथ वितथो नाम भरद्वाजात्सुतोऽभवत् // 52 षष्टि वर्षसहस्राणि षष्टिं वर्षशतानि च // 66 स चापि वितथः पुत्राञ्जनयामास पञ्च वै। युवा रूपेण संपन्न आसीत्काशिकुलोद्वहः / सुहोत्रं सुतहोतारं गयं गर्ग तथैव च // 53 लोपामुद्राप्रसादेन परमायुरवाप सः // 67 कपिलं च महात्मानं सुतहोतुः सुतद्वयम् / वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्षसम् / काशिकश्च महासत्त्वस्तथा गृत्समतिः प्रभुः॥ 54 रम्यां निवेशयामास पुरीं वाराणसी नृपः // 68 तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः / / अलर्कस्य तु दायादः क्षेमो नाम महायशाः / काश्यस्य काशयो राजन्पुत्रो दीर्घतमास्तथा / / 55 क्षेमस्य केतुमान्पुत्रो वर्षकेतुस्ततोऽभवत् // 69 बभूव दीर्घतमसो विद्वान्धन्वंतरिः सुतः / वर्षकेतोस्तु दायादो विभुर्नाम प्रजेश्वरः / धन्वंतरेस्तु तनयः केतुमानिति विश्रुतः / / 56 आनर्तस्तु विभो पुत्रः सुकुमारस्ततोऽभवत् // 70 अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः / सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः / दिवोदास इति ख्यातः सर्वरक्षःप्रणाशनः // 57 सुतोऽभवन्महातेजा राजा परमधार्मिकः / एतस्मिन्नेव काले तु पुरीं वाराणसी नृपः।। वत्सस्य वत्सभूमिस्तु मार्गभूमिस्तु भार्गवात् // 71 शून्यां निवेशयामास क्षेमको नाम राक्षसः // 58 एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे / शप्ता हि सा मतिमता निकुम्भेन महात्मना। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च भरतर्षभ // 72 शून्या वर्षसहस्रं वै भवित्रीति नरर्षभ // 59 / महोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः। तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः / अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् // 73 विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् // 60 अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः। भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् / नीली च केशिनी चैव धूमिनी च वराङ्गना // 74 हत्वा निवेशयामास दिवोदासः प्रजेश्वरः // 61 / अजमीढस्य केशिन्यां जज्ञे जहुः प्रतापवान् / -46 Page #56 -------------------------------------------------------------------------- ________________ 23.75 ] हरिवंशपर्व [23. 104 य आजह्वे महासत्रं सर्वमेधं महामखम् // 75 / विश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः / पतिलोभेन यं गङ्गा विततेऽभिससार ह / ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः // 90 नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः // 76 पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य च। तया च प्लावितं दृष्ट्वा यज्ञवाट समन्ततः / संबन्धो ह्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः // 91 सौहोत्रिरब्रवीद्गङ्गां क्रुद्धो भरतसत्तम // 77 विश्वामित्रात्मजानां तु शुनःशेपोऽप्रजः स्मृतः। एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम् / भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः // 92 अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि // 78 शबरादयश्च सप्तान्ये विश्वामित्रस्य वै सुताः / ततः पीतां महात्मानो गङ्गां दृष्ट्वा महर्षयः / दृषद्वतीसुतश्चापि विश्वामित्रादथाष्टकः / / 93 उपनिन्युर्महाभागां दुहितृत्वाय जाह्नवीम् // 79 अष्टकस्य सुतो लौहिः प्रोक्तो जह्वगणो मया। युवनाश्वस्य पुत्री तु कावेरी जहुरावहत् / आजमीढोऽपरो वंशः श्रूयतां भरतर्षभ // 54 गङ्गाशापेन देहाधु यस्याः पश्चान्नदीकृतम् // 80 अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत / जह्रोस्तु दयितः पुत्रो अजको नाम वीर्यवान् / / पुरुजातिः सुशान्तेस्तु बाह्याश्वः पुरुजातितः // 55 अजकस्य तु दायादो बलाकाश्वो महीपतिः / / 81 बाह्याश्वतनयाः पञ्च बभूवुरमरोपमाः / बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः / मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा // 96 पह्नवैः सह संवृद्धो राजा वनचरैः स ह // 82 यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः / कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः। पञ्चेमे रक्षणायालं देशानामिति विश्रुताः // 97 लभेयमिति तं शस्त्रासादभ्येत्य जज्ञिवान् // 83 पश्चानां विद्धि पाञ्चालान्स्फीतान्पुण्यजनावृतान् / स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् / / अलं संरक्षणे तेषां पाश्चाला इति विश्रुताः // 98 विश्वामित्रस्तु गाधेयो राजा विश्वरथश्च ह // 84 मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः / विश्वजिद्विश्वकृच्चैव तथा सत्यवती नृप। इन्द्रसेना यतो गर्भ वध्यश्वं प्रत्यपद्यत // 99 ऋचीकाज्जमदग्निस्तु सत्यवत्यामजायत // 85 आसीत्पश्चवनः पुत्रः सृञ्जयस्य महात्मनः / विश्वामित्रस्य तु सुता देवरातादयः स्मृताः / सुतः पञ्चवनस्यापि सोमदत्तो महीपतिः // 100 प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु // 86 सोमदत्तस्य दायादः सहदेवो महायशाः / देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः / सहदेवसुतश्चापि सोमको नाम पार्थिवः // 101 शालापतिर्हिरण्याक्षो रेयस्याथ रेणुका // 87 सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ / सांकृत्यो गालवो राजन्मौद्गल्यश्चेति विश्रुताः / / तेषां यवीयान्पृषतो द्रुपदस्य पिता प्रभुः // 102 तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् / / महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी / पाणिनो वभ्रवश्चैव धानंजय्यास्तथैव च / तृतीया तव पूर्वेषां जननी पृथिवीपते // 103 पार्थिवा देवराताश्च सालङ्कायनसौश्रवाः // 89 सा तु पुत्रार्थिनी देवी व्रतचर्यासमाहिता। लोहित्या यमदूताश्च तथा कारीषयः स्मृताः। तपो वर्षशतं तेपे स्त्रीभिः परमदुश्चरम् // 104 - 47 - Page #57 -------------------------------------------------------------------------- ________________ 23. 105 ] हरिवंशे [23. 138 हुत्वानि विधिवत्सा तु पवित्रमितभोज़ना। कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके। .. अग्निहोत्रकुशेष्वेव सुष्वाप जनमेजय / / 105 धृतराष्ट्रं च पाण्डं च विदुरं चाप्यजीजनत्॥१२० धूमिन्या स तया देव्या अजमीढः समेयिवान् / पाण्डोधनंजयः पुत्रः सौभद्रस्तस्य चात्मजः / ऋक्षं सा जनयामास धूमवर्ण सुदर्शनम् // 106 अभिमन्योः परीक्षित्तु पिता तव जनेश्वर // 121 ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्तथा / एष ते पौरवो वंशो यत्र जातोऽसि पार्थिव / यः प्रयागादपक्रम्य कुरुक्षेत्रं चकार ह // 107 तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा // 122 पुण्यं च रमणीयं च पुण्यकृद्भिनिषेवितम् / तुर्वसोस्त सुतो वह्निर्वह्रोभानुरात्मजः / तस्यान्ववाय; सुमहान्यस्य नाम्ना स्थ कौरवाः // गोभानोस्तु सुतो राजा त्रिशानुरपराजितः // 123 कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा। करंधमस्तु त्रैशानोर्मरुत्तस्तस्य चात्मजः / परिक्षिञ्च महाबाहुः प्रवरश्चारिमेजयः // 109 अन्यस्त्वाविधितो राजा मरुत्तः कथितस्तव // 124 परीक्षितस्तु तनयो धार्मिको जनमेजयः / अनपत्योऽभवद्राजा यज्वा विपुलदक्षिणः / श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः // 110 दुहिता संमता नाम तस्यासीत्पृथिवीपतेः // 125 जनमेजयस्य पुत्रौ तु सुरथो महिमांस्तथा।। दक्षिणार्थ हि सा दत्ता संवर्ताय महात्मने / सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः / / 111 दुःषन्तं पौरवं चापि लेभे पुत्रमकल्मषम् // 126 विदूरथस्य दायाद ऋक्ष एव महारथः / एवं ययातेः शापेन जरासंक्रमणे तदा / द्वितीयः स बभौ राजा नाना तेनैव संज्ञितः // पौरवं तुर्वसोवंशः प्रविवेश नृपोत्तम // 127 द्वावृक्षौ तव वंशेऽस्मिन्द्वावेव च परीक्षितौ / दुःषन्तस्य तु दायादः शरुत्थामः प्रजेश्वरः / भीमसेनायो राजन्द्वावेव जनमेजयौ // 113 शरुत्थामादथाक्रीडश्चत्वारस्तस्य चात्मजाः // 128 ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः / पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः / / प्रतीपो भीमसेनस्य प्रतीपस्य तु शंतनुः / / तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाश्च केरलाः / / देवापिर्वाहिकश्चैव त्रय एव महारथाः // 114 / द्रुह्योस्तु तनयो राजन्बभ्रुसेनश्च पार्थिवः / शंतनोः प्रसवस्त्वेष यत्र जातोऽसि पार्थिव / अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते // 130 बाहिकस्य तु राज्यं वै सप्तवायं विशां पते // यौवनाश्वेन समरे कृच्छ्रेण निहतो बली / बाहिकस्य सुतश्चैव सोमदत्तो महायशाः / युद्धं सुमहदासीद्धि मासान्परि चतुर्दश // 131 जबिरे सोमदत्तात्तु भूरिभूरिश्रवाः शलः // 116 अङ्गारस्य तु दायादो गान्धारो नाम पार्थिवः / उपाध्यायस्तु देवानां देवापिरभवन्मुनिः / ख्यायते यस्य नाम्रा वै गान्धारविषयो महान् / च्यवनस्य पुत्रः कृतक इष्टश्चासीन्महात्मनः // 117 गान्धारदेशजाश्चैव तुरगा वाजिनां वराः // 132 शंतनुस्त्वभवद्राजा कौरवाणां धुरंधरः // 118 अनोस्तु पुत्रो धर्मोऽभूद्धृतस्तस्मात्मजोऽभवत् / काली विचित्रवीर्य तु जनयामास भारत / घृतातु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः / शंतनोदयितं पुत्रं धर्मात्मानमकल्मषम् // 119 / प्रचेतसः सुचेतास्तु कीर्तिता झनवो मया // 133 -48 - Page #58 -------------------------------------------------------------------------- ________________ 28. 134 ] हरिवंशपव [23. 162 बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः / न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः / सहस्रदः पयोदश्च क्रोष्टा नीलोऽनिकस्तथा // 134 यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन वा // 149 सहस्रदस्य दायादारयः परमधार्मिकाः। स हि सप्तसु द्वीपेषु खड्गी चर्मी शरासनी / हेहयश्च हयश्चैव राजन्वेणुहयस्तथा // 135 रथी द्वीपाननुचरन्योगी संदृश्यते नृभिः // 150 हेहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः / स भिक्षामददाद्वीरः सप्त द्वीपान्विभावसोः। धर्मनेत्रस्य कान्तस्तु कान्तपुत्रास्ततोऽभवन् // 136 यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः // 151 कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च। . यस्मान्न वर्जितमिदं वनं ते मम हेहय / कृताग्निश्च चतुर्थोऽभूत्कृतवीर्यात्तथार्जुनः // 137 तस्मात्ते दुष्करं कर्म कृतमन्यो हरिष्यति / यः स बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् / अर्जुनो नाम कौरव्यः पाण्डवः कुन्तिनन्दनः / जिगाय पृथिवीमेको रथेनादित्यवर्चसा // 138 छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली। स हि वर्षशतं तप्त्वा तपः परमदुश्वरम् / तपस्वी ब्राह्मणश्च त्वां हनिष्यति स भार्गवः॥१५३ दत्तमाराधयामास कार्तवीर्योऽत्रिसंभवम् // 139 / अनष्टद्रव्यता यस्य बभूवामित्रकर्शन / तस्मै दत्तो वरान्प्रादाचतुरो भूरितेजसः / प्रभावेण नरेन्द्रस्य प्रजा धर्मेण रक्षतः // 154 पूर्व वाहसहस्रं तु प्रार्थितं परमं वरम // 140 रामात्ततोऽस्य मृत्यु तस्य शापान्महामुनेः / अधर्मे धीयमानस्य सद्भिः स्यान्मे निबर्हणम् / वरश्चैष हि कौरव्य स्वयमेव वृतः पुरा // 155 उप्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् // 141 तस्य पुत्रशतस्यासन्पश्च शेषा महात्मनः / संग्रामान्सुबहूञ्जित्वा हत्वा चारीन्सहस्रशः / / कृताना बलिनः शूरा धर्मात्मानो यशस्विनः / संग्रामे वर्तमानस्य वधं चाभ्यधिकाद्रणे // 142 शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च / तस्य बाहुसहस्रं तु युध्यतः किल भारत / जयध्वजश्च नानासीदावन्त्यो नृपतिर्महान् / योगायोगेश्वरस्याने प्रादुर्भवति मायया // 143 कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः // 157 तेनेयं पृथिवी कृत्सा सप्तद्वीपा सपत्तना। जयध्वजस्य पुत्रस्तु तालजसो महाबलः / ससमुद्रा सनगरा उप्रेण विधिना जिता // 144 तस्य पुत्राः शताख्यास्तु तालजक्बा इति श्रुताः // तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै / तेषां कुले महाराज हेहयानां महात्मनाम् / प्राप्तानि विधिना राज्ञा श्रयन्ते जनमेजय // 145 वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयस्तथा॥१५९ सर्वे यहा महाबाहों तस्यासन्भूरिदक्षिणाः / तौण्डिकेरा इति ख्यातास्तालजङ्घास्तथैव च / / सर्वे कामनयूपाश्च सर्वे काब्रनवेदयः / / 146 भारताश्च सुजाताश्च बहुत्वान्नानुकीर्तिताः // 160 सर्वे देवैर्महाराज विमानस्थैरलंकृताः / वृषप्रभृतयो राजन्यादवाः पुण्यकर्मिणः / गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः / / 147 वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन्मधुः / यस्य यज्ञे जगौ गाथा गन्धर्वो नारदस्तथा। मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशभाक् // 161 वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः // / वृषणाद्वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः / हरिवंश -49 - Page #59 -------------------------------------------------------------------------- ________________ 23. 162 ] हरिवंशे [24. 20 यादवा यदुना चाग्रे निरुच्यन्ते च हेहयाः॥१६२ श्वफल्कपरिवर्ते च ववर्ष हरिवाहनः // 6 // न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः।। श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत / कार्तवीर्यस्य यो जन्म कथयेदिह नित्यशः // 163 गांदिनी नाम सा गां तु ददौ विप्रेषु नित्यशः // 7 एते ययातिपुत्राणां पञ्च वंशा विशां पते। दाता यज्वा च धीरश्च श्रुतवानतिथिप्रियः / कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै। / अक्रूरः सुषुवे तस्माच्छुफल्काद्भरिदक्षिणः // 8 भूतानीव महाराज पञ्च स्थावरजंगमम् // 164 उपमद्गुस्तथा मद्गुर्मुदरश्चारिमेजयः / श्रुत्वा पञ्चविसगं तु राजा धर्मार्थकोविदः। अरिक्षेपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः // 9 वशी भवति, पश्चानामात्मजानां तथेश्वरः॥ 165 चर्मभृद्युधिवर्मा च गृध्रमोजास्तथान्तकः / लभेत्पश्च वरांश्चैष दुर्लभानिह लौकिकान् / आवाहप्रतिवाहौ च सुन्दरा च वराङ्गना // 10 आयुः कीर्ति धनं पुत्रानैश्वर्यं भूय एव च। अक्रूरेणौग्रसेन्यां तु सुगाव्यां कुरुनन्दन / धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भारत // 166 प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ // 11 क्रोष्टोस्तु शृणु राजेन्द्र वंशमुत्तमपूरुषम् / चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च / यदोवंशधरस्येह यज्वनः पुण्यकर्मणः // 167 अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ // 12 क्रोष्टोर्हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते / अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा / यस्यान्ववायजो विष्णुई रिर्वृष्णिकुलप्रभुः // 168 सुबाहुबहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ // 13 इति श्रीहरिवंशे त्रयोविंशोऽध्यायः // 23 // अश्मक्यां जनयामास शूरं वै देवमीढुषम् / महिष्यां जज्ञिरे शूराद्भोज्यायां पुरुषा दश // 14 वसुदेवो महाबाहुः पूर्वमानकदुंदुभिः।। वैशंपायन उवाच / जज्ञे यस्य प्रसूतस्य दुंदुभ्यः प्राणदन्दिवि // 15 गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः। आनकानां च संहादः सुमहानभवदिवि / गान्धारी जनयामास अनमित्रं महाबलम् / पपात पुष्पवर्ष च शूरस्य भवने महत् // 16 माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् // 1 मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि / तेषां वंशस्रिधा भूतो वृष्णीनां कुलवर्धनः // 2 यस्यासीत्पुरुषाय्यस्य कान्तिश्चन्द्रमसो यथा // 17 मायाः पुत्रौ तु जज्ञाते सुतौ वृष्ण्यन्धकावुभौ / देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः / जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा // 3 अनाधृष्टिः कनवको वत्सवानथ गृञ्जिमः // 18 श्वफल्कस्तु महाराज धर्मात्मा यत्र वर्तते / श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः / नास्ति व्याधिभयं तत्र नावर्षभयमप्युत // 4 पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवाः / कदाचित्काशिराजस्य विभोर्भरतसत्तम / राजाधिदेवी च तथा पञ्चता वीरमातरः // 19 त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः // 5 कुन्त्यस्य श्रुतदेवायामगृध्रुः सुषुवे नृपः / स तत्र वासयामास श्वफल्कं परमार्चितम् / / श्रुतश्रवायां चैद्यस्तु शिशुपालो महाबलः // 20 - 50 - 24 Page #60 -------------------------------------------------------------------------- ________________ 24. 21] हरिवंशपर्व [25. 11 हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा / धारयन्विपुलं वंशं नानथैरिह युज्यते // 35 पृथुकीयां तु संजज्ञे तनयो वृद्धशर्मणः // 21 इति श्रीहरिवंशे चतुर्विशोऽध्यायः // 24 // करूषाधिपतेर्वीरो दन्तवक्त्रो महाबलः / 25 पृथां दुहितरं चक्रे कौन्त्यस्तां पाण्डुरावहत् // 22 यस्यां स धर्मविद्राजा धर्माजज्ञे युधिष्ठिरः / वैशंपायन उवाच / भीमसेनस्तथा वातादिन्द्राञ्चैव धनंजयः। पौरवी रोहिणी नाम बाह्निकस्यात्मजा नृप / लोकेऽप्रतिरथो वीरः शक्रतुल्यपराक्रमः // 23 ज्येष्ठा पत्नी महाराज दयितानकदुंदुभेः // 1 अनमित्राच्छिनिर्जज्ञे कनिष्ठादृष्णिनन्दनात् / लेभे ज्येष्ठं सुतं रामं सारणं शठमेव च / शैनेयः सत्यकस्तस्माद्युयुधानस्तु सात्यकिः // 24 दुर्दमं दमनं श्वभ्रं पिण्डारककुशीनरौ // 2 उद्धवो देवभागस्य महाभागः सुतोऽभवत् / चित्रां नाम कुमारी च रोहिणीतनया नव / पण्डितानां परं प्राहुदेवश्रवसमुद्धवम् // 25 चित्रा सुभद्रेति पुनर्विख्याता कुरुनन्दन // 3 अश्मक्यलभतापत्यमनाधृष्टिं यशस्विनम् / वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः / निकृत्तशत्रु शत्रुघ्नं श्रुतदेवा व्यजायत / / 26 रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः॥४ श्रुतदेवाप्रजातस्तु नैषादिर्यः परिश्रुतः / सुभद्रायां रथी पार्थादभिमन्युरजायत / एकलव्यो महाराज निषादैः परिवर्धितः / / 2. अक्रूरात्काशिकन्यायां सत्यकेतुरजायत // 5 वसुदेवस्य भार्यासु महाभागासु सप्तसु / वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् / अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् // 28 ये पुत्रा जज्ञिरे शूरा नामतस्तान्निबोध मे // 6 भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ / गण्डूषाय त्वपुत्राय विष्वक्सेनो ददौ सुतम् / वृकदेवः सुनामायां गदश्चास्याः सुतावुभौ / चारुदेष्णं सुचारुं च पश्चालं कृतलक्षणम् // 29 अगावहं महात्मानं वृकदेवी व्यजायत // 7 असंग्रामेण यो वीरो नावर्तत कदाचन / / कन्या त्रिगर्तराजस्य भर्ता वै शिशिरायणः / रौक्मिणेयो महाबाहुः कनीयान्भरतर्षभ // 30 जिज्ञासां पौरुषे चक्रे न चस्कन्देऽथ पौरुषम् // 8 वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः / कृष्णायससमप्रख्यो वर्षे द्वादशमे तदा / चारूनद्योपयोक्ष्यामश्चारुदेष्णहतानिति // 31 मिथ्याभिशप्तो गाय॑स्तु मन्युनाभिसमीरितः / तत्रिजस्तत्रिपालश्च सुतौ कनवकस्य तु / गोपकन्यामुपादाय मैथुनायोपचक्रमे // 9 वीरश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ // 32 गोपाली त्वप्सरास्तस्य गोपस्त्रीवेषधारिणी / श्यामपुत्रः सुमित्रस्तु शमीको राज्यमावहत् / / धारयामास गार्ग्यस्य गर्ने दुर्धरमच्युतम् // 10 अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः // 33 मानुष्यां गार्यभार्यायां नियोगाच्छूलपाणिनः / वसुदेवस्य तु सुतान्कीर्तयिष्यामि ताशृणु // 34 स कालयवनो नाम जज्ञे राजा महाबलः / वृष्णेत्रिविधमेतं तु बहुशाख महोजसम् / | वृषपूर्वार्धकायास्तमवहन्वाजिनो रणे // 11 -51 Page #61 -------------------------------------------------------------------------- ________________ 25. 12 ] हरिवंशे [ 26.. 21 अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः / यवनस्य महाराज स कालयवनोऽभवत् // 12 स युद्धकामो नृपतिः पर्यपृच्छहिजोत्तमान् / वृष्ण्यन्धककुलं तस्य नारदोऽकथयद्विभुः // 13 अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा / दूतं च प्रेषयामास वृष्ण्यन्धकनिवेशने // 14 ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् / समेता मत्रयामासुर्जरासंधभयेन च // 15 कृत्वा च निश्चयं सर्वे पलायनमरोचयन् / विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् / कुशस्थली द्वारवतीं निवेशयितुमीप्सवः // 16 इति कृष्णस्य जन्मेदं यः शुचिनियतेन्द्रियः / . पर्वसु श्रावयेद्विद्वान्निर्ऋणः स सुखी भवेत् // 17 इति श्रीहरिवंशे पञ्चविंशतितमोऽध्यायः // 25 // 26 मरुत्तस्तस्य तनयो राजर्षिरभवन्नृपः // .. मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् / चचार परमं धर्मममर्षाप्रेत्यभाववित् // 8 शतप्रसूतिमिच्छन्वै सुतं कम्बलबर्हिषः / बभूव रुक्मकवचः शतप्रसवतः सुतः // 9 निहत्य रुक्मकवचः शतं कवचिनां रणे। धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् / / 10 जज्ञे च रुक्मकवचात्पराजित्परवीरहा / जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः / रुक्मेषुः पृथुरुक्मश्च ज्यामधः पालितो हरिः // 1: पालितं च हरिं चैव विदेहेभ्यः पिता ददौ / रुक्मेषुरभवद्राजा पृथुरुक्मश्च संश्रितः / ताभ्यां प्रव्राजितो राज्याजयामघोऽवसदाश्रमे // 1: प्रशान्तः स वनस्थस्तु ब्राह्मणेनावबोधितः / जगाम रथमास्थाय देशमन्यं ध्वजी रथी // 13 नर्मदाकूलमेकाकी नर्मदां मृत्तिकावतीम् / . ऋक्षवन्तं गिरि जित्वा शुक्तिमत्यामुवास सः // 11 ज्यामघस्याभवद्भार्या चैत्रा परिणता सती / अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत // तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः। भार्यामुवाच संत्रासात्स्नुषेति स नरेश्वरः // 16 एतच्छ्रुत्यानवीदेनं कस्य चेयं स्नुषेति वै / यस्ते जनिष्यते पुत्रस्तस्य भार्येति जातमीः // 1 // उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत / पुत्र्यां विदर्भ सुभगा चैत्रा परिणता सती // 18 राजपुत्र्यां तु विद्वांसौ स्नुषायां ऋथकैशिकौ / पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारदौ // 19 भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् / कुन्तेधृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् // 20 धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः। वैशंपायन उवाच / क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः / वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् // 1 स्वाहिपुत्रोऽभवद्राजा रुषद्गुर्वदतां वरः / महाक्रतुभिरीजे यो विविधैराप्तदक्षिणैः // 2 शतप्रसूतिमिच्छन्वै रुषद्गुः सोऽयमात्मजम् / चित्रैश्चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः // 3 आसीञ्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः / शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः // 4 पृथुश्रवाः पृथुयशा राजासीच्छशबिन्दुजः / शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् // 5 अन्तरस्य सुयज्ञस्तु सुयज्ञतनयोऽभवत् / उशतो यज्ञमखिलं स्वधर्ममुशतां वरः // 6 शिनेयुरभवत्पुत्र उशतः शत्रुतापनः / -52 Page #62 -------------------------------------------------------------------------- ________________ 26. 21] हरिवंशपर्व [27.21 भावन्तश्च दशार्हश्च बली विष्णुहरश्च यः // 21 पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः // 6 दशार्हस्य सुतो व्योमा विद्वाञ्जीमूत उच्यते / संयुज्यात्मानमेवं स पर्णाशाया जलं स्पृशन् / जीमूतपुत्रो वृकतिस्तस्य भीमरथः सुतः // 22 सदोपस्पृशतस्तस्य चकार प्रियमापगा // 7 अथ भीमरथस्यासीत्पुत्रो नवरथस्तथा। चिन्तयाभिपरीता सा जगामैकविनिश्चयम् / तस्य चासीदशरथः शकुनिस्तस्य चात्मजः // 23 कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा // 8 तस्मात्करम्भः कारम्भिर्देवरातोऽभवन्नृपः / नाध्यगच्छत तां नारी यस्यामेवंविधः सुतः / देवक्षत्रोऽभवत्तस्य दैवक्षत्रिर्महात्मनः // 24 जायेत्तस्मात्स्वयं हन्त भवाम्यस्य सहव्रता // 9 देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः / अथ भूत्वा कुमारी सा विभ्रती परमं वपुः / मधूनां वंशकृद्राजा मधुर्मधुरवागपि // 25 वरयामास नृपति तामियेष च स प्रभुः // 10 मधोर्जज्ञे तु वैदा पुरुत्वान्पुरुषोत्तमः / अथ सा दशमे मासि सुषुवे सरितां वरा / माता जज्ञेऽथ वैदयां भद्रवत्यां कुरूद्वह // 26 पुत्रं सर्वगुणोपेतं बधं देवावृधान्नृपात् / / 11 ऐक्ष्वाकी चाभवद्भार्या मातुस्तस्यामजायत / अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम् / सर्वसत्त्वगुणोपेतः सात्वतां कीर्तिवर्धनः // 27 गुणान्देवावृधस्याथ कीर्तयन्तो महात्मनः / / 12 इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः / यथैवाग्रे श्रुतं दूरादपश्याम तथान्तिकात् / युज्यते परया प्रीत्या प्रजावांश्च भवत्युत // 28 बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः // 13 इति श्रीहरिवंशे पदिशोऽध्यायः // 26 // षष्टिश्च षट् च पुरुषाः सहस्राणि च सप्त च / एतेऽमृतत्वं संप्राप्ता बभ्रोर्दैवावृधादिति // 14 27 यचा दानपतिर्धीमान्ब्रह्मण्यः सुदृढायुधः / वैशंपायन उवाच। तस्यान्ववायः सुमहान्भोजा ये मार्तिकावताः // 15 सत्वतः सत्त्वसंपन्नान्कौसल्या सुषुवे सुतान् / अन्धकात्काश्यदुहिता चतुरोऽलभतात्मजान् / भजिनं भजमानं च दिव्यं देवावृधं नृपम् // 1 कुकुरं भजमानं च शर्मि कम्बलबर्हिषम् // 16 अन्धकं च महाबाहुं वृष्णि च यदुनन्दनम् / कुकुरस्य सुतो धृष्णुधृष्णोस्तु तनयस्तथा / तेषां विसर्गाश्चत्वारो विस्तरेणेह ताठशृणु // 2 कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् / भजमानस्य सञ्जय्यौ बाह्यका चोपबायका / जज्ञे पुनर्वसुस्तस्मादभिजित्तु पुनर्वसोः // 17 आस्तां भार्ये तयोस्तस्माजज्ञिरे बहवः सुताः // 3 तस्य वै पुत्रमिथुनं बभूवाभिजितः किल / निमिश्च क्रमणश्चैव विष्णुः शूरः पुरंजयः / आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ // 18 एते बाह्यकसञ्जय्यां भजमानाद्विजज्ञिरे // 4 इमाश्चोदाहरन्त्यत्र गाथाः प्रति तमाहुकम् // 19 अयुताजित्सहस्राजिच्छताजिञ्चाथ दाशकः / श्वेतेन परिवारेण किशोरप्रतिमो महान् / ज्यबाह्यकसञ्जय्यां भजमानाद्विजज्ञिरे // 5 अशीतिचर्मणा युक्तो नाहुकः प्रथमं व्रजेत् // 20 पज्जा देवावृधो राजा चचार विपुलं तपः / | नापुत्रवान्नाशतदो नासहस्रशतायुधः / -58 Page #63 -------------------------------------------------------------------------- ________________ 2. 21] हरिवंशे [28. 18 नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् // 21 पूर्वस्यां दिशि नागानां भोजस्येत्यनुमोदनम् / / रूप्यकाश्चनकक्ष्याणां सहस्राणि दशापि च // 22 तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि / आ भूमिपालान्भोजान्स्वानतिष्ठन्किकिणीकिनः // आहुकीं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः॥२४ आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः / / देवकश्चोग्रसेनश्च देवगर्भसमावुभौ // 25 देवकस्याभवन्पुत्राश्चत्वारनिदशोपमाः। देववानुपदेवश्च सुदेवो देवरक्षितः / कुमायः सप्त चाप्यासन्वसदेवाय ता ददौ॥ 26 देवकी शान्तिदेवा च सुदेवा देवरक्षिता / वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी // 27 नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः / न्यग्रोधश्च सुनामा च कङ्कुशङ्कुसुभूमयः / राष्ट्रपालोऽथ सुतनुरनाधृष्टिश्च पुष्टिमान् // 28 एषां स्वसारः पश्वासन्कंसा कंसवती तथा। सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना // 29 उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः // 30 कुकुराणामिमं वंशं धारयन्नमितौजसाम् / आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः // 31 इति श्रीहरिवंशे सप्तविंशोऽध्यायः // 27 // 28 वैशंपायन उवाच / भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः / राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् // 1 राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः / दत्तातिदत्तौ बलिनी शोणाश्वः श्वेतवाहनः // 2 शमी च दण्डशर्मा च दत्तशत्रुश्च शत्रुजित् / श्रवणा च श्रविष्ठा च स्वसारौ संबभूवतुः // 3 शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः / स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह // 4 तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः / कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः // 5 देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः।। सुदान्तश्चाधिदान्तश्च कीनाशो दामदम्भकौ // 6 देवान्तस्याभवत्पुत्रो विद्वान्कम्बलबर्हिषः / असमौजास्तथा वीरो नासमौजाश्च तावुभौ // . अजातपुत्राय सुतान्प्रददावसमौजसे / सुदंष्ट्रं च सुचारुं च कृष्णमित्यन्धकाः स्मृताः॥ 8 गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः / गान्धारी जनयामास सुमित्रं मित्रनन्दनम् // 9 माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् / अनमित्रममित्राणां जेतारं च महाबलम् / / 10 अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः / प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ / / 11 प्रसेनो द्वारवत्यां तु निविशन्त्यां महामणिम्। दिव्यं स्यमन्तकं नाम समुद्रादुपलब्धवान् // 12 स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने / कालवर्षी च पर्जन्यो न च व्याधिभयं भवेत् // लिप्सांचक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् / गोविन्दो न च तं लेभे शक्तोऽपि न जहार सः॥ कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः / स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् // 15 अथ सिंह प्रधावन्तमृक्षराजो महाबलः / निहत्य मणिरत्नं तमादाय बिलमाविशत् / / 16 ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् / प्रार्थनां तां मणेर्बुध्धा सर्व एव शशङ्किरे // 17 / स शङ्कयमानो धर्मात्मा नकारी तस्य कर्मणः / Page #64 -------------------------------------------------------------------------- ________________ 28. 18 ] हरिवंशपर्व [28. 45 आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ // 18 / ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः॥ 32 प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः।। वीरो वातपतिश्चैव उपस्वावांस्तथैव च / ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् // 19 कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता नराधिप // 33 अन्वेषयन्परिश्रान्तः स ददर्श महामनाः / सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता। सावं हतं प्रसेनं तु नाविन्दच्चैव तं मणिम् // 20 तथा पद्मावती चैव भार्याः कृष्णस्य ता ददौ // 34 अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः / . सभाक्षो भङ्गकारात्तु नारेयश्च नरोत्तमौ / ऋक्षेण निहतो दृष्टः पादैर्ऋक्षस्य सूचितः // 21 जज्ञाते गुणसंपन्नौ विश्रुतौ गुणसंपदा // 35 पादैस्तैरन्वियायाथ गुहामृक्षस्य माधवः / मधोः पुत्रस्य जज्ञेऽथ पृश्निः पुत्रो युधाजितः / महत्यक्षबिले वाणी शुश्राव प्रमदेरिताम् // 22 जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकस्तथा / / 36 धाच्या कुमारमादाय सुसं जाम्बवतो नृप / श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत / क्रीडापयन्त्या मणिना मा रोदीरित्यथेरिताम् // 23 गांदीं तस्यास्तु गांदीत्वं सदा गाः प्रददौ हि सा॥ तस्यां जज्ञे तदा वीरः श्रुतवानिति भारत / धात्र्युवाच। अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः 38 सिंहः प्रसेनमवधीत्सिहो जाम्बवता हतः / उपासङ्गस्तथा मद्गुम॒दुरश्चारिमर्दनः / सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः // 24 गिरिक्षिपस्तथोपेक्षः शत्रुहा चारिमेजयः // 39 व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम् / चर्मभृच्चारिवर्मा च गृध्रमोजा नरस्तथा / शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श ह // 25 आवाहप्रतिवाहौ च सुन्दरा च वराङ्गना // 40 युयुधे वासुदेवस्तु बिले जाम्बवता सह। विश्रुता साम्बमहिषी कन्या चास्य वसुंधरा / बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् // 26 रूपयौवनसंपन्ना सर्वसत्त्वमनोहरा // 41 प्रविष्टे तु बिलं कृष्णे वसुदेवपुरःसराः। अक्ररेणीग्रसेन्यां तु सुगाच्यां कुरुनन्दन / पुनरवतीमेत्य हतं कृष्णं न्यवेदयन् // 27 सुदेवश्वोपदेवश्च जज्ञाते देववर्चसौ // 42 वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् / चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च / लेभे जाम्बवती कन्यामृक्षराजस्य संमताम् // 28 अश्वसेनोऽश्वबाहुश्च सुपार्श्वकगवेषणौ // 43 मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये / अरिष्टनेमेस्तु सुता धर्मो धर्मभृदेव च / अनुनीयर्भराजानं निर्ययौ च तदा बिलात् // 29 / सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ // 44 एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः। इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् / ददौ सत्राजिते तं वै सर्वसात्वतसंसदि // 30 / वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन // 45 एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना। आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम // इति श्रीहरिवंशे अष्टाविंशतितमोऽध्यायः // 28 // सत्राजितो दश त्वासन्भार्यास्तासां शतं सुताः। / - 55 - Page #65 -------------------------------------------------------------------------- ________________ 29. 1] हरिवंशे [ 29. 29 विख्याता हृदया नाम शतयोजनगामिनी / वैशंपायन उवाच / भोजस्य वडवा राजन्यया कृष्णमयोधयत् // 15 यत्तत्सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् / क्षीणां जवेन हृदयामध्वनः शतयोजने। अदात्तद्धारयद्वध्रुर्भोजेन शतधन्वना // 1 / दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमार्दयत् // 16 सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् / ततस्तस्या हयायास्तु श्रमात्खेदाच भारत / अक्रूरोऽन्तरमन्विच्छन्मणिं चैव स्यमन्तकम् // 2 खमुत्पेतुरथः प्राणाः कृष्णो राममथाब्रवीत् // 17 सत्राजितं ततो हत्वा शतधन्धा महाबलः / तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया। . रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् // 3 पद्भयां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् // अक्रूरस्तु तदा रत्नमादाय भरतर्षभ / पद्भयामेव ततो गत्वा शतधन्वानमच्युतः / समयं कारयांचक्रे नावेद्योऽहं त्वयाच्युते // 4 मिथिलामभितो राजघान परमास्त्रवित् / / 19 वयमभ्युपपत्स्यामः कृष्णेन त्वां प्रधर्षितम् / स्यमन्तकं च नापश्यद्धत्वा भोजं महावलम् / ममाय द्वारका सर्वा वशे तिष्ठत्यसंशयम् / / 5 निवृत्तं चाब्रवीत्कृष्णं रत्नं देहीति लागली // 20 हते पितरि दुःखार्ता सत्यभामा यशस्विनी / नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः / प्रययौ रथमारुह्य नगरं वारणावतम् // 6 धिक्शन्दपूर्वमसकत्प्रत्युवाच जनार्दनम् // 21 सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः / भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् / भर्तुनिवेच दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् // 7 कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः // पाण्डवानां तु दग्धानां हरिः कृत्वोदकं तदा / प्रविवेश ततो रामो मिथिलामरिमर्दनः / कुल्यार्थे च स भ्रातॄणां न्ययोजयत सात्यकिम् // 8 सर्वकामैरुपचितैमैथिलेनाभिपूजितः // 23 . ततस्त्वरिसमागम्य द्वारकां मधुसूदनः / / एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः। पूर्वज हलिनं श्रीमानिदं वचनमब्रवीत् // 9 नानारूपान्तून्सर्वानाजहार निरर्गलान् // 24 इतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना / दीक्षामयं स कवचं रक्षार्थ प्रविवेश ह। स्यमन्तकः स मगामी तस्य प्रभुरहं विभो // 10 स्यमन्तककृते प्राज्ञो गांदीपुत्रो महायशाः // 25 तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् / . अर्थारत्नानि चाग्र्याणि द्रव्याणि विविधानि च / स्यमन्तको महाबाहो सह नौ स भविष्यति // 11 पष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् // 26 ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः / अक्ररयज्ञा इति ते ख्यातास्तस्य महात्मनः / शतधन्वा ततोऽङ्करमवैक्षत्सर्वतोदिशम् // 12 बहनदक्षिणाः सर्वे सर्वकामप्रदायिनः // 27 अनाप्तौ च वधाहौं च कृत्वा भोजजनार्दनौ / अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः / शक्तोऽपि शाठ्याद्धार्दिक्यं नारोऽभ्युपपद्यत॥१३ / गदाशिक्षा ततो दिव्यां बलभद्रादवाप्तवान् // 28 अपयाने ततो बुद्धिं भोजश्चके भयादितः।। प्रसाध तु ततो रामो वृष्ण्यन्धकमहारथैः / योजनानां शतं सायं यया प्रत्यपद्यत // 14 / आनीतो द्वारकामेव कृष्णेन च महात्मना // 29 -56 Page #66 -------------------------------------------------------------------------- ________________ 29. 30 ] हरिवंशपर्व [ 30. 17 अरस्त्वन्धकैः सार्धमपायाद्भरतर्षभ। कथं च भगवान्विष्णुः सुरेशोऽरिनिषूदनः / हत्वा सत्राजितं युद्धे सहबन्धुं महाबली // 30 वसुदेवकुले धीमान्वासुदेवत्वमागतः // 3 जातिभेदभयात्कृष्णस्तमुपेक्षितवानथ / अमरैरावृतं पुण्यं पुण्यकृद्भिरलंकृतम् / अपयाते तदाकरे नावर्षत्पाकशासनः // 31 देवलोकं समुत्सृज्य मर्त्यलोकमिहागतः // 4 अनावृष्ट्या सदा राष्ट्रमभवद्वहुधा कृशम् / देवमानुषयोर्नेता द्योर्भुवः प्रभवो विभुः / ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः // 32 किमर्थं दिव्यमात्मानं मानुष्ये संन्ययोजयत् // 5 पुनरवती प्राप्ते तस्मिन्दानपतौ ततः / यश्चक्रं वर्तयत्येको मानुषाणामनामयम् / प्रववर्ष सहस्राक्षः कच्छे जलनिधेस्तदा // 33 मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः // 6 कन्यां च वासुदेवाय स्वपारं शीलसंमताम् / गोपायनं यः कुरुते जगतः सार्वलौकिकम् / अक्रूरः प्रददौ धीमान्प्रीत्यर्थ कुरुनन्दन // 34 स कथं गां गतो विष्णुर्गोपत्वमगमद्विभुः // . अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् / महाभूतानि भूतात्मा यो दधार चकार च / सभामध्यगतं प्राह तमकरं जनार्दनः // 35 श्रीगर्भः स कथं गर्भे चिया भूचरया धृतः॥८ यत्तद्रत्नं मणिवरं तव. हस्तगतं विभो / येन लोकान्क्रमैर्जित्वा त्रिभित्रींचिदशेप्सया। तत्प्रयच्छस्व मानाई मयि मानायकं कृथाः // 36 स्थापिता जगतो मार्गानिवर्गप्रभवास्त्रयः // 9 षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम / योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः / स संरूढोऽसकृत्प्राप्तस्ततः कालात्ययो महान् // 37 लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्मना // 10 ततः कृष्णस्य वचनात्सर्वसात्वतसंसदि / यः पुराणे पुराणात्मा वाराहं वपुरास्थितः / प्रददौ तं मणिं वभ्ररक्लेशेन महामतिः // 38 विषाणाग्रेण वसुधामुज्जहारारिसूदनः // 11 ततस्तमार्यवत्प्राप्तं बभ्रोहस्तादरिंदमः / यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययम् / ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः // 39 ददौ जित्वा वसुमती सुराणां सुरसत्तमः॥ 12 स कृष्णहस्तात्संप्राप्य मणिरत्नं स्यमन्तकम् / येन सेहं वपुः कृत्वा द्विधा कृत्वा च तत्पुनः / आबध्य गांदिनीपुत्रो विरराजांशुमानिव // 40 पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः // 13 इति श्रीहरिवंशे एकोनत्रिंशत्तमोऽध्यायः // 29 // यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः / पातालस्थोऽर्णवगतं पपो तोयमयं हविः // 14 सहस्रचरणं ब्रह्मन्सहस्रांशुं सहस्रशः / जनमेजय उवाच। .. सहस्रशिरसं देवं यमाहुर्वै युगे युगे // 15 विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः / नाभ्यरण्यां समुत्पन्नं यस्य पैतामहं गृहम् / * श्रोतुमिच्छाम्यशेषेण हरेः कृष्णस्य धीमतः // 1 / एकार्णवगते लोके तत्पङ्कजमपङ्कजम् // 16 कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभोः। येन ते निहता दैत्याः संग्रामे तारकामये / या चास्य प्रकृतिब्रमंस्तां च व्याख्यातुमर्हसि // 2 / सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः / हरिवंश - 57 - Page #67 -------------------------------------------------------------------------- ________________ 30. 17 ] हरिवंशे [ 30. 48 गरुडस्थेन चोसिक्तः कालनेमिनिपातितः // 17 नृणामिन्द्रियपूर्वेण योगेन रमते च यः / उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधेः / गतागताभ्यां यो नेता तत्रेह च विधीश्वरः // 29 यः शेते शाश्वतं योगमास्थाय तिमिरं महत् // 18. यो गतिधर्मयुक्तानामगतिः पापकर्मणाम् / .. सुरारणिर्गर्भमधत्त दिव्यं चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता // 30 . ___ तपःप्रकर्षाददितिः पुराणम् / चातुर्विद्यस्य यो वेत्ता चातुराश्रभ्यसंश्रयः / शक्रं च यो दैत्यगणावरुद्धं दिगन्तरो नभोभूतो वायुर्वायुविभावनः // 31 गर्भावसाने नकृशं चकार // 19 चन्द्रसूर्यद्वयं ज्योतिर्योगीशः क्षणदातनुः / पदानि यो लोकपदानि कृत्वा यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः // 32 चकार दैत्यान्सलिलाशयस्थान् / यः परं प्राह परतः परं यः परमात्मवान् / कृत्वा च देवांनिदिवस्य देवां आदित्यादिस्तु यो दिव्यो यश्च दैत्यान्तको विभुः / / श्चक्रे सुरेशं पुरुहूतमेव / / 20 युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः / गार्हपत्येन विधिना अन्वाहार्येण कर्मणा। सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् // 34 अग्निमाहवनीयं च वेदी चैव कुशास्रुवम् // 21 वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् / प्रोक्षणीयं ध्रुवां चैव आवभृथ्यं तथैव च / सोमभूतश्च भूतानामनिभूतोऽग्निवर्चसाम् // 35 अरांस्त्रीणि च यश्चक्रे हव्यकव्यप्रदान्मखे // 22 मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् / हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि / विनयो नयवृत्तानां तेजस्तेजस्विनामपि // 36 भागार्थे यज्ञविधिना योगज्ञो यज्ञकर्मणि // 23 सर्गकारश्च सर्गाणां लोकहेतुरनुत्तमः। यूपान्समित्युचं सोमं पवित्रं परिधीनपि / विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि // 37 यज्ञियानि च द्रव्याणि यज्ञांश्च चयनानलान् / आकाशप्रभवो वायुर्वायुप्राणो हुताशनः / . सदस्यान्यजमानांश्च मेधादींश्च ऋतूत्तमान् // 24 देवा हुताशनप्राणाः प्राणोऽग्नर्मधुसूदनः // 38 विबभाज पुरा यश्च पारमेष्ठयेन कर्मणा / रसाद्वै शोणितं भवति शोणितान्मांसमुच्यते / युगानुरूपं यः कृत्वा लोकाननु परिक्रमन् // 25 मांसात्तु मेदसो जन्म मेदसोऽस्थि निरुच्यते॥३९ क्षणा निमेषाः काष्टाश्च कलाखैकाल्यमेव च। अस्थो मज्जा समभवन्मजायाः शुक्रसंभवः / मुहूर्तास्तिथयो मासा दिनसंवत्सरास्तथा // 26 शुक्रागर्भः समभवद्रसमूलेन कर्मणा // 40 ऋतवः कालयोगाश्च प्रमाणे विविधं नृषु / तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते / आयुः क्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् // 27 गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते // 41 त्रयो वर्णास्त्रयो लोकाविद्यं पावकास्त्रयः / शुक्रं सोमात्मकं विद्यादातवं पावकात्मकम् / त्रैकाल्यं त्रीणि कर्माणि त्रयोऽपायास्त्रयो गुणाः / भावौ रसानुगावेतौ वीयं च शशिपावकौ // 42 सृष्टा लोकास्त्रयोऽनन्ता येनानन्त्येन वर्मना / / 28 / कफवर्गे भवेच्छुकं पित्तवर्गे च शोणितम् / सर्वभूतगुणस्रष्टा सर्वभूतगुणात्मकः / कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् // 43 -58 Page #68 -------------------------------------------------------------------------- ________________ 30. 44] हरिवंशपर्व [ 31. 13 देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् / नाभिकण्ठान्तरस्थस्तु तत्र देवो हुताशनः // 44 वैशंपायन उवाच / मनः प्रजापतिज्ञेयः कफः सोमो विभाव्यते / प्रश्नभारो महांस्तात त्वयोक्तः शार्ङ्गधन्वनि / पित्तमग्निः स्मृतस्त्वेवमग्नीषोममयं जगत् // 45 . यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः // 1 एवं प्रवर्तिते गर्ने वर्तितेऽर्बुदसंनिभे। विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिरुत्थिता। वायुः प्रवेशनं चक्रे संगतः परमात्मना // 46 हन्त विष्णोः समस्तास्त्वं शृणु दिव्याः प्रवृत्तयः॥२ स पञ्चधा शरीरस्थो भिद्यते वर्धते पुनः / सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् / प्राणापानौ समानश्च उदानो व्यान एव च // 47 सहस्रशिरसं देवं सहस्रकरमव्ययम् // 3 प्राणोऽस्य प्रथमं स्थानं वर्धयन्परिवर्तते / सहस्रजिह्न भास्वन्तं सहस्रमुकुटं प्रभुम् / अपानः पश्चिमं कायमुदानोज़ शरीरिणः // 48 सहस्रदं सहस्रादि सहस्रभुजमव्यम् // 4 व्यानो व्यायच्छते येन समानः संनिवर्तते / सवनं हवनं चैव हव्यं होतारमेव च / भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा // 49 पात्राणि च पवित्राणि वेदिं दीक्षां चरुं सुवम् // 5 पृथिवी वायुराकाशमामो ज्योतिश्च पश्चमम् / स्रक्सोमशूर्पमुपभृत्प्रोक्षणी दक्षिणायनम् / तस्येन्द्रियाणि शिष्टानि स्वं स्वं योगं प्रचक्रिरे / अध्वयु सामगं विप्रं सदस्यं सदनं सवम् // 6 पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् / यूपं समित्स्रवं दवी चमसोलूखलानि च / छिद्राण्याकाशयोनीनि जलस्रावः प्रवर्तते // 51 प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत् // 7 ज्योतिश्चक्षुषि तेजश्च तेषां यन्तु मनः स्मृतम् / हस्वान्यतिप्रमाणानि स्थावराणि चराणि च / प्राम्याश्च विषयाश्चैव यस्य वीर्यात्प्रवर्तिताः // 52 प्रायश्चित्तानि चायं च स्थण्डिलानि कुशांस्तथा // 8 इत्येतान्पुरुषः सर्वान्सृजल्लोकान्सनातनान् / मन्त्रं यज्ञवहं वह्नि भागं भागवहं च यत् / नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः // 53 अग्रेभुजं सोमभुजं हुतार्चिषमुदायुधम् / एष मे संशयो ब्रह्मन्नेष मे विस्मयो महान् / आहुर्वेदविदो विप्रा यं यज्ञं शाश्वतं विभुम् // 9 कथंगतिर्गतिमतामापन्नो मानुषीं तनुम् // 54 तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः / श्रुतो मे स्वस्य वंशस्य पूर्वजानां च संभवः / प्रादुर्भावसहस्राणि समतीतान्यनेकशः / श्रोतुमिच्छामि विष्णोस्तु वृष्णीनां च यथाक्रमम् // भूयश्चैव भविष्यन्तीत्येवमाह पितामहः // 10 आश्चर्यं परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते / यत्पृच्छसि महाराज दिव्यां पुण्यां कथां शुभाम् / विष्णोरुत्पत्तिमाश्चर्य ममाचक्ष्व महामुने // 56 / किमर्थं भगवान्विष्णुर्वसुदेवकुलेऽभवत् // 11 एतदाश्चर्यमाख्यानं कथयस्व सुखावहम् / तत्तेऽहं संप्रवक्ष्यामि शृणु सर्वमशेषतः / प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः। वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः // 12 कर्मणाश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम् // 57 हितार्थं सुरमानां लोकानां प्रभवाय च / .. इति श्रीहरिवंशे त्रिंशत्तमोऽध्यायः // 30 // बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः / -59 - Page #69 -------------------------------------------------------------------------- ________________ 31. 13] हरिवंशे [ 1.41 प्रादुर्भावांश्च वक्ष्यामि पुण्यान्देवगुणैर्युतान् // 13 उपाकर्मोष्ठरुचकः प्रवावर्तभूषणः / सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् / छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः॥२७ पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः // 14 महीं सागरपर्यन्तां सशैलवनकाननाम् / ब्रह्मा च कपिलश्चैव परमेष्ठी तथैव च / एकार्णवजले भ्रष्टामेकार्णवगतिः प्रभुः // 28 देवाः सप्तर्षयश्चैव त्र्यम्बकश्च महायशाः / / 15 दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया / सनत्कुमारश्च महानुभावो सहस्रशीर्षो देवादिश्चकार जगतीं पुनः // 29 मनुर्महात्मा भगवान्प्रजाकरः / एवं यज्ञवराहेण भूत्वा भूतहितार्थिना। पुराणदेवोऽथ पुराणि चक्रे उद्धृता प्रथिवी देवी सागराम्बुधरा पुरा // 30 प्रदीप्तवैश्वानरतुल्यतेजाः // 16 . वाराह एष कथितो नारसिंहमतः शृणु / येन चार्णवमध्यस्थौ नष्टे स्थावरजंगमे / यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः / / 31 नष्टे देवासुरनरे प्रनष्टोरगराक्षसे // 17 पुरा कृतयुगे राजन्सुरारिर्वलदर्पितः। .. योद्धकामौ सुदुर्धर्षों दानवौ मधुकैटभौ / दैत्यानामादिपुरुषश्चकार तप उत्तमम् // 32 हतौ प्रभवता तेन तयोर्दत्त्वामितं वरम् // 18 दश वर्षसहस्राणि शतानि दश पश्च च। पुरा कमलनाभस्य स्वपतः सागराम्भसि / जलोपवासस्तस्यासीत्स्थानमौनदृढव्रतः // 13 पुष्करे यत्र संभूता देवाः सर्षिगणाः पुरा // 19 ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ / एष पौष्करको नाम प्रादुर्भावः प्रकीर्तितः। ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च // 34 पुराणं कथ्यते यत्र वेदश्रुतिसमाहितम् // 20 तं वै स्वयंभूर्भगवन्स्वयमागम्य भूपते / वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः / विमानेनार्कवर्णेन हंसयुक्तेन भास्वता // 35 यत्र विष्णुः सुरश्रेष्ठो वाराई रूपमास्थितः // 21 आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह / वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः / रुद्धैर्विश्वसहायैश्च यक्षराक्षसकिनरैः / / 36 अग्निजिह्वो दर्भलोमा ब्रह्मशीर्षो महातपाः / / 22 दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा / अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः / नक्षत्रैश्च मुहूर्तेश्च खेचरैश्च महाग्रहैः // 37 आज्यनासः सुवस्तुण्डः सामघोषस्वनो महान् // देवर्षिभिस्तपोवृद्धः सिद्धैः सप्तर्षिभिस्तथा / धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः / राजर्षिमिः पुण्यतमैर्गन्धर्वैरप्सरोगगणैः // 38 प्रायश्चित्तनखो धीरः पशुजानुर्महावृषः // 24 चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा / उद्गात्रानो होमलिङ्गः फलबीजमहौषधिः / ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् // 39 वाय्वन्तरात्मा मनस्फिग्विकृतः सोमशोणितः // 25 प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत / वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् / / वरं वरय भद्रं ते यथेष्टं काममानुहि // 40 प्राग्वंशकायो द्युतिमान्नानादीक्षाभिराचितः / / 26 हिरण्यकशिपुरुवाच / दक्षिणाहृदयो योगी महासत्रमयो महान् / | न देवासुरगन्धर्वा न यक्षोरगराक्षसाः / -60 - Page #70 -------------------------------------------------------------------------- ________________ 31. 41 ] हरिवंशपर्व [31. 68 न मानुषाः पिशाचा वा हन्युमां देवसत्तम // 41 | सत्यधर्मरतान्दान्तान्पुरा धर्षितवांस्तु सः // 55 ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह / देवांत्रिभुवनस्थांश्च पराजित्य महासुरः / शपेयुस्तपसा युक्ता वरमेतं वृणोम्यहम् / / 42 त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः / / 56 न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा। यदा वरमदोन्मत्तो न्यवसरानवो भुवि / न शुष्केण न चाइँण स्यान्न चान्येन मे वधः // 43 यज्ञियानकरोइत्यानयज्ञीयाश्च देवताः / / 5. भवेयमहमेवार्कः सोमो वायु ताशनः / आदित्याश्च ततः साध्या विश्वऽथ वसवस्तथा / सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश // 44 शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् // 58 अहं क्रोधश्च कामश्च वरुणो वासवो यमः / देवं ब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् / धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः // 45 भूतभव्यभविष्यस्य प्रभुं लोकनमस्कृतम् / ब्रह्मोवाच / नारायणं विभुं देवाः शरण्यं शरणं गताः // 59 एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः। त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् / सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः॥ त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः / एवमुक्त्वा तु भगवाञ्जगामाकाशमेव ह। त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम // 60 वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् // 47 उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयावह / ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा / क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः // 61 परप्रदानं श्रुत्वैव पितामहमुपस्थिताः // 48 विष्णुरुवाच / देवा ऊचुः / भयं त्यजध्वममरा अभयं वो ददाम्यहम् / वरदानेन भगवन्वधिष्यति स नोऽसुरः। तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् // 62 नत्प्रसीदस्व भगवन्यधोऽस्य प्रविचिन्त्यताम् // 49 एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् / समवान्सर्वभूतानां स्वयंभूरादिकृद्विभुः / अवध्यममरेन्द्राणां दानवेन्द्रं निहन्मि तम् // 63 नष्टा च हव्यकव्यानामव्यक्तः प्रकृतिध्रुवः // 50 | एवमुक्त्वा स भगवान्विसृज्य त्रिदशेश्वरान् / तो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः।। हिरण्यकशिपो राजन्नाजगाम हरिः सभाम् // 64 प्रोवाच भगवान्वाक्यं सर्वान्देवगणांस्तदा // 51 नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं तथा। अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् / नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना // 65 तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति // 52 / जीमूतघनसंकाशो जीमूतघननिस्वनः / एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कज जन्मनः / जीमूतघनदीप्तीजा जीमूत इव वेगवान् // 66 खानि स्थानानि दिव्यानि जग्मुस्ते वै मुदा युताः।। | दैत्यं सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम् / धमात्रे वरे चापि सर्वाः सोऽबाधतः प्रजाः। दृप्तदैत्यगणैर्गुप्तं हतवानेकपाणिना // 67 हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः / / 54 नृसिंह एष कथितो भूयोऽयं वामनोऽपरः / पाश्रमेषु महाभागान्मुनीन्वै संशितव्रतान्। / यत्र वामनमाश्रित्य रूपं दैत्यविनाशनम् // 68 -61 - Page #71 -------------------------------------------------------------------------- ________________ 31. 69] . हरिवंशे .[ 31.0 बलेबलवतो यज्ञे बलिना विष्णुना पुरा। नक्रमेषाननाः शूरा गोजाविमहिषाननाः // 83 विक्रमैत्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः // 69 गोधाशल्यकवक्त्राश्च क्रौञ्चवक्त्रास्तथापरे। विप्रचित्तिः शिबिः शङ्करयःशङ्कस्तथैव च / गरुडाननाः खड्गमुखा मयूरवदनास्तथा // 84 . अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् / गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः / . वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः / / 70 चीरसंवृतगात्राश्च तथा वल्कलवाससः // 85 पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च। उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः। . प्रह्लादोऽश्वशिराः कुम्भः संहादो गगनप्रियः // 71 किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः / अनुहादो हरिहरौ वराहः संहरो रुजः / नानावेषधरा दैत्या नानामाल्यानुलेपनाः / / 86 शरभः शलभश्चैव कुपनः कोपनः क्रथः // 72 स्वान्यायुधानि संगृह्य प्रदीप्तानीव तेजसा / बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः / क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः // 87 दीर्घजिह्वोऽर्कनयनो मृदुपादो मृदुप्रियः // 73 प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्ततः / वायुर्गविष्टो नमुचिः शम्बरो विक्षरो महान् / रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् // 88 चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च // 74 तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे / कालकः कालकेयश्च वृत्रः क्रोधो विरोचनः / नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ // 89 गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ // 75 परमाक्रममाणस्य जानुभ्यां तौ व्यवस्थितौ। इन्द्रतापनवातापी केतुमान्बलदर्पितः / विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः // 90 असिलोमा पुलोमा च बाष्कलः प्रमदो मदः॥ हृत्वा स मेदिनी कृत्स्नां हत्वा चासुरपुंगवान् / खसृमः कालवदनः करालः केशिरेव च / ददौ शक्राय वसुधां विष्णुर्बलवतां वरः // 91 एकाक्षश्चन्द्रहा राहुः संहादः समरः स्वनः // 77 एष ते वामनो नाम प्रादुर्भावो महात्मनः।। शतघ्नीचक्रहस्ताश्च तथा परिघपाणयः / वेदविद्भिर्द्विजैरेतत्कथ्यते वैष्णवं यशः // 92 अश्मयत्रायुधोपेता मिण्डिपालायधास्तथा।। 78 भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः / शूलोलूखलहस्ताश्च परश्वधधरास्तथा / दत्तात्रेय इति ख्यातः क्षमया परया युतः // 93 पाशमुद्गरहस्ता वै तथा लगुडपाणयः / / 79 तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च / महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः / चातुर्वर्ण्य च संकीर्णे धर्मे शिथिलतां गते // 94 नानाप्रहरणा घोरा नानावेषा महाजवाः // 80 अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते / कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा / प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते / / 95 खरोष्ट्रवदनाश्चैव वराहवदनास्तथा // 81 सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै / भीमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः / चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना // 96 आखुद१रवक्त्राश्च घोरा वृकमुखास्तथा // 82 तेन हेहयराजस्य कार्तवीर्यस्य धीमतः / मार्जारशशवक्त्राश्च महावक्त्रास्तथापरे / वरदेन वरो दत्तो दत्तात्रेयेण धीमता // 97 -62 - Page #72 -------------------------------------------------------------------------- ________________ 31. 98 ] हरिवंशपर्व [ 31. 124 एतद्बाहुद्वयं यत्ते तत्ते मम कृते नृप। प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च / शतानि दश बाहूनां भविष्यति न संशयः // 98 | धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः / पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर / / तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् // 112 दुनिरीक्ष्योऽरिवृन्दानां युद्धस्थश्च भविष्यसि // 99 तस्मै दत्तानि चास्राणि विश्वामित्रेण धीमता / एष ते वैष्णवः श्रीमान्प्रादुर्भावोऽद्भुतः शुभः। वधार्थ देवशत्रूणां दुर्धराणि सुरैरपि // 113 भूयश्च जामदग्योऽयं प्रादुर्भायो महात्मनः // यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् / पत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे। मारीचश्च सुबाहुश्च बलेन बलिनां वरौ / मोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः // 101 निहतौ च निराशौ च कृतौ तेन महात्मना // 114 (थस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि / वर्तमाने मखे येन जनकस्य महात्मनः / घर्षयित्वा यथाकामं क्रोशमानं च मेघवत् // 102 भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा // 115 कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः / यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् / परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै // 103 . लक्ष्मणानुचरो रामः सर्वभूतहिते रतः // 116 कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा / रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः / त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता // 104 | पूर्वोचितत्वाद्या लक्ष्मीर्भर्तारमनुगच्छति / / 110 कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः / चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः / सर्वपापविनाशाय वाजिमेधेन चेष्टवान् / / 105 जनस्थाने वसन्कायं त्रिदशानां चकार सः // 118 तस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः। सीतायाः पदमन्विच्छन्निजघान महामनाः / मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् // 106 | विराधं च कबन्धं च राक्षसौ भीमविक्रमौ / बारुणांस्तुरगाशुभ्रान्रथं च रथिनां वरः। जघान पुरुषव्याघी गन्धर्वी शापविक्षतौ // 119 हिरण्यमक्षयं धेनूगजेन्द्रांश्च महामतिः / हुताशनाांशुतडित्प्रकाशैः ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः // 107 प्रतप्तजाम्बूनदचित्रपुखैः / अद्यापि च हितार्थाय लोकानां भृगुनन्दनः / सुरेन्द्रवज्राशनितुल्यसारैः घरमाणस्तपो दीप्तं जामदग्यः पुनः पुनः / शरैः शरीरेषु वियोजिती बलात् // 120 तिष्ठते देववच्छ्रीमान्महेन्द्र पर्वतोत्तमे // 108 सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः / एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च। वाली विनिहतः संख्ये सुग्रीवश्चाभिषेचितः। जामदग्य इति ख्यातः प्रादुर्भावो महात्मनः / / देवासुरगणानां हि यक्षराक्षसपक्षिणाम् / चतुर्विशे युगे चापि विश्वामित्रपुरःसरः / यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् // 122 जझे दशरथस्याथ पुत्रः पद्मायतेक्षणः // 110 गुप्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् / मृत्वात्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः। त्रैलोक्यरावणं क्रूर राक्षसं राक्षसेश्वरम् // 123 लोके राम इति ख्यातस्तेजसा भास्करोपमः // / दुजरं दुर्धरं दृप्तं शार्दूलसमविक्रमम् / -63 - Page #73 -------------------------------------------------------------------------- ________________ 31. 124 ] हरिवंशे [ 31. 158 दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् // 124 अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् // 138 जघान सचिवैः सार्थ ससैन्यं रावणं युधि / ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः / महाभ्रघनसंकाशं महाकायं महाबलम् // 125 अव्युच्छिन्नोऽभवद्राष्ट्र दीयतां भुज्यतामिति // 139 तमागस्कारिणं क्रूरं पौलस्त्यं पुरुषर्षभः / सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा।। रावणं निजघानाशु रामो भूतपतिः पुरा // 126 अति सूर्य च चन्द्रं च रामो दाशरथिर्बभौ // 140 मधोश्च तनयो दृप्तो लवणो नाम दानवः / ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः / हतो मधुवने भीमो वरदत्तो महासुरः / हित्वायोध्यां दिवं यातो राघवोऽसौ महाबलः॥ समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः / / 127 एवमेष महावाहुरिक्ष्वाकुकुलनन्दनः / एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः।। रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः // 142 दशाश्वमेधाारूथ्यानाजहार निरर्गलान् // 128 अपरः केशवस्यायं प्रादुर्भावो महात्मनः / नाश्रूयन्ताशुभा वाघो नाकुलं मारुतो ववौ।। विख्यातो माथुरे कल्पे सर्वलोकहिताय वै // 14 // न वित्तहरणं चासीद्रामे राज्यं प्रशासति / / 129 यत्र साल्वं च कंसं च मैन्दं द्विविदमेव च। .. पर्यदेवन्न विधवा नानर्थश्चाभवत्तदा / अरिष्टं वृषभं केशि पूतनां दैत्यदारिकाम् // 144 सर्वमासीजगहान्तं रामे राज्यं प्रशासति // 130 नागं कुवलयापीडं चाणूरं मुष्टिकं तथा / न प्राणिनां भयं चासीजलानलविघातजम् / दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् / / 145 न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते // 131 छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः / ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः / नरकश्च हतः संख्ये यवनश्च महाबलः // 146 शुद्राश्चैव हि वांस्त्रीभूषन्त्यनहंकृताः // 132 हृतानि च महीपानां सर्वरत्नानि तेजसा / नार्यो नात्यचरन्भर्तृन्भायाँ नात्यचरत्पतिः। दुराचाराश्च निहताः पार्थिवा ये महीतले // 147 सर्वमासीजगद्दान्तं निर्दस्युरभवन्मही / एते लोकहितार्थाय प्रादुर्भावा महात्मनः / राम एकोऽभवद्भर्ता रामः पालयिताभवत् // 133 कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते प्रभुः // आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः / एते चान्ये च बहवो दिव्या देवगुणैर्युताः / अरोगाः प्राणिनश्चामनरामे राज्यं प्रशासति // 134 प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः // 149 देवतानामृषीणां च मनुष्याणां च सर्वशः / यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने / पृथिव्यां सहवासोऽभूद्रामे राज्यं प्रशासति // 135 पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् // 150 गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः। एतदुदेशमात्रेण प्रादुर्भावानुकीर्तनम् / रामे निवद्धास्तत्त्वार्था माहात्म्यं तस्य धीमतः // कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः // 151 श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता / प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् / आजानुपाहुः सुमुखः सिंहस्कन्धो महाभुजः // 137 विष्णोरमितवीर्यस्य यः शृणोति कृताञ्जलिः // 152 दश वर्षसहस्राणि दश वर्षशतानि च / ___ एतास्तु योगेश्वरयोगमायाः -64 - Page #74 -------------------------------------------------------------------------- ________________ 31. 153 ] हरिवंशपर्व [ 32. 27 श्रुत्वा नरो मुच्यति सर्वपापैः / एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः / ऋद्धिं समृद्धिं विपुलांश्च भोगा सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् // 13 प्राप्नोति शीघ्रं भगवत्प्रसादात् // 153 चश्चद्विद्युद्गणाविद्धा घोरा निह्वादकारिणः / इति श्रीहरिवंशे एकत्रिंशोऽध्यायः॥ 31 // अन्योन्यवेगाभिहताः प्रवदुः सप्त मारुताः॥ 14 32 दीप्ततोयाशनीपातैर्वअवेगानलानिलैः / वैशंपायन उवाच। ररास घोरैरुत्पातैर्दह्यमानमिवाम्बरम् // 15 विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे। पेतुरुल्कासहस्राणि पेतुराकाशगान्यपि / वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च // 1 न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च // 16 ईश्वरस्य हि तस्येमां कर्मणां गहनां गतिम् / चतुयुर्गान्तपर्याये लोकानां यद्भयं भवेत् / संप्रत्यतीतां भाव्यां च शृणु राजन्यथातथम् // 2 अरूपवन्ति रूपाणि तस्मिन्नुत्पातलक्षणे // 17 अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः / तमसा निष्प्रभ सर्व न प्राज्ञायत किंचन / नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च // 3 तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश // 18 एष नारायणो भूत्वा. हरिरासीत्सनातनः। विवेश रूपिणी काली कालमेघावगुण्ठिता। ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः // 4 द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता // 19 अदितेरपि पुत्रत्वमेत्य यादवनन्दनः / तान्घनौघान्सतिमिरान्दो विक्षिप्य स प्रभुः / एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् // 5 वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः // 20 प्रसादजं ह्यस्य विभोरदित्यां पुत्रजन्म तत् / बलाहकाञ्जननिभं बलाहकतनूरुहम् / वधार्थ सुरशत्रूणां दैत्यदानवरक्षसाम् // 6 तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् // 21 प्रधानात्मा पुरा ह्येष ब्रह्माणमसजत्प्रभुः। दीप्तपीताम्बरधरं तप्तकाश्चनभूषणम् / सोऽसजत्पूर्वपुरुषः पुराकल्पे प्रजापतीन् // 7 धूमान्धकारवपुष युगान्ताग्निमिवोत्थितम् // 22 ते तन्वानास्तनूस्तत्र ब्रह्मवंशाननुत्तमान् / चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्धजम् / तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् // 8 चामीकरकरासक्तमायुधैरुपशोभितम् // 23 एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम् / चन्द्रार्ककिरणोपेतं गिरिकूटमिवोच्छ्रितम् / कीर्तितं कीर्तनीयस्य कीर्त्यमानं निबोध मे // 9 नन्दकानन्दितकरं शराशीविषधारिणम् // 24 वृत्ते वृत्रवधे तात वर्तमाने कृते युगे। शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम् / पासीत्रैलोक्यविख्यातः संग्रामस्तारकामयः // 10 विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम् // 25 तत्र स्म दानवा घोराः सर्वे संग्रामदर्पिताः। हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते / नन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान् / / 11 चन्द्रार्कचक्ररचिते मन्दराक्षधृतान्तरे // 26 ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे। अनन्तरश्मिसंयुक्ते दुर्दशैं मेरुकूबरे। त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुम् // 12 / तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे // 27 हरिवंश 1 - 65 - Page #75 -------------------------------------------------------------------------- ________________ 32. 28 ] हरिवंशे [33. 16 भयेष्वभयदं व्योग्नि देवा दैत्यपराजिताः / मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् / ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे // 28 चतुश्चक्रं सुवपुषं सुकल्पितमहायुधम् // 2 ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः / किंकिणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् / जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः // 29 रचितं रत्नजालैश्च हेमजालैश्च शोभितम् // 3 स तेषां तां गिरं श्रुत्वा विष्णुर्दयितदैवतः। ईहामृगगणाकीणं पक्षिभिश्च विराजितम् / मनश्चक्रे विनाशाय दानवानां महामृधे // 30 दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् // 4. आकाशे तु स्थितो विष्णुरुत्तमं वपुरास्थितः। स्वक्षं रथवरोदारं सूपस्थमगमोपमम् / / उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः // 31 गदापरिघसंपूर्ण मूर्तिमन्तमिवार्णवम् // 5 शान्ति व्रजत भद्रं वो मा भैष्ट मरुतां गणाः। हेमकेयूरवलयं स्वर्णकुण्डलकूबरम् / जिता मे दानवाः सर्वे त्रैलोक्यं प्रतिगृह्यताम् // सपताकध्वजोदग्रं सादित्यमिव मन्दरम् // 6 ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः / गजेन्द्राम्भोदवपुषं कचित्केसरवर्चसम् / .. देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्तमम् // 33 यक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् // 7 ततस्तमः संह्रियते विनेशुश्च बलाहकाः / दीप्तमाकाशगं दिव्यं रथं पररथारुजम् / प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश // 34 अतिष्ठत्समराकाङ्की मेरुं दीप्तं इवांशुमान् // 8. सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् / तारस्तु क्रोशविस्तारमायसं वाहयन्रथम् / दीप्तिमन्ति च तेजांसि चक्रुरकं प्रदक्षिणम् // 35 शैलोत्करिमसंकाशं नीलाञ्जनचयोपमम् // 9 न विग्रहं ग्रहाश्चक्रुः प्रसेदुश्चापि सिन्धवः। काललोहाष्टचरणं लोहेषायुगकूबरम् / विरजस्का बभुर्मार्गा नाकमार्गादयस्त्रयः // 36 तिमिरोद्वारिकिरणं गर्जन्तमिव तोयदम // 10 यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः / लोहजालेन महता सगवाक्षेण दंशितम् / आसशुभानीन्द्रियाणि नराणामन्तरात्मसु // 37 आयसैः परिधैः पूर्ण क्षेपणीयैश्च मुद्गरैः // 11 महर्षयो वीतशोका वेदानुच्चैरधीयिरे / प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः / यज्ञेषु च हविः स्वादु शिवमाप च पावकः // 38 शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः // 12 प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः / उद्यतं द्विषतां हेतोर्द्वितीयमिव मन्दरम् / विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् // 39 युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् // 13 इति श्रीहरिवंशे द्वात्रिंशत्तमोऽध्यायः // 32 // विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः / प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः // 14 युक्तं हयसहस्रेण हयग्रीवस्तु दानवः / वैशंपायन उवाच / स्यन्दनं वाहयामास सपत्नानीकमर्दनम् / / 15 ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः। व्यायतं बहुसाहस्र धनुर्विरफारयन्महत् / उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः॥ 1 वराहः प्रमुखे तस्थौ सावरोह इवाचलः // 16 - 66 - Page #76 -------------------------------------------------------------------------- ________________ 33. 17 ] हरिवंशपर्व [ 34. 11 क्षरस्तु विक्षरन्दान्नेत्राभ्यां रोषजं जलम् / तदद्भुतं दैत्यसहस्रगाढं स्फुरद्दन्तौष्ठवदनः संग्रामं सोऽभ्यकाङ्कत // 17 ___ वाय्वग्नितोयाम्बुदशैलकल्पम् / त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः / बलं रणौघाभ्युदयाभ्युदीर्ण व्यूहितो दानवैव्यूहैः परिचक्राम वीर्यवान् // 18 युयुत्सयोन्मत्तमिवाबभासे // 32 विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः / इति श्रीहरिवंशे त्रयस्त्रिंशत्तमोऽध्यायः // 33 // श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः // 19 अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधः / युद्धायातिष्ठदायस्तो धराधर इवापरः // 20 वैशंपायन उवाच / किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः / श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे / अभवदैत्यसैन्यस्य मध्ये रविरिवोदितः // 21 सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु // 1 लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः / आदित्या वसवो रुद्रा अश्विनौ च महाबलौ / दैत्यव्यूहगतो भाति सनीहार इवांशुमान् // 22 सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम् // 2 स्वर्भानुरास्ययोधी तु दशनौष्ठेक्षणायुधः / पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् / इसंस्तिष्ठति दैत्यानां प्रमुखे सुमुखो ग्रहः // 23 ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् // 3 अन्ये हयगता भान्ति नागस्कन्धगताः परे / सव्ये चास्य रथः पार्श्वे पक्षिप्रवरवेगवान् / सिंहव्याघ्रगताश्चान्ये वराहक्षगताः परे // 24 सुचारुचक्रचरणो हेमवज्रपरिष्कृतः // 4 केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः। देवगन्धर्वयक्षौधैरनुयातः सहस्रशः / नानापक्षिगताः केचित्केचित्पवनवाहनाः // 25 दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः // 5 पत्तिनस्त्वपरे दैत्या भीषणा विकृताननाः / / वज्रविस्फूर्जितोद्भूतैर्विद्युदिन्द्रायुधार्पितैः / एकंपादा द्विपादाश्च ननृतुर्युद्धकाविणः // 26 गुप्तो बलाहकगणैः पर्वतैरिव कामगैः॥६ प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च दानवाः / यमारूढः स भगवान्पर्येति मघवान्गजम् / दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुंगवाः // 27 हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः // 7 ते गदापरिघैरुप्रैधनुर्व्यायामशालिनः / स्वर्गे शक्रानुयातेषु देवतूर्यानुनादिषु / बाहुभिः परिघाकारैस्तर्जयन्ति स्म दानवाः // 28 इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः // 8 प्रासैः पाशैश्च खगेश्च तोमराकुशपट्टिसैः / / केतुना वंशराजेन भ्राजमानो यथा रविः / चिक्रीडुस्ते शतन्नीभिः शितधारैश्च मुद्गरैः // 29 युक्तो हयसहस्रेण मनोमारुतरंहसा // 9 गण्डशैलैश्च शैलैश्च परिघेश्वोत्तमायुधैः / स स्यन्दनवरो भाति युक्तो मातलिना तदा / चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम् // 30 कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा // 10 एवं तहानवं सैन्यं सर्वं युद्धमदोत्कटम् / यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् / देवानभिमुखं तस्थौ मेघानीकमिवोद्धतम् // 31 / तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् // 11 - 67 - Page #77 -------------------------------------------------------------------------- ________________ 34. 12 ] हरिवंशे ( 34. 40 चतुर्भिः सागरैर्गुप्तो लेलिहद्भिश्च पन्नगैः / जगतः प्रथमं भागं सौम्यं शैत्यमयं रसम् / शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः // 12 ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम् // 26 कालपाशान्समाविध्य हयैः शशिकरोपमैः।। यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु / वाय्वीरितजलोद्गारैः कुर्वल्लीलाः सहस्रशः // 13 सप्तस्कन्धगतो लोकांस्त्रीन्दधार चचार च // 27 पाण्डुरोद्धृतवसनः प्रवालरुचिराङ्गदः / यमाहुरमेर्यन्तारं सर्वप्रभवमीश्वरम् / मणिश्यामोत्तमवपुर्हारभारार्पितोदरः॥ 14 सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते // 28 वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् / यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम्। युद्धवेलामभिलषन्भिन्नवेल इवार्णवः // 15 यमाहुराकाशगमं शीघ्रगं शब्दयोनिनम् / / 29 यक्षराक्षससैन्येन गुह्यकानां गणैरपि / स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा। . युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः / प्रववौ व्यथयन्दैत्यान्प्रतिलोमः सतोयदः // 30 राजराजेश्वरः श्रीमान्गदापाणिरदृश्यत // 16 मरुतो देवगन्धर्वा विद्याधरंगणैः सह / ' विमानयोधी धनदो विमाने पुष्पके स्थितः / चिक्रीडुरसिभिः शुभैर्निर्मुक्तैरिव पन्नगैः // 31 स राजराजः शुशुभे युद्धार्थी नरवाहनः / सृजन्तः सर्पपतयस्तीव्र रोषमयं विषम् / प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयम् // शरभूताः सुरेन्द्राणां चेात्तमुखा दिवि / / 32 पूर्व पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् / पर्वतास्तु शिलाशृङ्गैः शतशाखैश्च पादपैः / वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः // 18 उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम् // 33 चतुषु युक्ताश्चत्वारो लोकपाला बलोत्कटाः / यः स देवो हृषीकेशः पद्मनाभत्रिविक्रमः / स्वां स्वां दिशं ररक्षुस्ते तस्य देवबलस्य ह // 19 कृष्णवा युगान्ताभो विश्वस्य जगतः प्रभुः // 34 सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना / समुद्रयोनिर्मधुहा हव्यभुक्क्रतुसत्कृतः / श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः / / भूम्यापोव्योमभूतात्मा श्यामः शान्तिकरोऽरिहा // उदयास्तगचक्रेण मेरुपर्यन्तगामिना / सोऽर्कमग्नाविवोद्यन्तमुद्यम्योत्तमतेजसम् / त्रिदिवद्वारचित्रेण तपता लोकमव्ययम् // 21 अरिघ्नमसुरानीके चक्रं चक्रगदाधरः / सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा / सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा // 36 चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः // 22 सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् / सोमः श्वेतहयो भाति स्यन्दने शीतरश्मिवान् / करेण काली वपुषा शत्रुकालप्रदां गदाम् // 37 हिमतोयप्रपूर्णाभि भिराप्लावयञ्जगत् // 23 शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः / तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् / दधारायुधजातानि शादीनि महायशाः / / 38 शशच्छायाङ्किततर्नु नैशस्य तमसः क्षयम् // 24 / स कश्यपस्यात्मभुवं द्विजं भुजगभोजनम् / ज्योतिषामीरणं व्योम्नि रसानां रसनं प्रभुम् / पवनाधिकसंपातं गगनक्षोभणं खगम् // 39 ओषधीनां परित्राणं निधानममृतस्य च // 25 / भुजगेन्द्रेण वदने निविष्टेन विराजितम् / -68 - Page #78 -------------------------------------------------------------------------- ________________ 34. 40 ]. हरिवंशपर्व [ 35. 11 अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् // 40 समीयुयुध्यमाना वै पर्वता इव पर्वतैः // 2 देवासुरविमर्देषु शतशो दृष्टविक्रमम् / तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ / महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् // 41 धर्माधर्मसमायुक्तं दर्पण विनयेन च // 3 शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् / ततो रथैः प्रज्वलितैर्वाहनैश्च प्रचोदितैः / विचित्रपत्रवसनं धातुमन्तमिवाचलम् / / 42 उत्पतद्भिश्च गगनं सासिहस्तैः समन्ततः // 4 स्फीतक्रोडावलम्बन शीतांशुसमतेजसा / क्षिप्यमाणैश्च मुसलैः संप्रेष्यद्भिश्च सायकैः / भोगिभोगावसक्तेन मणिरत्नेन भास्वता // 43 चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः // 5 पक्षाभ्यां चारुपत्राभ्यामावृत्य दिवि लीलया / तद्युद्धमभवद्धोरं देवदानवसंकुलम् / युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् / / जगतस्त्रासजननं युगसंवर्तकोपमम् / / 6 नीललोहितपीतामिः पताकाभिरलंकृतम् / स्वहस्तमुक्तैः परिधैः क्षिप्रमुक्तैश्च पर्वतैः / केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् // 45 दानवाः समरे जघ्नुर्देवानिन्द्रपुरोगमान् // 7 अरुणावरजं श्रीमानारुरोह रणे हरिः। ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः / सुपर्णः स्वेन वपुषा सुपर्णं खेचरोत्तमम् // 46 विषण्णमनसो देवा जग्मुराति महामृधे // 8 तमन्वयुर्देवगणा मुनयश्च समाहिताः। तेऽस्रजालैः प्रमथिताः परिधैर्भिन्नमस्तकाः / गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् // 47 भिन्नोरस्का दितिसुतैर्वेमू रक्तं व्रणैर्बहु // 9 तद्वैश्रवणसुश्लिष्टं वैवस्वतपुरःसरम् / संदिताः पाशजालैश्च निर्यत्नाश्च शरैः कृताः / पारिराजपरिक्षिप्तं देवराजविराजितम् // 48 प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितुम् // 10 चन्द्रप्रभाभिर्विमलं युद्धाय समवस्थितम् / तत्स्तम्भितमिवाभाति निष्प्राणसदृशाकृति / पवनाविद्धनिर्घोष संप्रदीप्तहुताशनम् / / 49 बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् // 11 विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् / मायापाशान्विकर्षश्च छिन्दन्वत्रेण ताशरान् / (बलं बलवदुद्भूतं युद्धाय समवर्तत / / 50 शक्रो दैत्यबलं घोरं विवेश बहुलोचनः // 12 वस्त्यस्तु देवेभ्य इति स्तुवंस्तत्राङ्गिराब्रवीत् / स दैत्यान्प्रमुखे हत्वा तद्दानवबलं महत् / खस्त्यस्तु दैत्येभ्य इति उशना वाक्यमब्रवीत् // 51 तामसेनास्त्रजालेन तमोभूतमथाकरोत् // 13 इति श्रीहरिवंशे चतुस्त्रिंशत्तमोऽध्यायः // 34 // तेऽन्योन्यं नावबुध्यन्त देवान्वा वाहनानि वा / घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा // 14 मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः / वैशंपायन उवाच। वपूंषि दैत्यसंघानां तमोभूतान्यपातयन् // 15 ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा / अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसः / सुराणामसुराणां च परस्परजयैषिणाम् // 1 पेतुस्ते दानवगणाश्छिन्नपक्षा इवाचलाः // 16 पानवा दैवतैः सार्धं नानाप्रहरणोद्यताः / तद्धनीभूतदैत्येन्द्रमन्धकारमिवार्णवम् / - 69 - Page #79 -------------------------------------------------------------------------- ________________ 85. 17 ] हरिवंशे [ 35.49 दानवं देवसदनं तमोभूतमिवावभौ // 17 आर्ष वै सेवतां कर्म वन्यमूलफलाशिनः // 32 : तदासृजन्महामायां मयस्तां तामसी दहन् / ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः / युगान्तोद्दयोतजननी सृष्टामोर्वेण वह्निना / / 18 ब्रह्मचर्य सुचरितं ब्रह्माणमपि चालयेत् // 33 सा ददाह तमः सर्व माया मयविकल्पिता / द्विजानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः / दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे // 19 अस्माकं तु वनं वृत्तिर्वन्याश्रमनिवासिनाम् // 34 मायामौर्वी समासाद्य दह्यमाना दिवौकसः। अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा / भेजिरे चन्द्रविषयं शीतांशुसलिलहदम् / / 20 अश्मकुट्टा दशतपाः पश्चसप्ततपाश्च ये॥ 35 ते दह्यमाना और्वेण तेजसा भ्रष्टतेजसः / एते तपसि तिष्ठन्तो व्रतैरपि सुदुश्चरैः। . शशंसुर्वनिणे देवाः संतप्ताः शरणैषिणः // 21 ब्रह्मचर्य पुरस्कृत्य प्रार्थयन्ति परां गतिम् // 36 संतप्ते मायया सैन्ये दह्यमाने च दानवैः / ब्रह्मचर्याब्राह्मणस्य ब्राह्मणत्वं विधीयते। . चोदितो देवराजेन वरुणो वाक्यमब्रवीत् // 22 एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः // 37 पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम् / ब्रह्मचर्ये स्थितं धैर्य ब्रह्मचर्ये स्थितं तपः / और्वः पूर्व स तेजस्वी सदृशो ब्रह्मणो गुणैः // 23 ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः // 38 तं तपन्तमिवादित्यं तपसा जगदव्ययम् / नास्ति योगं विना सिद्धिर्नास्ति सिद्धि विना यशः / उपतस्थुमुनिगणा देवा देवर्षिभिः सह // 24 / नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः // 39 हिरण्यकशिपुश्चैव दानवो दानवेश्वरः / यो निगृह्येन्द्रियग्रामं भूतग्रामं च पश्चकम् / ऋषि विज्ञापयामास पुरा परमतेजसम् / / 25 ब्रह्मचर्य समाधत्ते किमतः परमं तपः / / 40 तमुचुब्रह्मऋषयो वचनं धर्मसंहितम् / अयोगे केशधरणमसंकल्पे व्रतक्रिया। ऋषिवंशेषु भगवंश्छिन्नमूलमिदं कुलम् / / 26 ब्रह्मचर्य च चर्या च त्रयं स्याद्दम्भसंज्ञितम् // 41 एकस्त्वमनपत्यश्च गोत्रापत्यं न वर्तते / क दाराः क च संयोगः क च भावविपर्ययः / / कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे // 27 यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा // 42 बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् / यद्यस्ति तपसो वीर्य युष्माकममितात्मनाम् / / एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः // 28 सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा // 43 धरत्सूत्सन्नभूतेषु तेषु ते नास्ति कारणम् / मनसा निर्मिता योनिराधातव्या तपस्विना / भवांस्तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः // 29 न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम् // 44 तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना / यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः। आदधत्स्वोर्जितं तेजो द्वितीयां कुरु वै तनुम् // 30 व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतम् // 45 स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः / वपुर्दीप्तान्तरात्मानमेष कृत्वा मनोमयम् / जगहे तानृषिगणान्वचनं चेदमब्रवीत् / / 31 / / दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् // 46 यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा। / एवमात्मानमात्मा मे द्वितीयं जनयिष्यति / -70 Page #80 -------------------------------------------------------------------------- ________________ 35. 47 ] हरिवंशपर्व [35. 74 बन्येनानेन विधिना दिधक्षन्तमिव प्रजाः // 47 सहितौ विचरिष्यावो निष्प्राणनकराविह // 60 ऊर्वस्तु तपसाविष्टो निवेश्योरे हुताशने / एषोऽग्निरन्तकालस्य सलिलाशी मया कृतः / ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम / / 48 दहनः सर्वभूतानां सदेवासुररक्षसाम् // 61 तस्योरं सहसा भित्त्वा ज्वालामाली निरिन्धनः / एवमस्त्विति सोऽप्यग्निः संवृतज्वालमण्डलः / जगतो दहनाकाङ्की पुत्रोऽग्निः समपद्यत // 49 प्रविवेशार्णवमुखं निक्षिप्य पितरि प्रभाम् // 62 ऊर्वस्योरं बिनिर्भिद्य और्वो नामान्तकोऽनलः / प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः / दिधक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः / / 50 और्वस्याग्नेः प्रभावज्ञाः स्वां स्वां गतिमुपाश्रिताः / / उत्पन्नमात्रश्चोवाच पितरं दीप्तया गिरा। हिरण्यकशिपुर्दृष्ट्वा तदद्भुतमपूजयत् / क्षुधा मे बाधते तात जगद्धक्ष्ये त्यजस्व माम् // 51 औवं प्रणतसर्वाङ्गो वाक्यं चेदमुवाच ह / / 64 त्रिदिवारोहिभिर्जालैजृम्भमाणो दिशो दश / भगवन्नद्भुतमिदं निर्वृत्तं लोकसाक्षिकम् / निर्दहन्सर्वभूतानि ववृधे सोऽन्तकोऽनलः // 52 तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः / / 65 एतस्मिन्नन्तरे ब्रह्मा मुनिमूर्व सभाजयन् / अहं तु तव पुत्रस्य तव चैव महाव्रत / पुत्रेदं धार्यतां तेजो लोकानां क्रियतां दया // 53 भृत्य इत्यवगन्तव्यः श्लाघ्योऽस्मि यदि कर्मणा // अस्यापत्यस्य ते विप्र करिष्ये साह्यमुत्तमम् / तं मा पश्य समापन्नं तवैवाराधने रतम् / वासं चास्य प्रदास्यामि प्राशनं चागृतोपमम् / यत्सीदेयं मुनिश्रेष्ठ तवैव स्यात्पराजयः // 67 सध्यमेतन्मम वचः शृणु त्वं वदतां वर // 54 ऊर्व उवाच / ऊर्व उवाच / धन्योऽस्म्यनुगृहीतोऽस्मि यस्य तेऽहं गुरुर्मतः / धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवाशिशोः। नास्ति ते तपसानेन भयमोह सुव्रत // 68 मतिमेतां ददातीह परमानुग्रहाय वै // 55 इमां च मायां गृह्णीष्व मम पुत्रेण निर्मिताम् / निरिन्धनामग्निमयी दुःस्पशा पावकैरपि // 69 प्रभातकाले संप्राप्ते काङ्कितव्ये समागमे। एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे। भगवस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् // 56 रक्षिष्यत्यात्मपक्षं च परांश्च प्रदहिष्यति // 70 न वास्य निवासः स्याद्भोजनं च किमात्मकम् / विधास्यति भवानस्य वीर्यतुल्यं महौजसः // 57 एवमस्त्विति तां गृह्य प्रणम्य मुनिपुंगवम् / जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः / / 71 ब्रह्मोवाच। सैषा दुर्विषहा माया देवैरपि दुरासदा। पहवामुखेऽस्य वसतिः समुद्रे वै भविष्यति। और्वेण निर्मिता पूर्व पावकेनोर्वसूनुना / / 72 मम योनिर्जलं विप्र तच्च मे तोयपं मुखम् // 58 तस्मिंस्तु व्युत्थिते दैत्ये निवीयैषा न संशयः / वाहमासे निरतः पिबन्वारिमयं हविः / शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा / / 73 तद्धविस्तव पुत्रस्य विसृज्याम्यालयं च तत् // 59 यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान्सुखी / खतो युगान्ते भूतानामेष चाहं च सुव्रत। / दीयतां मे सखा शक तोययोनिर्निशाकरः / - 71 - Page #81 -------------------------------------------------------------------------- ________________ 85. 74] हरिवंशे [ 36.27 मायामेतां हनिष्यामि त्वत्प्रसादान संशयः // 74 ततो हिमकरोत्सृष्टाः सबाष्पा हिमवृष्टयः / इति श्रीहरिवंशे पञ्चत्रिंशोऽध्यायः // 35 // वेष्टयन्ति स्म तान्घोरान्दैत्यान्मेघगणा इव // 13 तौ पाशशुक्लांशुधरौ वरुणेन्दु महारणे।। वैशंपायन उवाच / जनतुर्हिमपातैश्च पाशपातैश्च दानवान् // 14 द्वावम्बुनाथौ समरे तौ पाशहिमयोधिनौ / एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्धनः / मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ // 15 संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् // 1 ताभ्यामाप्लावितं सैन्यं तहानवमदृश्यत / गच्छ सोम सहायत्वं कुरु पाशधरस्य वै / जगत्संवर्तकाम्भोदैः प्रवृत्तैरिव संवृतम् // 16 असुराणां विनाशाय जयाथं च दिवौकसाम् // 2 तावुद्यतांशुपाशौ तु शशाङ्कवरुणावुभौ / त्वमप्रतिमवीर्यश्च ज्योतिषां चेश्वरेश्वरः / तां मायां शमयामास्तां देवौ दैतेयनिर्मिताम् // 15 त्वन्मयं सर्वलोकानां रसं रसविदो विदुः // 3 शीतांशुजलनिर्दग्धाः पाशैश्च प्रसिता मृधे / क्षयवृद्धिस्तव व्यक्ता सागरे खे च मण्डले / न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः // 18 परिवर्तस्यहोरात्रं कालं जगति योजयन् // 4 शीतांशुनिहतास्ते तु पेतुर्दैत्या हिमार्दिताः / लोकच्छायामयं लक्ष्म तवाङ्के शशसंस्थितम् / / हिमप्लावितसर्वाङ्गा निरुष्माण इवामयः // 19 न विदुः सोम देवाश्च ये च नक्षत्रयोगिनः // 5 तेषां तु दिवि दैत्यानां विपरीतप्रभाणि ह / त्वमादित्यपथादूवं ज्योतिषां चोपरि स्थितः / विमानानि विचित्राणि प्रपतन्त्युत्पतन्ति च // 20 तमः प्रोत्सार्य वपुषा भासयस्यखिलं जगत् // 6 तान्पाशहस्तग्रथितांश्छादिताशीतरश्मिभिः / श्वेतभानुर्हिमतनुर्कोतिषामधिपः शशी / मयो ददर्श मायावी दानवान्दिवि दानवः // 21 अब्दकृत्कालयोगात्मा ईज्यो यज्ञरसोऽव्ययः // 7 स शिलाजालविततां गण्डशैलाट्टहासिनीम् / . ओषधीशः क्रियायोनिरब्जयोनिरनुष्णभाक् / पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् // 22 शीतांशुरमृताधारश्चपलः श्वेतवाहनः // 8 सिंहव्याघ्रगजाकीर्णा नन्दन्ती द्विपयूथपैः / त्वं कान्तिः कान्तवपुषां त्वं सोमः सोमवृत्तिनाम् / ईहामृगगणाकीर्णा पवनाघूर्णितद्रुमाम् // 23 सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् // 9 निर्मितां स्वेन पुत्रेण क्रौञ्चन दिवि कामगाम् / तद्गच्छ त्वं सहानेन वरुणेन वरूथिना / प्रथितां पार्वती मायां ससजे स समन्ततः // 24 / शमयस्वासुरी मायां यथा दह्याम संयुगे // 10 साश्मशब्दैः शिलावर्षेः प्रपतद्भिश्च पादपैः / सोम उवाच / निजघ्ने देवसंघांस्तान्दानवांश्चाप्यजीवयत् // 25 यन्मा वदसि युद्धार्थे देवराज वरप्रद / नैशाकरी वारुणी च मायेऽन्तर्दधतुस्ततः / एष वर्षामि शिशिरं दैत्यमायापकर्षणम् // 11 अश्मभिश्चायसघनैः किरदेवगणारणे // 26 एतान्मच्छीतनिर्दग्धान्पश्यस्व हिमवेष्टितान् / साश्मसंघातविषमा द्रुमपर्वतसंकटा / विमायान्विमदांश्चैव दैत्यसंघान्महाहवे // 12 / अभवयौरसंहार्या पृथिवी पर्वतैरिव // 27 -72 - Page #82 -------------------------------------------------------------------------- ________________ 36. 28 ] हरिवंशपर्व [36. 57 नानाहतोऽश्मभिः कश्चिच्छिलाभिश्चाप्यताडितः। - देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति / नानिरुद्धो द्रुमगणैर्देवोऽदृश्यत संयुगे // 28 / त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे // 43 तदसंस्रस्तधनुषं भग्नप्रहरणाविलम् / अपावृते महाद्वारे वर्तमाने च सत्पथे / निष्प्रयत्न सुरानीकं वर्जयित्वा गदाधरम् // 29 स्वधर्मस्थेषु वर्णेषु लोकेऽस्मिन्नाश्रमेषु च // 44 स हि युद्धगतः श्रीमानीशो न स्म व्यकम्पत / प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु / सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः // 30 प्रशान्तकल्मषे लोके शान्ते तमसि दारुणे // 45 कालज्ञः कालमेघाभः समीक्षन्कालमाहवे / अग्निमारुतयोस्तस्मिन्वृत्ते संग्रामकर्मणि / देवासुरविमर्द स द्रष्टुकामो जनार्दनः // 31 तन्मया विमला लोकास्ताभ्यां जयकृतक्रियाः॥४६ ततो भगवतादिष्टौ रणे पावकमारुतौ। . पूर्वदेवभयं श्रुत्वा मारुताग्निभवं महत् / चोदितौ विष्णुवाक्येन तौ मायामपकर्षताम् // 32 कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यत // 47 ताभ्यामुद्धान्तमेघाभ्यां प्रवृद्धानां महामृधे / भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः / दग्धा सा पार्वती माया भस्मभूता ननाश ह / / 33 मन्दरोत्कीर्णसंकाशो महारजतसंवृतः // 48 सोऽनलोऽनिलसंयुक्तः सोऽनिलश्चानलाकुलः / शतप्रहरणोदनः शतबाहुः शताननः / दैत्यसेनां ददहतुर्युगान्तेष्विव मूञ्छितौ / / 34 शतशीर्षः स्थितः श्रीमाञ्शतशृङ्ग इवाचलः / वायुः प्रधावितस्तत्र पश्चादग्निश्च मारुतात् / कक्षे महति संवृद्धो निदाघ इव पावकः // 49 चेरतुर्दानवानीके क्रीडन्तावनिलानलौ / / 35 धूम्रकेशो हरिश्मश्रुर्दष्ट्रालौष्ठपुटाननः / भस्मावयवभूतेषु प्रपतत्सूत्पतत्सु च / त्रैलोक्यान्तरविस्तारि धारयन्विपुलं वपुः // 50 दानवानां विमानेषु विमानेषु समन्ततः // 36 बाहुभिस्तुलयन्व्योम क्षिपन्पद्भयां महीधरान् / वातस्कन्धापविद्वेषु कृतकर्मणि पावके / ईरयन्मुखनिःश्वासैर्वृष्टिमन्तो बलाहकान् // 51 मायावधे विनिवृत्ते स्तूयमाने गदाधरे // 37. तिर्यगायतरक्ताक्षं मन्दरोदप्रवक्षसम् / निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने / दिधक्षन्तमिवायान्तं सर्वान्देवगणान्मृधे // 52 संप्रहृष्टेषु देवेषु साधु साध्विति सर्वशः / / 38 तर्जयन्तं सुरगणांश्छादयन्तं दिशो दश / जये दशशताक्षस्य मयस्य च पराजये / संवर्तकाले तृषितं दृप्तं मृत्युमिवोत्थितम् // 53 दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मसंस्तरे // 39 सुतलेनोच्छ्रयवता विपुलाङ्गुलिपर्वणा / अपावृते चन्द्रपथे स्वयनस्थे दिवाकरे / लम्बाभरणपूर्णेन किंचिच्चलितवर्मणा // 54 प्रकृतिस्थेषु लोकेषु नृषु चारित्रबन्धुषु // 40 उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता / अभिन्नबन्धने मृत्यौ हूयमाने हुताशने। दानवान्देवनिहतानुत्तिष्ठत इति ब्रुवन् // 55 यज्ञशोभिषु देवेषु स्वर्गार्थ दर्शयत्सु च // 41 तं कालनेमि समरे द्विषतां कालसंमितम् / लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु / वीक्षन्ति स्म सुराः सर्वे भयवित्रस्तलोचनाः // 56 भावे तपसि शुद्धानामभावे पापकर्मणाम् // 42 / तं स्म वीक्षन्ति भूतानि क्रमन्तं कालनेमिनम् / हरिवंश 11 -73 - Page #83 -------------------------------------------------------------------------- ________________ 36. 57 ] . हरिवंशे ( 37.25 त्रिविक्रमे विक्रमन्तं नारायणमिवापरम् / / 57 पट्टिसैर्भिण्डिपालैश्च परिघैश्चोत्तमायसैः // 10 सोच्छ्रयन्प्रथमं पादं मारुताघूर्णिताम्बरम् / घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च। : प्राक्रामदसुरो युद्धे त्रासयन्सर्वदेवताः // 58 / युगैर्यत्रैश्च निर्मुक्तैरर्गलैश्चाग्रताडितैः // 11. स मयेनासुरेन्द्रेण परिष्वक्तः क्रमरणे / दोभिश्चायतपीनाभिः प्रासैः पाशैश्च मुद्गरैः / / कालनेमिर्बभौ दैत्यः सविष्णुरिव मन्दरः // 59 सपैलेंलिह्यमानैश्च विसर्पद्भिश्च सायकैः // 12 अथ प्रविव्यथुर्देवाः सर्वे शक्रपुरोगमाः / वत्रैः प्रहरणीयैश्च दीप्यद्भिश्चापि तोमरैः / दृष्ट्वा कालमिवायान्तं कालनेमि भयावहम् // 60 विकोशैश्वासिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः॥१३ इति श्रीहरिवंशे षट्त्रिंशत्तमोऽध्यायः // 36 // ते वै संदीप्तमनसः प्रगृहीतोत्तमायुधाः / कालनेमि पुरस्कृत्य तस्थुः संग्राममूर्धनि // 14 37. सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः / वैशंपायन उवाच। द्यौर्निमीलितनक्षत्रा घननीलाम्बुदागमे // 15 दानवानां तु पिप्रीषुः कालनेमिः स दानवः / देवतानामपि चमुर्मुमुदे शक्रपालिता। व्यवर्धत महातेजास्तपान्ते जलदो यथा // 1 दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करतेजसा // 16 तं त्रैलोक्यान्तरगतं दृष्ट्वा ते दानवेश्वराः / बायुवेगवती सौम्या तारागंणपताकिनी / उत्तस्थुरपरिश्रान्ताः प्राप्येवामृतमुत्तमम् / / 2 तोयदाविद्धवसना ग्रहनक्षत्रहासिनी // 17 ते वीतभयसंत्रासा मयतारपुरोगमाः / यमेन्द्रवरुणैर्गुप्ता धनदेन च धीमता। . रेजुरायोधनगता दानवा युद्धकाङ्गिणः // 3 संप्रदीप्ताग्निपवना नारायणपरायणा / / 18 मन्त्रमभ्यस्यतां तेषां व्यूहं च परिधावताम् / सा समुद्रौघसदृशी दिव्या देवमहाचमः / प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम् // 4 रराजास्ववती भीमा यक्षगन्धर्वशालिनी // 19 ये तु तत्र मयस्यासन्मुख्या युद्धपुरःसराः / तयोश्चम्बोस्तदानीं तु बभूव स समागमः / तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धमुपस्थिताः // 5 द्यावापृथिव्योः संयोगो यथा स्याद्युगपर्यये / 20 मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् / तद्युद्धमभवद्धोरं देवदानवसंकुलम् / विप्रचित्तिसुतः श्वेतः खरलम्बावुभावपि // 6 क्षमापराक्रममयं दर्पस्य विनयस्य च // 21 अरिष्टो बलिपुत्रश्च किशोरौष्ट्रौ तथैव च / निश्चक्रमुबलाभ्यां तु ताभ्यां भीमाः सुरासुराः / स्वर्भानुश्चामरप्रख्यो वक्त्रयोधी महासुरः / / 7 पूर्वापराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः॥२२ एतेऽस्त्रविदुषः सर्वे सर्वे तपसि संस्थिताः / ताभ्यां बलाभ्यां संहृष्टाश्चरुस्ते देवदानवाः / दानवाः कृतिनो जग्मुः कालनेमिनमुत्तमम् / / 8 वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः // ते गदाभिश्च गुर्वीभिश्चक्रैश्च सपरश्वधैः / समाजघ्नुस्ततो भेरीः शङ्खान्दध्मुश्च नैकशः / कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः // 9 स द्यां दिवं भुवं चैव दिशश्च समपूरयत् // 24 अश्मभिश्चाट्टसदृशैर्गण्डशैलैश्च दंशितैः / ज्याघाततलनिर्घोषो धनुषां कूजितानि च। -74 - Page #84 -------------------------------------------------------------------------- ________________ 37. 25 ] हरिवंशपर्व [ 37. 55 . दुंदुमीनां च निनदा दैत्यमन्तर्दधुः स्वनम् // 25 पञ्चास्याः कृष्णवपुषो लेलिहन्त इवोरगाः // 40 तेऽन्योन्यममिसंपेतुः पातयन्तः परस्परम् / / सोऽसजालैबहुविधैर्धनुर्भिः परिधैरपि / बभन्जुर्बाहुभिर्बाहून्द्वंद्वमन्ये युयुत्सवः / / 26 दिव्यमाकाशमावत्रे पर्वतैरुच्छ्रितैरिव // 41 देवतास्त्वशनीर्घोराः परिघांश्चोत्तमायसान् / सोऽनिलोद्भूतवसनस्तस्थौ संग्राममूर्धनि / सस राजौ निस्त्रिंशान्गदा गुर्वीश्च दानवाः / / 27 / संध्यातपप्रस्तशिखः साक्षान्मेरुरिवाचलः // 42 गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः / ऊरुवेगप्रतिक्षिप्तः शैलशृङ्गाप्रपादपैः / परिपेतुर्भृशं केचिन्युब्जाः केचिच्च जज्ञिरे / / 28 अपातयदेवगणान्वफ्रेणेव महागिरीन् / / 43 ततो रथैः सतुरगैर्विमानैश्चाशुगामिभिः / बहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः / समीयुस्ते सुसंरब्धा रोषादन्योन्यमाहवे // 29 / / न शेकुश्चलितुं देवाः कालनेमिहता युधि // 44 संवर्तमानाः समरे विवर्तेन्तस्तथापरे / मुष्टिभिनिहताः केचित्केचिद्धि विदलीकृताः / रथा रथेनिरुध्यन्ते पदाताश्च पदातिभिः / / 30 यक्षगन्धर्वपतगाः पेतुः सह महोरगैः // 45 तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम् / तेन वित्रासिता देवाः समरे कालनेमिना / नभः सस्वान हि यथा नभस्ये जलदस्वनैः / / 31 न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः // 46 बभचिरे रथान्केचित्केचित्संमृदिता रथैः / तेन शक्रः सहस्राक्षः संदितः शरबन्धनैः / संबाधमेके संप्राप्य न शेकुश्चलितुं रथाः // 32 ऐरावतगतः संख्ये चलितुं न शशाक ह // 4. अन्योन्यमन्ये समरे दोामुत्क्षिप्य दर्पिताः / निर्जलाम्भोदसदृशो निर्जलार्णवसप्रभः / संवादमानाभरणा जघ्नुस्तत्रासिचर्मिणः // 33 निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे // 48 अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हता युधि / रणे वैश्रवणस्तेन परिषैः कामरूपिभिः / भरजलानां सदृशा जलदानां समागमे // 34 विलपल्लोकपालेशस्त्याजितो धनदक्रियाम् // 49 तदनशस्त्रप्रथितं क्षिप्तोरिक्षप्तगदाविलम् / यमः सर्वहरस्तेन मृत्युप्रहरणो रणे / देवदानवसंक्षुब्धं संकुलं युद्धमाबभौ // 35 याम्यामवस्थागमरो नीतः स्वां दिशमाविशत् // 50 तहानवमहामेधं देवायुधविराजितम् / स लोकपालानुत्साद्य हृत्वा तेषां च कर्म तत् / अन्योन्यबाणवर्ष तयुद्धदुर्दिनमाबभौ // 36 दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा // 51 एतस्मिन्नन्तरे क्रुद्धः कालनेमिः स दानवः / स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितम् / व्यवर्धत समुद्रौघैः पूर्यमाण इवाम्बुदः // 37 जहार लक्ष्मी सोमस्य तं चास्य विषयं महत् / / तस्य विद्युञ्चलापीडाः प्रदीप्ताशनिवर्षिणः / चालयामास दीप्तांशुं स्वर्गद्वारात्स भास्करम् / गावान्नागशिरःप्रख्या विनिष्पेतुर्बलाहकाः // 38 सायनं चास्य विषयं जहार दिनकर्म च // 53 क्रोधान्निःश्वसतस्तस्य भ्रूभेदस्वेदवर्षिणः / सोऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखेशयम् / साग्निनिष्पेषपवना मुखान्निश्चेरुरर्चिषः / / 36 वायुं च तरसा जित्वा चकारात्मवशानुगम् // 54 तिर्यगूधं च गगने ववृधुस्तस्य बाहवः / स समुद्रान्समानीय सर्वाश्च सरितो बलात् / -75 - Page #85 -------------------------------------------------------------------------- ________________ 37. 55] हरिवंशे [ 38. 24 चकारात्मवशे वीर्यादेहभूताश्च सिन्धवः // 55 / / अनन्तो भोगिनामप्सु स्वयंभूश्च स्वयंभुवः // 9 आपः स वशगाः कृत्वा दिविजाताश्च भूमिजाः / अयं स नाथो देवानामस्माभिर्विप्रकृष्यताम् / स्थापयामास जगतीं सुगुप्तां धरणीधरैः // 56 अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः॥ 10 स स्वयंभूरिवाभाति महाभूतपतिर्महान् / अस्य च्छायां समाश्रित्य देवा मखमुखे स्थिताः / सर्वलोकमयो दैत्यः सर्वलोकभयावहः // 57 आज्यं महर्षिभिर्दत्तमभुवन्ति त्रिधा हुतम् // 11 स लोकपालैकवपुश्चन्द्रसूर्यग्रहात्मवान् / / अयं स निधने हेतुः सर्वेषां दैवतद्विषाम् / पावकानिलसंघातो रराज युधि दानवः // 58 अस्य चक्रं प्रविष्टानि कुलान्यस्माकमाहवे // 12 पारमेष्ट्ये स्थितः स्थाने लोकानां प्रभवाप्यये / अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः। तं तुष्टुवुदैत्यगणा देवा इव पितामहम् // 59 सवितुस्तेजसा तुल्यं चक्रं क्षिपति शत्रुषु // 13 इति श्रीहरिवंशे सप्तत्रिंशत्तमोऽध्यायः॥ 37 // अयं स कालो दैत्यानां कालभूते मयि स्थिते / अतिक्रान्तस्य कालस्य फलं प्राप्स्यति दुर्मतिः // 14 38 दिष्ट्येदानी समक्षं मे विष्णुरेष समागतः / वैशंपायन उवाच। अद्य मदाणनिष्पिष्टो मय्येव प्रणमिष्यति // 15 पञ्च तं नाभ्यवर्तन्त विपरीतेन कर्मणा / यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे। वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया // 1 इमं नारायणं हत्वा दानवानां भयावहम् // 16 स तेषामनुपस्थानात्सक्रोधो दानवेश्वरः / क्षिप्रमेव वधिष्यामि रणे नारायणं शरैः / / वैष्णवं पदमन्विच्छन्ययौ नारायणान्तिकम् / / 2 जात्यन्तरगतो ह्येष मृधे बाधति दानवान् // 17 स ददर्श सुपर्णस्थं शङ्खचक्रगदाधरम् / एषोऽन्तकः पुरा भूत्वा पद्मनाभ इति स्मृतः / दानवानां विनाशाय भ्रामयन्तं गदां शुभाम् // 3 जघानेकार्णवे घोरे तावुभौ मधुकैटभौ॥ 18 सजलाम्भोदसदृशं विद्युत्सदृशवाससम् / द्विधाभूतं वपुः कृत्वा सिंहाधं नरसंस्थितम् / स्वारूढं स्वर्णपत्राढ्यं शिखिनं काश्यपं खगम् // 4 पितरं मे जघानैको हिरण्यकशिपुं पुरा // 19 दृष्ट्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम् / शुभं गर्भमधत्तैनमदितिर्देवतारणिः / दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः // 5 त्रीललोकांश्च जहारैष क्रममाणस्त्रिभिः क्रमैः // 20 अयं स रिपुरस्माकं पूर्वेषां दानवर्षिणाम् / भूयस्त्विदानी समरे संप्राप्ते तारकामये / अर्णवावासिनश्चैव मधोः कैटभस्य च // 6 मया सह समागम्य सदेवो विनशिष्यति // 21 अयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते / स एवमुक्त्वा बहुधा क्षिपन्नारायणं रणे / येन नः संयुगेष्वद्य बहवो दानवा हताः // 7 वाग्भिरप्रतिरूपाभियुद्धमेवाभ्यरोचयत् // 22 अयं स निघृणो युद्धे स्त्रीबालनिरपत्रपः / क्षिप्यमाणोऽसुरेन्द्रेण न चुकोप गदाधरः / येन दानवनारीणां सीमन्तोद्धरणं कृतम् // 8 क्षमाबलेन मनसा सस्मितं वाक्यमब्रवीत् // 23 अयं स विष्णुर्देवानां वैकुण्ठश्च दिवौकसाम् / / अलं दर्पबलं दैत्य स्थिरं मक्रोधजं बलम् / - 76 Page #86 -------------------------------------------------------------------------- ________________ 38. 24 ] हरिवंशपव [ 38. 58 हतस्त्वं दर्पजैर्दोषैः क्षमा योऽतीत्य भाषसे // 24 / स सूर्यकरतुल्याभं सहस्रारमरिक्षयम् / अधमस्त्वं मम मतो धिगेतत्तव वाग्बलम् / दीप्ताग्निसदृशं घोरं दर्शनीयं सुदर्शनम् // 39 न तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः // 25 / सुवर्णरेणुपर्यन्तं वज्रनाभं भयावहम् / अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम् / मेदोस्थिमज्जारुधिरैः सिक्तं दानवसंभवैः // 40 प्रजापतिकृतं सेतुं को भित्त्वा खस्तिमान्व्रजेत् // अद्वितीयं प्रहारेषु क्षुरपर्यन्तमण्डलम् / अद्य त्वां नाशयिष्यामि देवव्याघातकारिणम् / स्रग्दाममालाविततं कामगं कामरूपिणम् // 41 स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः // 27 स्वयं स्वयंभुवा सृष्टं भयदं सर्वविद्विषाम् / एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि / महर्षिरोषैराविष्टं नित्यमाहवदर्पितम् // 42 जहास दानवः क्रोधाद्धस्तांश्चक्रे च सायुधान् // क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजंगमाः। स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे / क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे // 43 क्रोधाद्रुधिररक्ताक्षो विष्णोर्वक्षस्यताडयत् // 29 तमप्रतिमकर्माणं समानं सूर्यवर्चसा / दानवाश्चापि समरे मयतारपुरोगमाः / चक्रमुद्यम्य समरे क्रोधदीप्तो गदाधरः // 44 उद्यतायुधनिस्त्रिंशाः सर्वे विष्णुमभिद्रवन् // 30 संमुष्णन्दानवं तेजः समरे स्वेन तेजसा। स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः। चिच्छेद बाहूंश्चक्रेण श्रीधरः कालनेमिनः // 45 न चचाल हरियुद्धेऽकम्प्यमान इवाचलः // 31 तञ्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासि यत् / संसक्तश्च सुपर्णेन कालनेमिर्महासुरः / तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः // 46 सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः / स च्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः / मुमोच ज्वलितां घोरां संरब्धो गरुडोपरि // 32 कबन्धावस्थितः संख्ये विशाख इव पादपः // 4. कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागमत् / तं वितत्य महापक्षौ वायोः कृत्वा समं जवम् / येन तस्य सुपर्णस्य पतिता मूर्ध्नि सा गदा // 33 उरसा पातयामास गरुडः कालनेमिनम् // 48 सुपणं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः / स तस्य देहो विमुखो विशाखः खात्परिभ्रमन् / क्रोधात्संरक्तनयनो वैकुण्ठश्चक्रमाददे // 34 . निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम् // 49 व्यवर्धत च वेगेन सुपर्णेन समं विभुः / तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा / भुजाश्चास्य व्यवर्धन्त व्याप्नुवन्तो दिशो दश // 35 साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन्॥५० स दिशः प्रदिशश्चैव खं च गां चैव पूरयन् / अपरे ये तु दैत्या वै युद्धे दृष्टपराक्रमाः / बवृधे स पुनलोकान्क्रान्तुकाम इवौजसा // 36 ते सर्वे बाहुभिाप्ता न शेकुश्चलितुं रणे / / 51 सं जयाय सुरेन्द्राणां वर्धमानं नभस्तले। कांश्चित्केशेषु जग्राह कांश्चित्कण्ठे न्यपीडयत् / अषयः सह गन्धर्वैस्तुष्टुवुर्मधुसूदनम् // 37 पाटयन्कस्यचिद्वक्त्रं मध्ये कांश्चिदगृह्यत // 52 सियां किरीटेन लिखन्साभ्रमम्बरमम्बरैः / ते गदाचक्रनिर्दग्धा गतसत्त्वा गतासवः / पहषामाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः॥ गगनाद्भष्टसर्वाङ्गा निपेतुर्धरणीतले // 53 -77 - Page #87 -------------------------------------------------------------------------- ________________ 38. 54 ] हरिवंशे [39. 1 तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः / ऋक्षैः सह यथायोगं कालं परत चन्द्रमाः। तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः / / 54 अन्दं घृतुमुखं सूर्यो भजतामयनैः सह // 69 तस्मिन्विमर्दे निवृत्ते संग्रामे तारकामये / / आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः / तं देशमाजगामाशु ब्रह्मा लोकपितामहः // 55 हूयन्ताममयो विप्रैर्वेददृष्टेन कर्मणा // .. सर्वैर्ब्रह्मर्षिभिः साधं गन्धर्वैः साप्सरोगणैः / देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः / देवदेवो हरिं देवं पूजयन्वाक्यमब्रवीत् // 56 श्राद्धेन पितरश्चैव तृप्तिं यान्तु यथासुखम् // 01 कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् / वायुश्चरतु मार्गस्थविधा दीप्यतु पावकः / / वधेनानेन दैत्यानां वयं च परितोषिताः // 5. त्रयो वर्णाश्च लोकांस्त्रीस्तर्पयन्त्वात्मजैर्गुणैः // 42 योऽहं त्वया हतो विष्णो कालनेमिर्महासुरः / क्रतवः संप्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः / त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते॥५८ दक्षिणाश्चापि वर्तन्तां यथोक्तं सर्पसत्रिणाम् // 73 एष देवान्परिभवल्लोकांश्च सचराचरान् / गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु / ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति // 59 तर्पयन्तः प्रवर्तन्तां शिवैः सौम्यैश्च कर्मभिः / / 74 तदनेन तवोगेण परितुष्टोऽस्मि कर्मणा / यथावदनुपूर्वेण महेन्द्र सलिलोहाः / यदयं कालतुल्याभः कालनेमिनिपातितः // 60 त्रैलोक्यमातरः सर्वाः सागरं यान्तु निम्नगाः // 75 तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमम् / दैत्येभ्यस्त्यज्यतां मीतिः शान्ति व्रजत देवताः / ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः // 61 स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम्।। 6 किं चाहं तव दास्यामि वरं वरभृतां वर / / स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः / सुरेष्वपि सदैत्येषु वराणां वरदो भवान् // 62 विस्रम्भो वो न गन्तव्यो नित्यं क्षुद्रा हि दानवाः॥ निर्यातयैतत्रैलोक्यं स्फीतं निहतकण्टकम् / छिद्रेषु प्रहरन्त्येते न चैषां संस्थितिध्रुवा / अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने // 63 सौम्यानामृजुभावानां भवतां चार्जवा मतिः // 78 एवमुक्तो भगवता ब्रह्मणा हरिरीश्वरः / एवमुक्त्वा सुरगणान्विष्णुः सत्यपराक्रमः / देवाञ्शकमुखान्सर्वानुवाच शुभया गिरा // 64 जगाम ब्रह्मणा साधं ब्रह्मलोकं महायशाः // 79 श्रयतां त्रिदशाः सर्वे यावन्तः स्थ समागताः / एतदाश्चर्यमभवत्संग्रामे तारकामये / श्रवणावहितैर्देहैः पुरस्कृत्य पुरंदरम् // 65 दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि॥८० अस्मिन्नः समरे सर्वे कालनेमिमुखा हताः / / इति श्रीहरिवंशे अष्टत्रिंशत्तमोऽध्यायः // 38 // दानवा विक्रमोपेताः शक्रादपि महत्तराः // 66 अस्मिन्महति संक्रन्दे द्वावेव तु विनिःसृतौ। वैरोचनिश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः // 67 जनमेजय उवाच / तदिष्टां भजतां शक्रो दिशं वरुण एव च / ब्रह्मणा देवदेवेन साधं सलिलयोनिना / याम्यां यमः पालयतामुत्तरां च धनाधिपः // 68 / ब्रह्मलोकं गतो ब्रह्मन्वैकुण्ठः किं चकार ह // 1 -78 - Page #88 -------------------------------------------------------------------------- ________________ 39. 2] हरिवंशपर्व - [39. 29 किमर्थ चादिदेवेन नीतः सलिलयोनिना। एष पारं परं चैव लोकानां वेद माधवः // 16 विष्णुर्दैत्यवधे वृत्त देवैरकृतसक्रियः / / 2 / / अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः। ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः। शृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम् // 17 कं वा दधार नियम स विभुर्भूतभावनः // 3 स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम्। कथं तत्रासतस्तस्य विश्वं जगदिदं महत् / / ववन्दे तानृषीन्सर्वान्विष्णुरार्षेण कर्मणा // 18 श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम् // 4 सोऽग्नि प्राक्सवने दृष्ट्वा हूयमानं महर्षिभिः / कथं स्वपिति धर्मान्ते बुध्यते चाम्बुदक्षये / अवन्दत महातेजाः कृत्वा पौर्वाहिकं विधिम् // कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकीम् // 5 स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः / चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि / भागं यज्ञियमनानं स्वदेहमपरं स्थितम् // 20 विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम् // 6 अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् / वैशंपायन उवाच / परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम् // 21 शृणु नारायणास्यादौ विस्तरेण प्रवृत्तयः / / स ददर्शोच्छ्रितान्यूपांश्चषालाग्रविभूषितान् / ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते // 7 मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् // 22 कामं तस्य गतिः सूक्ष्मा देवैरपि दुरानुगा / आज्यधूमं समाघ्राय शृण्वन्वेदान्द्विजेरितान् / यत्तु शक्ष्याम्यहं वक्तुं तन्मे निगदतः शृण // 8 यज्ञैरिज्यन्तमात्मानं पश्यंस्तत्र चचार ह / / 23 एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः / तमूचुर्ऋषयो देवाः सदस्याः सदसि स्थिताः / एष देवमयश्चैव देवाश्चैतन्मया दिवि // 9 अयॊगतभुजाः सर्वे पवित्रान्तरिताननाः // 24 देवेन वर्धते यद्धि सर्व तद्धि जनार्दनात् / खागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते / यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात् // 10 इदं यज्ञियमातिथ्यं मत्रतः प्रतिगृह्यताम् // 25 अमीषोममयं लोकं यं विदुर्विदुषो जनाः / त्वमस्य यज्ञपूतस्य पात्रं पाद्यस्य पावनः / तं सोममग्निं लोकं च वेद विष्णुं पितामहः॥११ अतिथिस्त्वं हि मनोक्तः स दृष्टः सततं मतः॥२६ क्षीराद्यथा दघि भवेदनः सर्पिर्यथा भवेत् / त्वयि योद्धं गते विष्णो न प्रावर्तन्त नः क्रियाः / मध्यमानेषु भूतेषु तथा लोको जनार्दनात् // 12 अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते // 27 यथेन्द्रियैश्च भूतैश्च परमात्मा विधीयते / सदक्षिणस्य यज्ञस्य त्वत्प्रसूतं फलं भवेत् / तथा वेदैश्च देवश्च लोकैश्च विदितो हरिः // 13 यद्यात्मानमिहास्माभिरिज्यमानं निरीक्षसे // 28 यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् / एवमस्त्विति तान्विप्रान्भगवान्प्रत्यपूजयत् / तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी // 14 / मुमुदे ब्रह्मलोकस्थो ब्रह्मैव हि पितामहः // 29 सत्रिणां सत्रफलदः पवित्रं परमात्मवान् / इति श्रीहरिवंशे एकोनचत्वारिंशोऽध्यायः // 39 // लोकतनधरो ह्येष मत्रैर्मत्र इवार्च्यते // 15 अस्य पारं न पश्यन्ति बहवः पारतत्रिणः / -79 - Page #89 -------------------------------------------------------------------------- ________________ 40. 1] हरिवंशे [40. 29 न तं वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः। वैशंपायन उवाच / विष्णु निद्रामयं योगं प्रविष्टं तपसावृतम् // 15 ऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः / ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः। पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् // 1 न विदुस्तं कचित्सुप्तं क्वचिदासीनमासने // 16 स तत्र विविशे हृष्टस्तानामध्य सदोगतान् / जागर्ति कोऽत्र कः शेते कः श्वसन्कश्च नेङ्गते। प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये // 2 को भोगवान्को द्युतिमान्कृष्णाकृष्णतरश्च कः // स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम् / विमृशन्ति स्म तं देवं दिव्याभिरुपपत्तिभिः / प्रविशन्नेव भगवानायुधानि व्यसर्जयत् / / 3 न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा // 18 स तत्राम्बुपतिप्रख्यं ददर्शालयमात्मनः / कथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः। वधिष्ठितं भूतगणैः शाश्वतैश्च महर्षिभिः // 4 पुराणं तं पुराणेषु ऋषयः संप्रचक्षते // 19 / / संवर्तकाम्बुदोपेतं नक्षत्रस्थानसंकुलम् / श्रूयते चास्य चरितं देवेष्वपि पुरातनम् / .. तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः // 5 महापुराणात्प्रभृति परं तस्य न विद्यते // 20 न तत्र विषयो वायोर्नेन्दो पि विवस्वतः / यच्चास्य वेद वेदोऽपि चरितं स्वप्रभावजम् / वपुषा पद्मनाभस्य स देशस्तेजसा वृतः / / 6 तेनेमाः श्रुतयो व्याप्ता वैदिका लौकिकाश्च याः॥ स तत्र प्रविशन्नेव जटाभारं समुद्वहन् / / भवकाले भवत्येष लोकानां भूतभावनः / स सहस्रशिरा भूत्वा शयनायोपचक्रमे // 7 दानवानामभावाय जागर्ति मधुसूदनः // 22 लोकानामन्तकालज्ञा काली नयनशालिनी। यदैनं वीक्षितुं देवा न शेकुः सुप्तमच्युतम् / उपतस्थे महात्मानं निद्रा तं कालरूपिणी // 8 ततः स्वपिति धर्मान्ते जागर्ति जलदक्षये // 23 स शिश्ये शयने दिव्ये समुद्राम्भोदशीतले। तस्मिन्सुप्ते न वर्तन्ते मत्रपूताः क्रतुक्रियाः / हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः // 9 शरत्प्रवृत्तयज्ञो हि जागर्ति मधुसूदनः // 24 तं शयानं महात्मानं भवाय जगतः प्रभुम् / तदिदं वार्षिकं चक्रं कारयत्यम्बुदेश्वरः / उपासांचक्रिरे विष्णु देवाः सर्षिगणास्तदा // 10 वैष्णवं कर्म कुर्वाणः सुप्ते विष्णौ पुरंदरः // 25 तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् / या ह्येषा गह्वरी माया निद्रेति जगति स्थिता / आद्यस्य सदनं पद्मं ब्रह्मणः सूर्यसंनिभम् // 11 अकस्माहेषिणी घोरा कालरात्रिर्महीक्षिताम् // 26 ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः / अस्यास्तनुस्तमोद्वारा निशादिवसनाशिनी / आवर्तयति लोकानां सर्वेषां कालपर्ययम् / / 12 जीवितार्धहरी घोरा सर्वप्राणभृतां भुवि // 27 विवृतात्तस्य वदनान्निःश्वासपवनेरिताः / नैतया कश्चिदाविष्टो जम्भमाणो मुहुर्मुहुः / प्रजानां पतयो ह्योधैर्निष्पतन्ति विशन्ति च // 13 - शक्तः प्रसहितुं वेगं मजन्निव महार्णवे // 28 ते सष्टाः प्राणिनामोघा विभक्ता ब्रह्मणा स्वयम्। अन्नजा भुवि मानां श्रमजा वा कथंचन / चतुर्धा खां गतिं जग्मुः कृतान्तोक्तेन कर्मणा // | नैशा भवति लोकस्य निगा सर्वस्य लौकिकी // 29 -80 - Page #90 -------------------------------------------------------------------------- ________________ 40. 30 ] हरिवंशपर्व [ 41. 9 स्वप्नान्ते क्षीयते ह्येषा प्रायशो भुवि देहिनाम् / तानुवाच हरिदेवान्निद्राविश्रान्तलोचनः / मृत्युकाले च भूतानां प्राणान्नाशयते भृशम् // 30 तत्त्वदृष्टार्थया वाचा धर्महेत्वर्थयुक्तया // 44 देवेष्वपि दधारैनां नान्यो नारायणादृते / कुतो वा विग्रहो देवाः कुतो वो भयमागतम् / सखी सर्वहरस्यैषा माया विष्णुशरीरजा // 31 कस्य वा केन वा कार्य किं वा मयि न वर्तते // सैषा नारायणमुखे दृष्टा कमललोचना / न खल्वकुशलं लोके वर्तते दानवोत्थितम् / लोकानल्पेन कालेन भजते भूतमोहिनी // 32 नृणामायासजननं शीघ्रमिच्छामि वेदितुम् // 46 एवमेषा हितार्थाय लोकानां कृष्णवर्त्मना। एष ब्रह्मविदां मध्ये विहाय शयनोत्तमम् / ध्रियते सेवनीयेन पतिनेव पतिव्रता // 33 . शिवाय भवतामर्थे स्थितः किं करवाणि वः॥ 47 स तया निद्रया छन्नस्तस्मिन्नारायणाश्रमे। . इति श्रीहरिवंशे चत्वारिंशत्तमोऽध्यायः // 40 // शेते स्म हि तदा विष्णुर्मोहयञ्जगदव्ययः॥ 34 तस्य वर्षसहस्राणि शयानस्य महात्मनः / जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम् // 35 वैशंपायन उवाच / स तु द्वापरपर्यन्ते दृष्ट्वा लोकान्सुदुःखितान् / / तच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः / प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः / / 36 उवाच परमं वाक्यं हितं सर्वदिवौकसाम् // 1 ऋषय ऊचुः / नास्ति किंचिद्भयं विष्णो सुराणामसुरान्तक / जहीहि निद्रां सहजा भुक्तपूर्वामिव स्रजम् / येषां भवानभयदः कर्णधारो रणे रणे // 2 इमे ते ब्रह्मणा साधं देवा दर्शनकाङ्क्षिणः // 37 शके जयति देवेशे त्वयि चासुरसूदने / इमे त्वां ब्रह्मविदुषो ब्रह्मसंस्तववादिनः / धर्मे प्रयतमानानां मानवानां कुतो भयम् // 3 वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः // 38 सत्ये धर्मे च निरता मानवा विगतज्वराः / एतेषामात्मभूतानां भूतानां भूतभावन / नाकालधर्मणा मृत्युः शक्नोति प्रसमीक्षितुम् // 4 शृणु विष्णो शुभां वाचं भूव्योमाग्यनिलाम्भसाम्॥ मानवानां च पतयः पार्थिवाश्च परस्परम् / इमे त्वा सप्त मुनयः सहिता मुनिमण्डलैः / षड्भागमुपयुञ्जाना न भेदं कुर्वते मिथः // 5 स्तुवन्ति देव दिव्याभिर्गेयाभिर्गीर्भिरञ्जसा // 40 ते प्रजानां शुभकराः करदैरविगर्हिताः / उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते / अकरैर्विप्रयुक्तार्थाः कोशमापूरयन्सदा // 6 कारणं किंचिदुत्पन्नं देवानां कार्यगौरवात् / / 41 स्फीताञ्जनपदान्स्वान्स्वान्पालयन्तः क्षमापराः / वैशंपायन उवाच। अतीक्ष्णदण्डाश्चतुरो वर्णाजुगुपुरञ्जसा // 7 स संक्षिप्य जगत्सर्वं तिमिरौघं विदारयन् / नोद्वेजनीया भूतानां सचिवैः साधु पूजिताः / उदतिष्ठद्धृषीकेशः श्रिया परमया ज्वलन् // 42 चतुरङ्गबलैर्युक्ताः षड्गुणानुपयुञ्जते // 8 स ददर्श सुरान्सर्वान्समेतान्सपितामहान् / धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः / विवक्षतः प्रक्षुभिताञ्जगदर्थे समागतान् // 43 | यजन्ति च यथाकालं यज्ञैर्विपुलदक्षिणैः // 9 हरिवंश 11 -81 - Page #91 -------------------------------------------------------------------------- ________________ 41. 10 ] हरिवंशे [ 42.5 वेदानधीत्य दीक्षाभिर्महर्षीन्ब्रह्मचर्यया / अस्या हि पीडने दोषो महान्स्यान्मधुसूदन / श्राद्धैश्च मेध्यैः शतशस्तर्पयन्ति पितामहान् // 10 क्रियालोपश्च लोकानां दूषितं च जगद्भवेत् // 25 नैषामविदितं किंचित्रिविधं भुवि विद्यते / श्राम्यते व्यक्तमेवेयं पार्थिवौघप्रपीडिता / वैदिकं लौकिकं चैव धर्मशास्त्रोक्तमेव च // 11 सहजा वा क्षमां त्यक्त्वा चलत्वमचला गता // 26 ते परावरदृष्टार्था महर्षिसमतेजसः। . तदस्याः श्रुतवन्तः स्म तच्चापि भवता श्रुतम् / भूयः कृतयुगं कर्तुमुत्सहन्ते नराधिपाः // 12 भारावतरणार्थं हि मन्त्रयामस्त्वया सह / / 27 तेषामेव प्रभावेन शिवं वर्षति वासवः / सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः / यथार्थं च ववुर्वाता विरजस्का दिशो दश // 13 नराणां च त्रयो वर्णा ब्राह्मणाननुयायिनः // 28 निरुत्पाता च वसुधा सुप्रचाराश्च वै ग्रहाः / सर्व सत्यमयं वाक्यं वर्णा धर्मपरास्तथा / चन्द्रमाश्च सनक्षत्रः सौम्यं चरति योगतः // 14 सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः // 29 अनुलोमकरः सूर्यो अयने द्वे चचार ह / एवं जगति वर्तन्ते मनुष्या धर्मकारणात् / . ' हव्यैश्च विविधै स्तृप्तः शुभगन्धो हुताशनः // 15 यथा धर्मवधो न स्यात्तथा मत्रः प्रवर्तताम् // 30 एवं सम्यक्प्रवृत्तेषु निवृत्तेष्वपराधतः / सतां गतिरियं नान्या धर्मश्चास्याः सुसाधनम् / तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कृतः // 16 / राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये // 31 तेषां ज्वलितकीर्तीनामन्योन्यमनुवर्तिनाम् / तदागच्छ महाभाग सह वै मन्त्रकारणात् / राज्ञां बलैबलवतां पीड्यते वसुधातलम् // 17 व्रजाम मेरुशिखरं पुरस्कृत्य वसुंधराम् // 32 सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः / इति श्रीहरिवंशे एकचत्वारिंशोऽध्यायः // 41 // पृथिवी समनुप्राप्ता नौरिवासन्नविप्लवा // 18 युगान्तसदृशं रूपं शैलोच्चलितबन्धनम् / वैशंपायन उवाच / जलोत्पीडाकुला स्वेदं दर्शयन्ती मुहुर्मुहुः // 19 क्षत्रियाणां वपुर्भिश्च तेजसा च बलेन च।। बाढमित्येव सह तैर्दुर्दिनाम्भोदनिस्वनः / नृणां च राष्ट्रविस्तीर्णैः श्राम्यतीव वसुंधरा // 20 प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः // 1 पुरे पुरे नरपतिः कोटिसंख्यैबलैवृतः / समुक्तामणि विद्योतं सचन्द्राम्भोदवर्चसम् / राष्ट्र राष्ट्रे च बहवो ग्रामाः शतसहस्रशः / / 21 स जटामण्डलं कृष्णं बिभ्रत्कृष्णवपुर्हरिः // 2 भूमिपानां सहस्रैश्च तेषां च बलिना बलैः / स चास्योरसि विस्तीर्णे रोमाञ्चोद्तराजिमान् / प्रामायुताब्यै राष्ट्रेश्च भूमिर्निर्विवरीकृता / / 22 श्रीवत्सो राजते श्रीमान्स्तनद्वयमुखाश्चितः // 3 सेयं निरामिषं कृत्वा निश्चेष्टं कालमग्रतः। पीते वसानो वसने लोकानां गुरुरव्ययः / प्राप्ता ममालयं विष्णो भवांश्चास्याः परा गतिः // 23 हरिः सोऽभवदालक्ष्यः ससंध्याभ्र इवाचलः // 4 कर्मभूमिरिहस्थानां भूमिरेषा व्यथां गता। तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम् / यथा न सीदेत्तत्कार्य जगत्येषा हि शाश्वती // 24 / अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः / / 5 -82 - Page #92 -------------------------------------------------------------------------- ________________ 42.6] हरिवंशपर्व [ 42. 35 नातिदीर्पण कालेन ते गता रत्नपर्वतम् / स पद्मे पद्मनाभस्य नाभिमध्यात्समुत्थिते / ददृशुर्देवतास्तत्र स्व सभां कामरूपिणीम् // 6 रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः // 21 मेरोः शिखरविन्यस्ता संसक्ता सूर्यवर्चसा / तावुभौ जलगर्भस्थौ नारायणपितामहौ / काश्चनस्तम्भचरणां वज्रसंघाततोरणाम् // 7 बहून्वर्षगणानप्सु शयानौ न चकम्पतुः // 22 मनोनिर्माणचित्राढ्या विमानाकुलमालिनीम् / अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ / रत्नजालान्तरवती कामगां रत्नभूषिताम् // 8 आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः // 23 क्लुप्तरत्नसमाकीणां सर्वर्तुकुसुमोत्कटाम् / दृष्ट्वा तावसुरौ घोरौ महान्तौ युद्धदुर्मदौ / देवमायाधरां दिव्यां निर्मितां विश्वकर्मणा // 9 उत्पपाताशु शयनात्पद्मनाभो महाद्युतिः // 24 तां हृष्टमनसः सर्वे यथास्थानं यथावयः / तयुद्धमभवद्धोरं तयोस्तस्य च वै तदा / यथानिदेशं त्रिदशा. विविशुस्ते सभा शुभाम् // 10 एकार्णवे तदा लोके त्रैलोक्ये जलतां गते // 25 ते निषेदुर्यथोक्तेषु विमानेष्वासनेषु च / तदभूत्तुमुलं युद्धं वर्षसंख्याः सहस्रशः / भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च // 11 न च तावसुरौ युद्धे तदा श्रममवापतः॥ 26 ततः प्रभञ्जनो वायुब्रह्मणा साधु चोदितः / अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ / मा शब्द इति सर्वत्र प्रचक्राम सभा शुभाम् // 12 ऊचतुः प्रीतमनसौ देवं नारायणं हरिम् // 27 निःशब्दे स्तिमिते तस्मिन्समाजे त्रिदिवौकसाम् / प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युराहवे। बभाषे धरणी वाक्यं खेदात्करुणभाषिणी // 13 आवां जहि न यत्रोर्वी जलेन समभिप्लुता // 28 अहमादौ पुरानेन संक्षिप्ता पद्मयोनिना / हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम / मां च बध्वा कृतौ पूर्व मृण्मयौ द्वौ महासुरौ // यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ // कर्णस्रोतोद्भवौ तौ हि विष्णोरस्य महात्मनः / स हि गृह्य मृधे दैत्यौ दोर्ध्या तौ समपीडयत् / महार्णवे प्रस्वपतः काष्ठकुड्यसमौ स्थितौ / / 15 जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ // 30 तौ विवेश स्वयं वायुब्रह्मणा साधु चोदितः। तावुभावाप्लुता तोये वपुामेकतां गतौ / तौ दिवं छादयन्तौ तु ववृधाते महासुरौ // 16 मेदो मुमुचतुर्दैत्यौ मध्यमानौ जलोमिभिः // 31 वायुप्राणौ तु तौ गृह्य ब्रह्मा परिमृशशनैः / मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा / एकं मृदुतरं मेने कठिनं वेद चापरम् // 17 नारायणश्च भगवानसृजत्स पुनः प्रजाः / / 32 नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः / दैत्ययोर्मेदसा छन्ना मेदिनीति ततः स्मृता / मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् / / 18 प्रभावात्पद्मनाभस्य शाश्वती च नृणां कृता // 33 तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पितौ / वराहेण पुनर्भूत्वा मार्कण्डेयस्य पश्यतः / सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ // 19 विषाणेनाहमेकेन तोयमध्यात्समुद्धृता // 34 तावागतौ समालोक्य ब्रह्मा लोकपितामहः / हृताहं क्रमता भूयस्तदा युष्माकमग्रतः / एकार्णवाम्बुनिचये तत्रैवान्तरधीयत // 20 | बलेः सकाशादैत्यस्य विष्णुना प्रभविष्णुना // 35 -83 - Page #93 -------------------------------------------------------------------------- ________________ 42. 36] हरिवंशे [43. 10 एतद्युष्मत्प्रवृत्तेन दैवेन परिणामिता। जगद्धिताथं कुरुत राज्ञां हेतुं रणक्षये // 51 यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् / एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु // 52 यमहं भारसंतप्ता संप्राप्ता शरणैषिणी / भारो यद्यवरोप्तव्यो विष्णुरेव ब्रवीतु माम् // 55 इति श्रीहरिवंशे द्विचत्वारिंशोऽध्यायः // 42 // सांप्रतं खिद्यमानाहमेनमेव गदाधरम् / अनाथा जगतो नाथं शरण्यं शरणं गता / / 36 / अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः / नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः / / 37 यदहं धारयाम्येका जगत्स्थावरजंगमम् / मया धृतं धारयते सर्वमेतद्गदाधरः // 38 जामदग्न्येन रामेण भारावतरणेप्सया। रोषात्रिःसप्तकृत्वोऽहं क्षत्रियैर्विप्रयोजिता // 39 सास्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः / भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता // 40 मांसमेदोस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः / रजस्वलेव युवतिः कश्यपं समुपस्थिता // 41 स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी / वीरपत्नीव्रतमिदं वीरपलि निषेवसे // 42 साहं विज्ञापितवती कश्यपं लोकभावनम् / पतयो मे हता ब्रह्मन्भार्गवेण महात्मना / / 43 साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः / विधवा शून्यनगरा न धारयितुमुत्सहे // 44 तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः।। रक्षेत्सग्रामनगरां यो मां सागरमालिनीम् // 45 स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः / ततो मां मानवेन्द्राय मनवे संप्रयच्छत // 46 सा मनुप्रभवं पुण्यं प्राप्येक्ष्वाकुकुलं महत् / विपुलेनास्मि कालेन पार्थिवात्पार्थिवं गता॥ 47 एवं दत्तास्मि मनवे मानवेन्द्राय धीमते / भुक्ता राजकुलैश्चापि महर्षिकुलसंमितैः // 48 बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः / ते स्म कालवशं प्राप्य मय्येव प्रलयं गताः // 49 मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च। क्षत्रियाणां बलवता संग्रामेष्वनिवर्तिनाम् // 50 वैशंपायन उवाच / ते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः / तदर्थकृत्यं संचिन्त्य पितामहमथाब्रुवन् // 1 भगवन्क्रियतामस्या धरण्या भारसंनतिः / शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः // 2 यत्कर्तव्यं महेन्द्रेण यमेन वरुणेन च / यद्वा कार्य धनेशेन स्वयं नारायणेन वा // 3 यद्वा चन्द्रमसा कार्य भास्करेणानिलेन वा। आदित्यैर्वसुभिर्वापि रुदैर्वा लोकभावनैः // 4 . अश्विभ्यां वा सुराग्र्याभ्यां साध्यैर्वा त्रिदिवालयैः / बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा // 5 महेश्वरेण वा ब्रह्मन्विशाखेन गुहेन वा / यक्षराक्षसगन्धर्वैश्चारणैर्वा महोरगैः // 6 पर्वतैः शैलमुख्यैर्वा सागरैर्वा महोर्मिभिः / गङ्गामुखाभिर्दिव्याभिः सरिद्भिर्वा सुरेश्वर // 7 क्षिप्रमाज्ञापय विभो कथमंशः प्रयुज्यताम् / यदि ते पार्थिवं कार्य कार्य पार्थिवविग्रहे // 8 कथमंशावतरणं कुर्मः सर्वे पितामह / अन्तरिक्षगता ये च पृथिव्यां ये च पार्थिवाः // 9 सदस्यानां च विप्राणां पार्थिवानां कुलेषु च / अयोनिजाश्चापि तनूः सृजाम जगतीतले // 10 Page #94 -------------------------------------------------------------------------- ________________ 43. 11 ] हरिवंशपर्व [43. 40 सुराणामेककार्याणां श्रुत्वैतन्निश्चितं महत् / शान्तोऽसीति मयोक्तस्त्वं यच्चासि तनुतां गतः / देवैः परिवृतः प्राह वाक्यं लोकपितामहः // 11 // सुतनुर्यशसा लोके शंतनुस्त्वं भविष्यसि // 26 रोचते मे सुरश्रेष्ठा युष्माकमपि निश्चयः / इयमप्यायतापाङ्गी गङ्गा सर्वाङ्गशोभना / सृजध्वं स्वशरीरांशांस्तेजसात्मसमान्भुवि / / 12 रूपिणी वै सरिच्छ्रेष्ठा तत्र त्वामुपयास्यति // 27 सर्व एव सुरश्रेष्ठास्तेजोभिरवरोहत / एवमुक्तस्तु मां क्रुद्धः सोऽभिगम्यार्णवोऽब्रवीत् / भावयन्तो भुवं देवीं लब्ध्वा त्रिभुवनश्रियम् // 13 मां प्रभो देददेवेश किमर्थं शप्तवानसि // 28 पार्थिवे भारते वंशे पूर्वमेव विजानता। . अहं तव विधेयात्मा त्वत्कृतस्त्वत्परायणः / पृथिव्यां संभवमिमं श्रूयतां यन्मया कृतम् // 14 अशपोऽसदृशैर्वाक्यरात्मजं मां किमात्मना / / 29 समुद्रेऽहं सुराः पूर्वे वेलामासाद्य पश्चिमाम् / भगवंस्त्वत्प्रसादेन वेगात्पर्वणि वर्धितः / आसे साधं तनूजेन कश्यपेन महात्मना // 15 यद्यहं चलितो ब्रह्मन्कोऽत्र दोषो ममात्मनः // 30 कथाभिः पूर्ववृत्ताभिर्लोकवेदानुगामिभिः / क्षिप्ताभिः पवनेनाद्भिः स्पृष्टो यद्यसि पर्वणि / इतिवृत्तैश्च बहुभिः पुराणप्रभवैर्गुणैः // 16 अत्र मे भगवन्किं नु विद्यते शापकारणम् // 31 कुर्वतस्तु कथास्तास्ताः समुद्रः सह गङ्गया। उद्भूतैश्च महावातैः प्रवृद्धश्च बलाहकैः / समीपमाजगामाशु युक्तस्तोयदमारुतैः / / 17 पर्वणा चेन्दुयुक्तेन त्रिभिः क्षुब्धोऽस्मि कारणैः / / स वीचिविषमां कुर्वन्गतिं वेगतरंगिणीम् / एवं यद्यपराद्धोऽहं कारणैस्त्वत्प्रवर्तितः। यादोगणविचित्रेण संछन्नस्तोयवाससा // 18 क्षन्तुमर्हसि मे ब्रह्मशापोऽयं विनिवर्त्यताम् // 33 शङ्खमुक्तामलतनुः प्रवालमणिभूषणः / एवं मयि निरालम्बे शापाच्छिथिलतां गते / युक्तश्चन्द्रमसा पूर्णः साभ्रगम्भीरनिस्वनः // 19 कारुण्यं कुरु देवेश प्रमाणं यद्यवेक्षसे // 34 स मां परिभवन्नेव स्वां वेलां समतिक्रमन् / अस्याश्च देव गङ्गाया गां गतायास्तवाज्ञया / केदयामास चपलैलावणैरम्बुविस्रवैः // 20 मदोषात्समदोषायाः प्रसादं कर्तुमर्हसि // 35 तं च देशं व्यवसितः समुद्रोऽद्भिर्विमर्दितुम् / तमहं श्लक्ष्णया वाचा महार्णवमथाब्रुवम् / उक्तः संरब्धया वाचा शान्तोऽसीति ततो मया // अकारणझं देवानां त्रस्तं शापानिलेरितम् / / 36 शान्तोऽसीत्युक्तमात्रस्तु तनुत्वं सागरो गतः / शान्ति ब्रज न भेतव्यं प्रसन्नोऽस्मि महामते। संहतोर्मितरंगौघः स्थितो राजश्रिया ज्वलन् / / 22 शापेऽस्मिन्सरितां नाथ भविष्यं शृणु कारणम् // भूयश्चैव मया शप्तः समुद्रः सह गङ्गया। त्वं गच्छ भारते वंशे स्वदेहं स्वेन तेजसा / सकारणां मतिं कृत्वा युष्माकं हितकाम्यया // 23 आधत्स्व सरितां नाथ त्यक्त्वेमा सागरी तनुम् / / यस्मात्त्वं राजतुल्येन वपुषा समुपस्थितः। महोदधे महीपालस्तत्र राजश्रिया वृतः / गच्छार्णव महीपालो राजैव त्वं भविष्यसि // 24 / पालयंश्चतुरो वर्णान्स्यसे सलिलेश्वर / / 39 तत्रापि सहजा लीलां धारयन्स्वेन तेजसा। इयं च त्वां सरिच्छ्रेष्ठा बिभ्रती मानुषीं तनुम् / भविष्यसि नृणां भर्ता भारतानां कुलोद्वहः // 25 / तत्कालरमणीयाङ्गी गङ्गा परिचरिष्यति // 40 -85 Page #95 -------------------------------------------------------------------------- ________________ 43. 41 ] हरिवंश [ 43. 70 अनया सह जाह्नव्या मोदमानो ममाज्ञया / द्वापरस्य युगस्यान्ते मया दृष्टं पुरातने / इमं सलिलसंक्लेदं विस्मरिष्यसि सागर // 41 क्षयं यास्यन्ति शस्त्रेण पार्थिवाः सह वाहनैः // 56 त्वरता चैव कर्तव्यं त्वयेदं देवशासनम् / तत्रावशिष्टान्मनुजान्सुप्ताग्निशि विचेतसः / प्राजापत्येन विधिना गङ्गया सह सागर // 42 धक्ष्यते शंकरस्यांशः पावकेनास्त्रतेजसा / / 57 वसवः प्रच्युताः स्वर्गात्प्रविष्टाश्च रसातलम् / अन्तकप्रतिमे तस्मिन्निवृत्ते क्रूरकर्मणि / तेषामुत्पादनार्थाय त्वं मया विनियोजितः // 43 समाप्तमिदमाख्यास्ये तृतीयं द्वापर युगम् // 58 अष्टौ ताञ्जाह्नवीगर्भानपत्यार्थ ददाम्यहम् / महेश्वरांशेऽपसृते ततो माहेश्वरं युगम् / विभावसोस्तुल्यगुणान्सुराणां प्रीतिवर्धनान् // 44 / तिष्यं प्रपत्स्यते पश्चाद्युगं दारुणमानुषम् // 59 उत्पाद्य त्वं वसूशीघ्रं कृत्वा कुरुकुलं महत् / अधर्मप्रायपुरुषं स्वल्पधर्मपरिग्रहम् / प्रवेष्टासि तनुं त्यक्त्वा पुनः सागर सागरीम् / / 45 उत्सन्नसत्यसंयोगं वर्धितानृतसंचयम् // 60 एवमेतन्मया पूर्व हितार्थं वः सुरोत्तमाः। महेश्वरं कुमारं च द्वौ च देवौ समाश्रिताः / भविष्यं पश्यता भारं पृथिव्याः पार्थिवात्मकम् // भविष्यन्ति नराः सर्वे लोके नस्थविरायुषः / / 61 तदेष शंतनोवंशः पृथिव्यां रोपितो मया। तदेष निर्णयः श्रेष्ठः पृथिव्यां पार्थिवान्तकः / वसवो यत्र गङ्गायामुत्पन्नास्त्रिदिवौकसः // 47 अंशावतरणं सर्वे सुराः कुरुत माचिरम् // 62 अद्यापि भुवि गाङ्गेयस्तत्रैव वसुरष्टमः। .. धर्मस्यांशोऽथ कुन्त्यां वै मायां च विनियुज्यताम् सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते // 48 विग्रहस्य कलिमूलं गान्धायाँ विनियुज्यताम् / / 63 द्वितीयायां त्रियां सृष्टा द्वितीया शंतनोस्तनुः / / एतौ पक्षौ भविष्यन्ति राजानः कालचोदिताः। विचित्रवीर्यो द्युतिमानासीद्राजा प्रतापवान् / / 49 जातरागाः पृथिव्यर्थे सर्वे संग्रामलालसाः // 64 वैचित्रवीरों द्वावेव पार्थिवौ भुवि सांप्रतम् / गच्छत्वियं वसुमती स्वां योनि लोकधारिणी। पाण्डुश्च धृतराष्ट्रश्च विख्यातौ पुरुषर्षभौ // 50 / सृष्टोऽयं नैष्ठिको राज्ञामुपायो लोकविश्रुतः // 65 तत्र पाण्डोः श्रिया जुष्टे द्वे भार्ये यौवनस्थिते / श्रुत्वा पितामहवचः सा जगाम यथागतम् / शुभे कुन्ती च माद्री च देवयोषोपमे भुवि // 51 पृथिवी सह कालेन वधाय पृथिवीक्षिताम् // 66 धृतराष्ट्रस्य राज्ञस्तु भार्यैका तुल्यचारिणी। देवानचोदयद्ब्रह्मा निग्रहार्थं सुरद्विषाम् / गान्धारी भुवि विख्याता भर्तुर्नित्यं व्रते स्थिता // नरं चैव पुराणर्षि शेषं च धरणीधरम् // 67 अत्र वोऽशा विभज्यन्तां विपक्षः पक्ष एव च। सनत्कुमारं साध्यांश्च देवांश्चाग्निपुरोगमान् / पुत्राणां हि तयो राज्ञोभविता विग्रहो महान् // 53 वरुणं च यमं चैव सूर्याचन्द्रमसौ तथा। तेषां विमर्दै दायाद्ये नृपाणां भविता क्षयः / गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाश्विनौ / / 68 युगान्तप्रतिमं चैव भविष्यति महद्भयम् // 54 ततोऽशानवनिं देवाः सर्व एवावतारयन् / सबलेषु नरेन्द्रेषु शातयत्स्वितरेतरम् / यथा ते कथितं पूर्वमंशावतरणं मया // 69 विविक्तपुरराष्ट्रीघा क्षितिः शैथिल्यमेष्यति // 55 / अयोनिजा योनिजाश्च ते देवाः पृथिवीतले / -86 Page #96 -------------------------------------------------------------------------- ________________ 43. 70 ] हरिवंशपर्व [ 44. 20 दैत्यदानवहन्तारः संभूताः पुरुषेश्वराः / गन्धर्वोरगयक्षाणां भागांशेषु गतेष्वथ // 5 क्षीरिकावृक्षसंघाता वज्रसंहननास्तथा // 70 भागेष्वेतेषु गगनादवतीर्णेषु मेदिनीम् / नागायुतबलाः केचित्केचिदोघबलान्विताः। तिष्ठन्नारायणस्यांशे नारदः प्रत्यदृश्यत // 6 गदापरिघशक्तीनां सहाः परिघबाहवः / ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः / गिरिशृङ्गप्रहर्तारः सर्वै परिघयोधिनः / / 71 सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन् // 7 वृष्णिवंशे समुत्पन्नाः शतशोऽथ सहस्रशः।। चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषणः / कुरुवंशे च देवास्ते पाश्चालेषु च पार्थिवाः // 72 वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव // 8 याज्ञिकानां समृद्धानां ब्राह्मणानां च योनिषु / कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् / सर्वास्त्रज्ञा महेष्वासा वेदव्रतपरायणाः / / 73 दण्डी कमण्डलुधरः साक्षाच्छक इवापरः // 9 आचालयेयुः शैलांस्ते क्रुद्धा भिन्द्युर्महीतलम् / भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः / उत्पतेयुरथाकाशं क्षोभयेयुर्महोदधिम् // 74 महर्षिर्विग्रहरुचिर्विद्वान्गान्धर्ववेदवित् // 10 एवमादिश्य तान्ब्रह्मा भूतभव्यभवत्प्रभुः। वैरिकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः। नारायणे समावेश्य लोकाशान्तिमुपागमत् // 75 गाता चतुर्णा वेदानामुद्गाता प्रथमविजाम् // 11 भूयः शृणु यथा विष्णुरवतीर्णो महीतलम् / स नारदोऽथ ब्रह्मर्षिब्रह्मलोकचरोऽव्ययः / प्रजानां वै हितार्थाय प्रभुः प्राणधनेश्वरः / / 76 / स्थितो देवसभामध्ये संरब्धो विष्णुमब्रवीत् // 12 ययातिवंशजस्याथ वसुदेवस्य धीमतः / अंशावतरणं विष्णो यदिदं त्रिदशैः कृतम् / कुले पूज्ये यशस्कामो जज्ञे नारायणः प्रभुः / / 77 क्षयाय पृथिवीन्द्राणां सर्वमेतदकारणम् / / 13 इति श्रीहरिवंशे त्रिचत्वारिंशत्तमोऽध्यायः // 43 // यदेतत्पार्थिवं क्षत्रं स्थितं त्वयि विधीश्वर / नृनारायणयुक्तोऽयं कार्यार्थः प्रतिभाति मे // 14 न युक्तं जानता देव त्वया तत्त्वार्थदर्शिना / वैशंपायन उवाच। देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यमीदृशम् // 15 कृतकार्ये गते काले जगत्यां च यथानयम् / त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः / अंशावतरणे वृत्ते सुराणां भारते कुले // 1 श्रेष्ठो योगवतां योगी गतिर्गतिमतामपि // 16 भागेऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च / देवभागान्गतान्दृष्ट्वा किं त्वं सर्वाग्रगो विभुः / अश्विनोदेवभिषजो गे वै भास्करस्य च // 2 वसुंधरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे // 17 पूर्वमेवावनिगते भागे देवपुरोधसः / त्वया सनाथा देवांशास्त्वन्मयास्त्वत्प्रचोदिताः / वसूनामष्टमे भागे प्रागेव धरणीं गते // 3 जगत्यां संतरिष्यन्ति कार्यात्कार्यान्तरं गताः॥१८ मृत्योर्भागे क्षितिगते कलेर्भागे तथैव च / तदहं त्वरया विष्णो प्राप्तः सुरसभामिमाम् / भागे सोमस्य वह्नश्च वरुणस्य च गां गते // 4 तव संचोदनाथं वै शृणु चाप्यत्र कारणम् // 19 शंकरस्य गते भागे विश्वेषां च दिवौकसाम् / / ये त्वया निहता दैत्याः संग्रामे तारकामये। -87 - Page #97 -------------------------------------------------------------------------- ________________ 44. 20] हरिवंशे [44. 49 तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम् // सतामक्रोधजो धर्मः शुभां नयति सद्गतिम् / पू: पृथिव्यां समुदिता मथुरा नाम नामतः / यत्त्वया निहतो मोहाद्दूषिताश्च वनौकसः // 35 निविष्टा यमुनातीरे स्फीता जनपदायुता // 21 स एव रावणो धन्यो यस्त्वया व्रतचारिणा / मधुर्नाम महानासीद्दानवो युधि दुर्जयः। स्त्रीनिमित्तं हतो युद्धे ग्राम्यान्धर्मानवेक्षता // 36 तस्य स्म सुमहर्यासीन्महापादपसंततम् / यदि ते स हतः संख्ये दुर्बुद्धिरजितेन्द्रियः / घोरं मधुवनं नाम यत्रासौ न्यवसत्तदा // 22 युध्यस्वाद्य मया साधं मृधे यद्यसि वीर्यवान् // 37 तस्य पुत्रो महानासील्लवणो नाम दानवः / तस्य दूतस्य तच्छ्रुत्वा भाषितं तत्त्ववादिनः / त्रासनः सर्वभूतानां बले महति तस्थिवान् / / 23 धैर्यादसंभ्रान्तवपुः सस्मितं राघवोऽब्रवीत् // 38 स तत्र दानवः क्रीडन्वर्षपूगाननेकशः / असदेतत्त्वया दूत कथितं तस्य गौरवात्। सदैवतगणालँलोकानुद्वासयति दर्पितः / / 24 यन्मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम् // 39 अयोध्यायामयोध्यायां रामे दाशरथौ स्थिते / यद्यहं सत्पथे मूढो यदि वा रावणो हतः / राज्यं शासति धर्मज्ञे राक्षसानां भयावहे // 25 यदि वा मे हृता भार्या तस्य का परिदेवना // 40 स दानवो बलश्लाघी घोरं वनमुपाश्रितः / न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः / प्रेषयामास रामाय दूतं परुषवादिनम // 26 जागर्ति च यथा दैवं सदा सत्स्वितरेषु च // 41 विषयासन्नभूतोऽस्मि तव राम रिपुश्च सः। कृतं दूतेन यत्कार्य गच्छ त्वं दूत माचिरम् / न च सामन्तमिच्छन्ति राजानो बलदर्पितम् // 27 नात्मश्लाधिषु नीचेषु प्रहरन्तीह मद्विधाः // 42 राज्ञा राजव्रतस्थेन प्रजानां शुभमिच्छता। अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः / जेतव्या रिपवः सर्वे स्फीतं विषयमिच्छता // 28 / तस्य दैत्यस्य दुर्बुद्धे मृधे,प्रतिकरिष्यति / / 43 . अभिषेकाकेशेन राज्ञा रञ्जनकाम्यया / एवमुक्तः स दूतस्तु ययौ सौमित्रिणा सह / जेतव्यानीन्द्रियाण्यादौ तज्जये हि ध्रुवो जयः॥ अनुज्ञातो नरेन्द्रेण राघवेण महात्मना // 44 सम्यग्वर्तितुकामस्य विशेषेण महीपतेः / स शीघ्रयानः संप्राप्तस्तद्दानववनं महत् / नयानामुपदेशेन नास्ति लोकसमो गुरुः // 30 चक्रे निवेशं सौमित्रिर्वनान्ते युद्धलालसः // 45 व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः / ततो दूतस्य वचनात्स दैत्यः क्रोधमूर्च्छितः / बलज्येष्ठस्य नृपतेर्नास्ति सामन्तजं भयम् // 31 जघने तद्वनं कृत्वा युद्धायाभिमुखः स्थितः // 46 सहजैर्बध्यते सर्वः प्रवृद्धैरिन्द्रियारिभिः / तयुद्धमभवद्धोरं सौमित्रैर्दानवस्य च / अमित्राणां प्रियकरैर्मोहैरधृतिरीश्वरः // 32 उभयोरेव धृतयोः शूरयो रणमूर्धनि // 47 यत्त्वया स्त्रीकृते मोहात्सबलो रावणो हतः / तौ शरैः साधुनिशितैरन्योन्यमभिजघ्नतुः / नैतदीपयिकं मन्ये महत्ते कर्म कुत्सितम् / / 33 न च तो युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः // 48 वनवासप्रवृत्तेन यत्त्वया व्रतशालिना / अथ सौमित्रिणा बाणैः पीडितो दानवो युधि / प्रहृतं राक्षसे नीचे नैष दृष्टः सतां विधिः // 34 / ततः स शूलरहितः पर्यहीयत दानवः // 49 - 88 - . : 69 2 Page #98 -------------------------------------------------------------------------- ________________ 44. 50] हरिवंशपर्व [44. 79 स रुक्मत्सरुमुद्यम्य शत्रुघ्नः शत्रुतापनः / न राजधर्माभिरतो नात्मपक्षसुखावहः / शिरश्चिच्छेद खड्नेन लवणस्य महामृधे // 50 नात्मराज्यप्रियकरश्चण्डः कररुचिः सदा // 65 स हत्वा दानवं संख्ये सौमित्रिमित्रनन्दनः / स कंसस्तत्र संभूतस्त्वया युद्धे पराजितः / तद्वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान् // 51 क्रव्यादो बाधते लोकानासुरेणान्तरात्मना / / 66 छित्त्वा वनं स सौमित्रिर्निवेशमभिरोचयत् / योऽप्यसौ हयविक्रान्तो हयग्रीव इति स्मृतः / भवाय तस्य देशस्य पुरी परमधर्मवित् // 52 केशी नाम हयो जातः स तस्यैव जघन्यजः // तस्मिन्मधुवनस्थाने मथुरा नाम सा पुरी। स दुष्टो हेषितपटुः केसरी निरवग्रहः / शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे // 53 वृन्दावने वसत्येको नृणां मांसानि भक्षयन् // 68 सा पुरी परमोदारा साट्टप्राकारतोरणा / अरिष्टो बलिपुत्रस्तु ककुझी वृषरूपधृक् / स्फीता राष्ट्रसमाकीर्णा समृद्धभवनाकुला // 54 गवामरित्वमापन्नः कामरूपी महासुरः // 69 उद्यानवनसंपन्ना सुसीमा सुप्रतिष्ठिता। रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः / प्रांशुप्राकारसंपन्ना परिखार्गलमेखला / / 55 स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः / / 70 चयाट्टालककेयूरा प्रासादावरकुण्डला / लम्बो नामेति विख्यातो योऽसौ दैत्येषु दर्पितः / सुसंवृतद्वारमुखी चत्वरोद्गारहासिनी / / 56 प्रलम्बो नाम भूत्वासौ वटं भाण्डीरमाश्रितः // 71 अरोगवीरपुरुषा हस्त्यश्वरथसंकुला। खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः / अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता // 57 घोरं तालवनं दैत्यश्चरत्युत्सारयन्प्रजाः // 72 पुण्यापणवती दुर्गा रत्नसंचयगर्विता। वराहश्च किशोरश्च तावुभौ दानवोत्तमौ / क्षेत्राणि रसवन्त्यस्याः काले देवश्च वर्षति // 58 मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ // 73 नरनारीसमुदिता सा पुरी स्म प्रकाशते / यौ तौ मयश्च तारश्च दानवौ दानवान्तक / निविष्टो विषयश्चैव शूरसेनस्ततोऽभवत् // 59 प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ // 74 तस्यां पुयां महावीर्यो राजा भोजकुलोद्वहः। एते दैत्या विनिहतास्त्वया विष्णो निराकृताः। उग्रसेन इति ख्यातो महासेनपराक्रमः // 60 मानुषं वपुरास्थाय बाधन्ते भुवि मानवान् // 75 तस्य पुत्रत्वमापन्नो योऽसौ विष्णो त्वया हतः।। त्वत्कथाद्वेषिणः सर्वे त्वन्मयान्नन्ति मानवान् / .कालनेमिर्महादैत्यः संग्रामे तारकामये // 61 तव प्रसादात्तेषां वै दानवानां क्षयो भवेत् // 76 कंसो नाम विशालाक्षो भोजवंशविवर्धनः / तव ते दिवि बिभ्यन्ति त्वत्तो बिभ्यन्ति सागरे / राजा पृथिव्यां विख्यातः सिंहविस्पष्टविक्रमः // 62 पृथिव्यां बिभ्यति त्वत्तो नान्यस्य तु कथंचन // राज्ञां भयंकरो घोरः शङ्कनीयो महीक्षिताम् / / दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर / भयदः सर्वभूतानां सत्पथाद्वाह्यतां गतः // 63 / दिवश्युतस्य दैत्यस्य गतिर्भवति मेदिनी // 78 दारुणाभिनिवेशेन दारुणेनान्तरात्मना / व्युत्थितस्य तु मेदिन्यां हतस्य नृशरीरिणः / युक्तस्तेनैव दर्पण प्रजानां लोमहर्षणः // 64 | दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव // 79 हरिवंश 12 -89 - Page #99 -------------------------------------------------------------------------- ________________ 44. 80] हरिवंशे [ 45. 24 तदागच्छ स्वयं विष्णो गच्छाव पृथिवीतलम् / / क्षयो भुवि मया दृष्टः शक्रलोके च सक्रिया। दानवानां विनाशाय विसृजात्मानमात्मना // 80 तेषां पुरुषदेहानामपरावृत्तिवर्तिनाम् // 10 मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः / संप्रवेक्ष्याम्यहं योगमात्मनश्च परस्य च। . तासु सृष्टास्त्वया देवाः संभविष्यन्ति भूतले // 81 संप्राप्य पार्थिवं लोकं मानुषत्वमुपागतः // 11 तवावतरणे विष्णो कंसः स विनशिष्यति / कंसादींश्चापि तान्सर्वान्वधिष्यामि महासुरान् / सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिरागता // 82 तेन तेन विधानेन येन यः शान्तिमेष्यति // 12 त्वं भारते कार्यगुरुस्त्वं चक्षुस्त्वं परायणः / अनुप्रविश्य योगेन तास्ता हि गतयो मम / तदागच्छ हृषीकेश क्षितौ ताञ्जहि दानवान् / / 83 अमीषाममरेन्द्राणां हन्तव्या रिपवो युधि / / 13 इति श्रीहरिवंशे चतुश्चत्वारिंशत्तमोऽध्यायः॥४४॥ जगत्यर्थे कृतो योऽयमंशोत्सर्गो महात्मभिः / / सुरदेवर्षिगन्धर्वैरेतच्चानुमतं मम // 14 विनिश्चयो हि प्रागेव नारदायं कृतो मया / वैशंपायन उवाच / निवासं तु न मे ब्रह्मा विदधाति पितामहः / / 15 नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः / यत्र देशे यथा जातो येन वेषेण वा वसन् / प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुरीश्वरः // 1 तानहं समरे हन्यां तन्मे ब्रूहि पितामह // 16 त्रैलोक्यस्य हितार्थाय यन्मा वदसि नारद / ब्रह्मोवाच / तस्य सम्यक्प्रवृत्तस्य श्रृयतामुत्तरं वचः // 2 नारायणेमं सिद्धार्थमुपायं शृणु मे विभो। विदिता देहिनो जाता मयैते भुवि दानवाः / / भुवि यस्ते जनयिता जननी च भविष्यति // 17 यां यां तनुं समास्थाय दैत्यः पुष्यति विग्रहम् // 3 यत्र वै त्वं महाबाहो जातः कुलकरो भुवि / जानामि कंसं संभूतमुग्रसेनसुतं भुवि / यादवानां महवंशमखिलं धारयिष्यसि // 18 केशिनं चापि जानामि दैत्यं तुरगविग्रहम् // 4 तांश्चासुरान्समुत्साद्य वंशं कृत्वात्मनो महत् / हस्तिनं चोत्पलापीडं मल्लौ चाणूरमुष्टिकौ / स्थापयिष्यसि मर्यादां नृणां तन्मे निशामय // 19 अरिष्टं चैव जानामि दैत्यं वृषभरूपिणम् // 5 पुरा हि कश्यपो विष्णो वरुणस्य महात्मनः / विदितो मे खरश्चैव प्रलम्बश्च महासुरः / जहार यज्ञिया गावः पयोदाश्च महामखे // 20 सा च मे विदिता विप्र पूतना दुहिता बलेः / / 6 अदितिः सुरभिश्चोभे द्वे भार्ये कश्यपस्य तु। कालियं चापि जानामि यमुनाहृदगोचरम् / प्रदीयमाना गास्तास्तु नैच्छतां वरुणस्य वै // 21 वैनतेयभयाद्विप्र सर्पमज्ञातरूपिणम् / / 7 ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसानतः / विदितो मे जरासंधः स्थितो मूर्ध्नि महीक्षिताम् / उवाच भगवन्गावो गुरुणा मे हृता इति // 22 प्राग्ज्योतिषपुरे चापि नरकं साधु तर्कये // 8 कृतकार्यो हि गास्तास्तु नानुजानाति मे गुरुः / मय्यासक्तां च जानामि भारती महतीं धुरम् / / अन्ववर्तत भार्ये द्वे अदिति सुरभि तथा // 23 तच्च सर्व विजानामि यथा स्थास्यन्ति ते नृपाः॥९ / मम ता ह्यक्षया गावो दिव्याः कामदुघा विभो। - 90 - Page #100 -------------------------------------------------------------------------- ________________ 45. 24 j हरिवंशपर्व [ 45. 49 परन्ति सागरान्सर्वानरक्षिताः स्वेन तेजसा // 24 कस्ता धर्षयितुं शक्तो मम गाः कश्यपाहते / अक्षयं याः क्षरन्त्यग्रं पयो देवामृतोपमम् // 25 / प्रभुर्वा व्युत्थितो ब्रह्मन्गुरुर्वा यदि वेतरः / त्वया नियम्याः सर्वे व त्वं हि नः परमा गतिः // यदि प्रभवतां दण्डो लोके कार्यमजानताम् / न विद्यते लोकगुरो न स्युबै लोकसेतवः // 27 / यथा वास्तु तथा वास्तु कर्तव्ये भगवान्प्रभुः / / मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् // 28 यस्तेऽऽत्मा देवता गावी या गावः स त्वमव्ययम् / लोकानां त्वत्प्रवृत्तानामेकं गोंब्राह्मणं स्मृतम् / / 29 त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति ता द्विजान् / गोब्राह्मणपरित्राणत्परित्रातं जगद्भवेत् // 30 इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत / गवां कारणतत्त्वज्ञः कश्यपे शापमुत्सृजम् / / 31 येनांशेन हृता गावः कश्यपेन महात्मना / स तेनांशेन जगतीं गत्वा गोपत्वमेष्यति // 32 या च सा सुरभि म यादितिश्च सुरारणिः / तेऽप्युभे तस्य वै भार्ये सह तेनैव यास्यतः // 33 तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः। वसुदेव इति ख्यातो गोषु तिष्ठति भूतले // 34 गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः / तत्रासौ गोषु निरतः कंसस्य करदायकः // 35 तस्य भार्याद्वयं चैव अदितिः सुरभिस्तथा / देवकी रोहिणी चैव वसुदेवस्य धीमतः / / 36 तत्रावतर लोकानां भवाय मधुसूदन। जयाशीर्वचनस्त्वेते वर्धयन्ति दिवौकसः // 37 आत्मानमात्मना हि त्वमवतार्य महीतलम् / देवकी रोहिणीं चैव गर्भाभ्यां परितोषय // 38 तत्र त्वं शिशुरेवादौ गोपालकृतलक्षणः / वर्धयस्व महाबाहो पुरा त्रैविक्रमे यथा // 39 छादयित्वात्मनात्मानं मायया योगरूपया। गोपकन्यासहस्राणि रमयंश्चर मेदिनीम् / / 40 गाश्च ते रक्षतो विष्णो वनानि परिधावतः / वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः // 41 विष्णो पद्मपलाशाक्ष गोपालवसतिं गते / बाले त्वयि महाबाहो लोको बालत्वमेष्यति // 42 त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः / वने चारयतो गास्तु गोष्ठांश्च परिधावतः / मज्जतो यमुनायां च रतिमाप्स्यन्ति ते त्वयि // 43 जीवितं वसुदेवस्य भविष्यति सुजीवितम् / यस्त्वया तात इत्युक्तः पुत्र इत्येव वक्ष्यति // 44 अथ वा कस्य पुत्रत्वं गच्छेरन्यत्र कश्यपात् / का च धारयितुं शक्ता विष्णो त्वामदितिं विना॥४५ योगेनात्मसमुत्थेन त्वं गच्छ विजयाय वै / वयमप्यालयं स्वं स्वं गच्छामो मधुसूदन // 46 स देवानभ्यनुज्ञाय विविक्ते त्रिदिवालये / जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् // तत्रैव पार्वती नाम गुहा मेरोः सुदुर्गमा / त्रिभिस्तस्यैव विक्रान्तैर्नित्यं पर्वसु पूजिता // 48 पुराणं तत्र विन्यस्य देहं हरिरुदारधीः / आत्मानं योजयामास वसुदेवगृहे प्रभुः // 49 इति श्रीहरिवंशे पञ्चचत्वारिंशत्तमोऽध्यायः॥४५॥ // हरिवंशपर्व समाप्तम् // --91 - Page #101 -------------------------------------------------------------------------- ________________ 46. 1 ] हरिवंश [ 46. 29 तत्रैषा देवकी या ते मथुरायां पितृष्वसा / वैशंपायन उवाच / अस्या गर्भोऽष्टमः कंस स ते मृत्युभविष्यति // 15 ज्ञात्वा विष्णु क्षितिगतं भागांश्च त्रिदिवौकसाम् / देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः / विनाशशंसी कंसस्य नारदो मथुरां ययौ // 1 / परं रहस्यं देवानां स ते मृत्युभविष्यति // 16 त्रिविष्टपादापतितो मथुरोपवने स्थितः / / परतोऽपि परस्त्वेषां स्वयंभूश्च स्वयंभुवाम् / प्रेषयामास कंसस्य उग्रसेनसुतस्य वै // 2 ततस्ते तन्महद्भूतं दिव्यं न कथयाम्यहम् / / 10 स नारदम्यागमनं श्रुत्वा त्वरितविक्रमः / श्लाध्यश्च स हि ते मृत्युभूतपूर्वश्च तं स्मर / निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः / / 3 यत्नश्च क्रियतां कंस गर्भस्थे यदि शक्यते // 18 स ददर्शातिथिं श्लाघ्यं देवर्षि वीतकल्मषम् / एषा मे त्वद्गता प्रीतिरित्यर्थ चाहमागतः / तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् // 4 भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम् // सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि / इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् / आसनं चाग्निवर्णाभं विसूज्योपजहार वै // 5 जहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम् // 20 निषसादासने तस्मिन्स वै शक्रसखो मुनिः। सस्मितं चैव प्रोवाच भृत्यानामग्रतः स्थितः / उवाच चोग्रसेनस्य सुतं परमकोपनम् / / 6 हास्यः खलु स सत्त्वेषु नारदो न विशारदः // 21 पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा / नाहं भीषयितुं शक्यो देवैरपि सवासवैः / गते त्वेवं मम वचः श्रूयतां गृह्यतां च वै // 7 आहवस्थः शयानो वा प्रमत्तो मत्त एव वा // 22 अनुसृत्य दिवो लोकानहं ब्रह्मपुरोगमान् / योऽहं दोामुदाराभ्यां क्षोभयेऽहं धरामिमाम् / गतः सूर्यसखं तात विपुलं मेरुपर्वतम् // 8 कोऽस्ति यो मानुषे लोके मां क्षोभयितुमुत्सहेत् // सनन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम् / अद्यप्रभृति भूतानामेष देवानुवर्तिनाम् / / आप्लुतं मे सुतीर्थासु सरित्सु सह दैवतैः॥ 9 नृपक्षिपशुसंघानां करोमि कदनं महत् // 24 दिव्या त्रिधारा दृष्टा मे पुण्या त्रिपथगा नदी / आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा / उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् // 10 अरिष्टो वृषभश्चैव पूतना कालियस्तथा // 25 दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् / अटध्वं पृथिवीं कृत्स्ना यथेष्टं कामरूपिणः / देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम् // 11 / / प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः // 26 सोऽहं कदाचिद्देवानां समाज मेरुमूर्धनि / / गर्भस्थानामपि गतिर्विज्ञेया भुवि देहिनाम् / संगृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम् / / 12 नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् // 27 सोऽहं तत्र सितोष्णीषान्नानारत्नविभूषितान् / भवन्तो हि यथाकामं मोदन्तां विगतज्वराः / दिव्यासनगतान्देवानपश्यं सपितामहान् / / 13 मां च वो नाथमाश्रित्य नास्ति देवकृतं भयम् // 28 तत्र मन्त्रयतामेवं देवतानां मया श्रुतः। / स तु केलिकिलो विप्रो भेदशीलश्च नारदः / भवतः सानुगस्येह वधोपायः सुदारुणः // 14 / सुश्लिष्टानपि लोकेषु भेदयल्लभते रतिम् // 29 -92 Page #102 -------------------------------------------------------------------------- ________________ 46. 30 ] विष्णुपर्व [47. 26 कण्डूयमानः सततं लोकानटति चञ्चलः। यत्र ते गर्भशयनाः षङ्गर्भा नाम दानवाः // 11 घटयानो नरेन्द्राणां तत्रीवैराणि चैव ह // 30 विक्रान्तवपुषो दीप्तास्तेऽमृतप्राशनोपमाः / एवं स विलपन्नेव वाङ्मात्रेण तु केवलम् / अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः // 12 विवेश कंसो भवनं दह्यमानेन चेतसा // 31 / उपासांचक्रिरे दैत्याः पुरा लोकपितामहम् / इति श्रीहरिवंशे षट्चत्वारिंशत्तमोऽध्यायः // 46 // तप्यमानास्तपस्तीव्र जटामण्डलधारिणः // 13 तेषां प्रीतोऽभवद्ब्रह्मा षगर्भाणां वरं ददौ / ब्रूत वो यस्य यः कामः को वरो वः प्रदीयताम् / / वैशंपायन उवाच / ते तु सर्वे समानार्था दैत्या ब्रह्माणमब्रुवन् / सोऽऽज्ञापयत संरब्धः सचिवानात्मनो हितान् / यदि नो भगवान्प्रीतः श्रूयतां नो वरो वरः॥१५ यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने // 1 अवध्याः स्याम भगवन्दैवतैः समहोरगैः / प्रथमादेव हन्तव्या गर्भास्ते सर्व एव हि।। शापप्रहरणैश्चापि नियतैः परमर्षिभिः // 16 मूलादेव हि हन्तव्यः सोऽनर्थो यत्र संशयः // 2 यक्षगन्धर्वपतिभिः सिद्धचारणमानवैः / देवकी च गृहे गुप्ता, प्रच्छन्नरभिरक्षिता।। मा भूद्वधो नो भगवन्ददासि यदि नो वरम् // 17 स्वैरं चरतु विस्रब्धा मद्लैर्यत्नमास्थितैः // 3 तानुवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना / मासान्वै पुष्पमासादीन्गणयन्तु मम स्त्रियः / भवद्भिर्यदिदं प्रोक्तं सर्वमेतद्भविष्यति // 18 परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् // 4 षगर्भाणां वरं दत्त्वा स्वयंभूस्त्रिदिवं गतः / वसुदेवश्च संरक्ष्यः स्त्रीसनाथासु भूमिषु / ततो हिरण्यकशिपुः सरोषो वाक्यमब्रवीत् // 19 अप्रमत्तैर्मम हितै रात्रावहनि चैव ह। मामुत्सृज्य वरो यस्माद्वृतो वः पद्मसंभवात् / स्त्रीभिर्वर्षवरैश्चैव वक्तव्यं न च कारणम् / / 5 तस्माद्वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम्॥२० एष मानुषको यत्नो मानुषैरेव साध्यते / षगर्भा इति योऽयं वः शब्दः पित्राभिवर्धितः / श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते // 6 स एव वो गर्भगतान्पिता सर्वान्वधिष्यति // 21 मत्रप्रामैः सुविहितैरौषधैश्च सुयोजितैः / षडेव देवकीगर्भाः षगर्भा वै महासुराः / यत्नेन चानुकूलेन दैवमप्यनुवर्तते // 7 भविष्यन्ति ततः कंसो गर्भस्थान्वो वधिष्यति // 22 एवं स यत्नवान्कंसो देवकीगर्भकृन्तने। जगामाथ ततो विष्णुः पातालं यत्र तेऽसुराः / भयेन मन्त्रयामास श्रुतार्थो नारदात्स वै // 8 षगर्भाः संयताः सन्ति जलगर्भगृहेशयाः // 23 एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम् / स ददर्श जले सुप्तान्षगर्भान्गर्भसंस्थितान् / अन्तर्धानं गतो विष्णुश्चिन्तयामास वीर्यवान् // 9 | निद्रया कालरूपिण्या सर्वानन्तर्हितानिव // 24 सप्तेमान्देवकीगर्भान्भोजपुत्रो वधिष्यति / स्वप्नरूपेण तेषां वै विष्णुदेहानथाविशत् / / अष्टमे च मया गर्भे कार्यमाधानमात्मनः // 10 | प्राणेश्वरांश्च निष्कृष्य निद्रायै प्रददौ तदा / / 25 तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः / | तां चोवाच तदा निद्रां विष्णुः सत्यपराक्रमः / 1-93 - Page #103 -------------------------------------------------------------------------- ________________ 47. 26 ] हरिवंशे [ 47. 56 गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् // 26 शशिरश्मिप्रकाशेन हारेणोरसि राजता // 41 इमान्प्राणेश्वरान्गृह्य षड्गर्भान्नाम देहिनः / दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता / षट्सु गर्भेषु देवक्या योजयस्व यथाक्रमम् // 27 चन्द्रसापत्न्यभूतेन त्वं मुखेन विराजिता // 42 जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम् / मुकुटेन त्रिचक्रेण केशबन्धेन शोभिता / कंसस्य विफले यत्ने देवक्याः सफले श्रमे // 28 / भुजगाभोगनिर्घोषैर्बाहुभिः परिघोपमैः // 43 प्रसादं ते करिष्यामि मत्प्रसादसमं भुवि / ध्वजेन शिखिबर्हाणामुच्छ्रितेन समीपतः। येन सर्वस्य लोकस्य देवि देवी भविष्यसि // 29 अङ्गजेन मयूराणामङ्गदेन च भास्वता // 44 . सप्तमो देवकीगर्भो योऽशः सौम्यो ममाप्रजः / कीर्णा भूतगणैोरैर्मनिदेशानुवर्तिनी / स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् // 30 कौमारं व्रतमास्थाय त्रिदिवं त्वं गमिष्यसि / / 45 संकर्षणात्तु गर्भस्य स तु संकर्षणो युवा / तत्र त्वां शतहक्शको मत्प्रदिष्टेन कर्मणा / भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः // 31 अभिषेकेण दिव्येन दैवतैः सह योक्ष्यते // 46 पतितो देवकीगर्भः सप्तमोऽयं भयादिति / तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः / अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति // 32 कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि // या तु सा नन्दगोपस्य दयिता कंसगोपतेः।। स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् / यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा / / 33 ततः स्थानसहस्त्वं पृथिवीं शोभयिष्यसि // 48 तस्यास्त्वं नवमोऽस्माकं कुले गर्भो भविष्यसि / ततः सुम्भनिसुम्भौ च दानवौ नगचारिणौ / नवम्यामेव संजाता कृष्णपक्षस्य वै तिथौ // 34 तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि / अहं त्वभिजितो योगे निशाया यौवने गते। त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचिता / अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् / / 35 भविष्यसि महाभागे वरदा कामरूपिणी / / 50 अष्टमस्य तु मासस्य जातावावां ततः समम् / / कृतानुयात्रा भूतैस्त्वं नित्यं मांसबलिप्रिया। प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य शासने // 36 तिथौ नवम्यां पूजां च प्राप्स्यसे सपशुक्रियाम् / / अहं यशोदां यास्यामि त्वं देवि भज देवकीम् / ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः / आवयोर्गर्भव्यत्यासे कंसो गच्छतु मूढताम् / / 37 न तेषां दुर्लभं किंचित्पुत्रतो धनतोऽपि वा // 52 ततस्त्वां गृह्य चरणे शिलायां निरसिष्यति / कान्तारेष्ववसन्नानां मनानां च महार्णवे। निरस्यमाना गगने स्थान प्राप्स्यसि शाश्वतम् // 38 दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् // 53 मच्छवीसदृशी कृष्णा संकर्षणसमानना / त्वं सिद्धिः श्रीधृतिः कीर्तिीविद्या संनतिर्मतिः / बिभ्रती विपुलान्बाहून्मम बाहूपमान्भुवि // 39 संध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च // 54 त्रिशिखं शूलमुद्यम्य खड्गं च कनकत्सरुम् / नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् / पात्री च पूर्णां मधुनः पङ्कजं च सुनिर्मलम् // 40 व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि // 55 वसाना मेचकं क्षौमं पीतेनोत्तरवाससा। मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् / -94 Page #104 -------------------------------------------------------------------------- ________________ 47. 56 ] . विष्णुपर्व [ 48. 26 स्ववृद्ध्यर्थमहं चैव करिष्ये कंसघातनम् // 56 तामेव रजनी कन्यां यशोदापि व्यजायत / एवं तु तां समादिश्य गतोऽन्तर्धानमीश्वरः / नन्दगोपस्य भार्या वै कंसगोपस्य संमता // 12 सा चापि तं नमस्कृत्य तथास्त्विति विनिर्गता // 57 तुल्यकालं हि गर्भिण्यौ यशोदा देवकी तथा / इति श्रीहरिवंशे सप्तचत्वारिंशत्तमोऽध्यायः॥४७॥ देवक्यजनयद्विष्णं यशोदा तां तु कन्यकाम् / 48 मुहूर्तेऽभिजिते प्राप्ते सार्धरात्रे विभूषिते // 13 सागराः समकम्पन्त चेलुश्च धरणीधराः / वैशंपायन उवाच / जज्वलुश्चामयः शान्ता जायमाने जनार्दने // 14 कृते गर्भविधाने तु देवकी देवतोपमा / शिवाः संप्रवदुर्वाताः प्रशान्तमभवद्रजः। जग्राह सप्त तान्ग न्यथावत्समुदाहृतान् // 1 ज्योतींषि च प्रकाशन्त जायमाने जनार्दने // 15 षगर्भान्निःसृतान्कंसस्ताञ्जघान शिलातले / अनाहता दुंदुभयो देवानां प्राणदन्दिवि / आपन्नं सप्तमं गर्भ सा निनायाथ रोहिणीम् // 2 आकाशात्पुष्पवर्षं च ववर्ष त्रिदिवेश्वरः // 16 सार्धरात्रे स्थितं गर्भ शातयन्ती रजस्वला / गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम् / निद्रया सहसाविष्टा फ्पात धरणीतले // 3 महर्षयः सगन्धर्वा उपतस्थुः सहाप्सराः॥१७ सा स्वप्नमिव तं दृष्ट्वा गर्भ निःसृतमात्मनः / वसुदेवस्तु संगृह्य दारकं क्षिप्रमेव तु / अपश्यन्ती च तं गर्भ मुहूर्त व्यथिताभवत् // 4 यशोदाया गृहं भीतो विवेश सुतवत्सलः // 18 तामाह निद्रा संविना नैशे तमसि रोहिणीम् / यशोदायास्त्वविज्ञातं तत्र निक्षिप्य दारकम् / रोहिणीमिव सोमस्य वसुदेवस्व रोहिणीम् / / 5 गृह्य तां दारिकां चापि देवकीशयनेऽन्यसत् // 19 कर्षणेनास्य गर्भस्य स्वगर्भे चाहितस्य वै। परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः / संकर्षणो नाम शुभे तव पुत्रो भविष्यति // 6 वसुदेवः कृतार्थो वै निर्जगाम निवेशनात् / / 20 सा तं पुत्रमवाप्यैव हृष्टा किंचिदवाङ्मुखी / उग्रसेनसुतायाथ कंसायानकदुंदुभिः / विवेश रोहिणी वेश्म सुप्रभा रोहिणी यथा // 7 निवेदयामास तदा कन्यां तां वरवर्णिनीम् // 21 तस्य गर्भस्य मार्गेण गर्भमाधत्त देवकी / तच्छ्रुत्वा त्वरितो कंसो रक्षिभिः सह वेगितः / यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः // 8 आजगाम गृहद्वारं वसुदेवस्य वीर्यवान् / / 22 तं तु गर्ने प्रयत्नेन ररक्षुस्तस्य रक्षिणः / स तत्र त्वरितो द्वारि किं जातमिति चाब्रवीत् / स तत्र गर्भवसतिं वसत्यात्मेच्छया हरिः / / 5 दीयतां शीघ्रमित्येवं वाग्भिः समभितर्जयत् // 23 यशोदापि समाधत्त गर्भ तदहरेव तु / ततो हाहाकृताः सर्वा देवकीप्रमुखाः स्त्रियः। विष्णोः शरीरजां निद्रां विष्णोर्निर्देशकारिणीम् // दारिका पुत्र जातेति कंसं तूवाच देवकी / / 24 गर्भकाले त्वसंपूर्ण अष्टमे मासि ते स्त्रियौ। श्रीमन्तो मे हताः सप्त पुत्रगर्भास्त्वया विभो / देवकी च यशोदा च सुषुवाते समं तदा // 11 / दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे / / 25 यामेव रजनी कृष्णो जज्ञे वृष्णिकुले प्रभुः। दृष्ट्वा कंसस्तु ता कन्यामहृष्यत मुदा युतः / -95 Page #105 -------------------------------------------------------------------------- ________________ 48. 26 ] हरिवंशे [49.1 हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः // 26 / हेतुभूतस्त्वहं तेषां सति कालविपर्यये // 40 सा गर्भशयने क्लिष्टा गर्भाम्बुक्लिन्नमूर्धजा / काल एव नृणां शत्रुः कालश्च परिणामकः / कंसस्य पुरतो न्यस्ता पृथिव्यां पृथिवीसमा // 27 कालो नयति सर्वं वै हेतुभूतश्च मद्विधः // 41 . पादे तां गृह्य पुरुषः समाविध्यावधूय च। मा कार्षीः पुत्रजां चिन्तां विलापं शोकजं त्यज / उद्यच्छन्नेव सहसा शिलायां समपोथयत् / एवंप्राया नृणां योनिर्नास्ति कालस्य संस्थितिः // सावधूता शिलापृष्ठेऽनिष्पिष्टा दिवमुत्पतत् // 28 पतामि पादयोर्मूळ पुत्रवत्तव देवकि / हित्वा गर्भतनुं चापि सहसा मुक्तमूर्धजा / मद्गतस्त्यज्यतां रोषो जानाम्यपकृतं स्वयम् // 43 जगामाकाशमाविश्य दिव्यस्रगनुलेपना / साश्रुपूर्णमुखी दीना भर्तारमभिवीक्षती। कन्यैव चाभवन्नित्यं दिव्या देवैरभिष्टुता / / 29 उत्तिष्ठोत्तिष्ठ वत्सेति कंसं मातेव जल्पती // 44 नीलपीताम्बरधरा गजकुम्भोपमस्तनी / देवक्युवाच / रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा // 30 ममानतो हता गर्भा ये त्वया कालरूपिणा / विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा / कारणं त्वं न वै पुत्र कृतान्तो ह्यत्र कारणम् // 45 पयोधरस्वनवती संध्येव सपयोधरा // 31 गर्भकृन्तनमेतन्मे सहनीयं त्वया कृतम् / सा वै निशि तमोग्रस्ते बभौ भूतगणाकुले। मूर्धा पद्धयां निपतता स्वं च कर्म जुगुप्सता // नृत्यती हसती चैव विपरीतेन भास्वती // 32 गर्भेऽपि नियतो मृत्युर्बाल्येऽपि न निवर्तते / विहायसगता रौद्रा पपौ पानमनुत्तमम् / युवापि मृत्योर्वशगः स्थविरो मृत एव तु // 47 जहास च महाहासं कंसं च रुषिताब्रवीत् // 33 अजाते दर्शनं नास्ति यथा नास्ति तथैव सः / कंस कंस विनाशाय यदहं घातिता त्वया / जातोऽप्यजाततां याति विधात्रा यत्र नीयते // 48 सहसा च समुक्षिप्य शिलायां विनिपातिता // 34 तद्गच्छ पुत्र मा ते भून्मद्गतं मन्युकारणम् / तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा / मृत्युनापहृते पूर्व शेषो हेतुः प्रवर्तते // 49 पाटयित्वा करैर्देहमुष्णं पास्यामि शोणितम् // 35 विधिना पूर्वदृष्टेन प्रजासर्गेण तत्त्वतः / एवमुक्त्वा वचो घोरं सा यथेष्टेन वर्मना / मातापित्रोस्तु कार्येण जन्मतस्तूपपद्यते // 50 खं सा देवालयं देवी सगणा विचचार ह // 36 निशम्य देवकीवाक्यं स कंसः स्वं निवेशनम् / तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः / कृत्ये प्रतिहते दीनो जगाम विमना भृशम् // 51 विविक्ते देवकीं चैव वीडितः प्रत्यभाषत // 37 इति श्रीहरिवंशे अष्टचत्वारिंशत्तमोऽध्यायः // 48 // पितृष्वसः कृतो यत्नस्तव गर्भा हता मया। अन्यथैवान्यतो देवि मम मृत्युः समुत्थितः // 38 नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया। वैशंपायन उवाच / दैवं पुरुषकारेण न चातिक्रान्तवानहम् // 39 / प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् / त्यज गर्भकृतां चिन्तां त्वमिमां शोककारिकाम् / प्रजातां पुत्रमेवाग्रे चन्द्रात्कान्ततराननम् // 1 -96 - Page #106 -------------------------------------------------------------------------- ________________ 49.2] विष्णुपर्व [ 49. 29 स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा। स ददर्श शिवे देशे गोवर्धननगोपगे। गच्छानया सह त्वं तु व्रजमेव यशोदया // 2 यमुनातीरसंबद्धं शीतमारुतसेवितम् // 16 तत्रेमौ दारको गत्वा जातकर्मादिभिर्गुणैः / विरतश्वापदं रम्यं लतावल्लीमहाद्रुमम् / योजयित्वा व्रजे तात संवर्धय यथासुखम् / गोभिस्तृणनिमग्नाभिः स्यन्दन्तीभिरलंकृतम् / / 17 रौहिणेयं च मे पुत्रं परिरक्ष शिशुं व्रजे // 3 समप्रचारं च गवां समतीर्थजलाशयम् / बाल्ये केलिकिलः सर्वो बाल्ये मूर्छन्त्यमानुषाः / विषाणस्कन्दघातैश्च वृषाणां घृष्टपादपम् // 18 बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव / / 4 भासामिषादानुसृतं श्येनैश्चामिषगृद्धिभिः / अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् / / | सृगालमृगसिंहैश्च वसामेदोशिभिर्वृतम् // 19 योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् / / 5 / शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् / ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि सतो मम / स्वादुपुष्पफलं रम्यं पर्याप्ततृणसंस्तरम् // 20 अस्माद्धि मे भयं कंसान्निघृणाद्वै शिशोर्वधे / / 6 गोव्रजं गोरुतशिवं गोपनारीभिरावृतम् / तद्यथा रौहिणेयं त्वं नन्दगोप ममात्मजम् / हम्भारवैश्च वत्सानां सर्वतः कृतनिस्वनम् // 21 गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु। शकटावर्तविपुलं कण्टकीवाटसंकुलम् / विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि // 7 पर्यन्तेष्वावृतं वन्यैव्हद्भिः पतितैनुमैः / / 22 सच पुत्रो मम ज्यायान्कनीयांस्तव चाप्ययम् / वत्सानां रोपितैः कीलैमभिश्च विभूषितम् / उभावपि समं प्रेम्णा निरीक्षस्व यथासुखम् / / 8 करीषाकीर्णवसुधं कटच्छन्नकुटीमठम् // 23 वर्धमानावुभावेतौ समानवयसौ यथा / क्षेमप्रचारबहुलं हृष्टपुष्टजनायुतम् / शोभेतां गोबजे तस्मिन्नन्दगोप तथा कुरु // 9 दामनीप्रायबहुलं गर्गरोद्गारनिस्वनम् // 24 न च वृन्दावने कार्यो गवां घोषः कदाचन / तक्रनिस्रावबहुलं दधिमण्डामृत्तिकम् / तत्र वासे तु भेतव्यं केशिनः पापदर्शिनः // 10 मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम् // 25 सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च।। काकपक्षधरैर्बालैर्गोपालैः क्रीडितालयम् / गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू // | सार्गलद्वारगोवाट मध्ये गोस्थानसंकुलम् / नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः / सर्पिषा पच्यमानेन सुरभीकृतमारुतम् // 26 इमे त्वां त्वरयन्तीह पक्षिणः सव्यदक्षिणाः // 12 / नीलपीताम्बराभिश्च तरुणीभिः समन्ततः / रहिते वसुदेवेन सोऽनुज्ञातो महात्मना / वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् // 27 यानं यशोदया सार्धमारुरोह मुदा युतः // 13 / शिरमा घृतकुम्भाभिर्बद्धैरुदथिताम्बरैः / कुमारं स्कन्धवाह्यायां शिबिकायां समाहितः। यमुनातीरमार्गेण जलहारीभिरावृतम् / / 28 संवेशयामास शिशुं शयनीये महामतिः // 14 स तत्र प्रविशन्हृष्टो गोव्रजं गोपनादितम् / स जगाम विविक्तेन शीतानिलविसर्पिणा / प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर्वृद्धाभिरेव च / बहूदकेन मार्गेण यमुनातीरशोभिना // 15 निवेशं रोचयामास परिवर्ते सुखाश्रये // 29 हरिवंश 13 - 97 - Page #107 -------------------------------------------------------------------------- ________________ 49. 30 ] हरिवंशे [50. 26 सा यत्र रोहिणी देवी वसुदेवसुखावहा / स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम् / तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् // 30 अपास्तधूर्विभग्नाक्षं शकटं चक्रमालि वै // 13 इति श्रीहरिवंशे एकोनपञ्चाशत्तमोऽध्यायः // 49 // भीतस्त्वरितमागम्य सहसा साश्रुलोचनः। . अपि मे स्वस्ति पुत्रायेत्यसकृद्वचनं वदन् / / 14 पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः / वैशंपायन उवाच। वृषयुद्धं विना केन पर्यस्तं शकटं मम // // 15 तत्र तस्यासतः कालः सुमहानत्यवर्तत / प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी। गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः॥ 1 न विजानाम्यहं केन शकटं पातितं भुवि // 16 दारको कृतनामानी ववृधाते सुखं च तौ / अहं गता नदीमार्य चैलप्रक्षालनार्थिनी / ज्येष्ठः संकर्षणो नाम यवीयान्कृष्ण एव तु // 2 आगता च विपर्यस्तमपश्यं शकटं भुवि // 17 मेघकृष्णस्तु कृष्णोऽभूदेहान्तरगतो हरिः। तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः / .. व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः // 3 अनेन शिशुना यानमेतत्पादेन पातितम् / शकटस्य त्वधः सुप्तं कदाचित्पुत्रगृद्धिनी / अस्माभिः संपतद्भिस्तु दृष्टमेतद्यदृच्छया // 18 यशोदा तं समुत्सृज्य जगाम यमुना नदीम् / / 4 आश्चर्यमिति ते सर्वे विस्मयोत्फुल्ललोचनाः / / शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन् / स्वस्थाने शकटं चैव चक्रबन्धमकारयन् // 19 रुरोद मधुरं कृष्णः पादावूवं प्रसारयन् // 5 धात्री कंसस्य भोजस्य पूतनेति परिश्रुता। स तत्रैकेन पादेन शकटं पर्यवर्तयत् / ततोऽर्धरात्रसमये शकुनिः प्रत्यदृश्यत / 20 न्युजं पयोधराकाङ्की चकार च रुरोद च // 6 व्याघ्रगम्भीरनिर्घोषा व्याहरन्ती पुनः पुनः। एतस्मिन्नन्तरे प्राप्ता यशोदा शीघ्रगामिनी / निलिल्ये शकटाक्षे सा प्रस्नवोत्पीडवर्षिणी // 21 स्नाता प्रस्रवदिग्धाङ्गी बद्धवत्सेव सौरभी // 7 ददौ स्तनं च कृष्णाय तत्र सुप्तजने निशि / सा ददर्श विपर्यस्तं शकटं वायुना विना / तस्याः स्तन पपी कृष्णः प्राणैः सह ननाद च / हाहेति कृत्वा त्वरिता दारकं जगृहे तदा // 8 छिन्नस्तनी सा सहसा पंपात शकुनी भुवि // 22 न सा बुबोध तत्तेन शकटं परिवर्तितम् / तेन शब्देन वित्रस्तास्ततो बुबुधिरे जनाः / स्वस्ति मे दारकायेति प्रीत्या भीता च साभवत् // स नन्दगोपो गोपाश्च यशोदा च सुविक्लवा / / 23 किं नु वक्ष्यति ते पुत्र पिता परमकोपनः / ते तामपश्यन्पतितां विसंज्ञां विपयोधराम् / त्वय्यधःशकटे सुप्ते शकटे च विलोडिते // 10 / शकुनि निहतां भूमौ वश्रेणेव विदारिताम् / / 24 किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् / इदं किं न्विति संत्रस्ताः कस्येदं कर्म चेति च। पर्यस्ते शकटे पुत्र या त्वा पश्याम्यपावृतम् // 11 / नन्दगोपं पुरस्कृत्य गोपास्तं पर्यवारयन् // 25 एतस्मिन्नन्तरे गोभिराजगाम वनेचरः / गतेषु तेषु गोपेषु विस्मितेषु यथागृहम् / काषाये वाससी बिभ्रन्नन्दगोपो व्रजान्तिकम् // 12 | यशोदा नन्दगोपस्तु पप्रच्छागतसंभ्रमः // 26 -98 - Page #108 -------------------------------------------------------------------------- ________________ 50. 27 ] विष्णुपर्व [51. 25 कोऽयं विधिर्न जानामि विस्मयो मे महानयम् / तौ बालकौ ललितको मूर्धजव्याकुलेक्षणौ / पुत्रस्य मे भयं भीरु भीरुत्वं समुपागतम् // 20 रेजतुश्चन्द्रवदनौ दारको सुकुमारको // 11 यशोदा त्वब्रवीद्रीता नार्य जानामि किं न्विदम् / अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ / दारकेण सहानेन सुप्ता शब्देन बोधिता // 28 नाशक्नुवद्वारयितुं नन्दगोपः सुदुर्मदौ // 12 यशोदायामजानन्त्यां नन्दगोपः सबान्धवः / ततो यशोदा संक्रुद्धा कृष्णं कमललोचनम् / कंसाद्भयं चकारोग्रं विस्मयं च जगाम ह // 29 आनाय्य शकटीमूलं भर्त्सयन्ती पुनः पुनः // 13 इति श्रीहरिवंशे पञ्चाशत्तमोऽध्यायः // 50 // दाम्ना चैवोदरे बध्वा प्रत्यबन्धदुदूखले / यदि शक्नोषि गच्छेति तमुक्त्वा कर्म साकरोत् / व्यग्रायां तु यशोदायां निर्जगाम ततोऽङ्गणात् // वैशंपायन उवाच / शिशुलीलां ततः कुर्वन्कृष्णो विस्मापयन्व्रजम् / काले गच्छति सौम्यौ तौ दारको कृतनामको / | सोऽङ्गणान्निःसृतः कृष्णः कर्षमाण उदूखलम् // 15 कृष्णसंकर्षणौ चोभौ रिङ्गिणौ समपद्यताम् // 1 स यमाभ्यां प्रवृद्धाभ्यामर्जुनाभ्यां चरन्वने / तावन्योन्यगतौ बालौ बाल्यादेवैकतां गतौ। निश्चक्राम शिशुमध्यात्कर्षमाण उदूखलम् // 16 एकमत्रधरौ कान्तौ बालचन्द्रार्कवर्चसौ // 2 तत्तस्य कर्षतो बद्धं तिर्यगतमुदूखलम् / एकनिर्माणनिर्युक्तावेकशय्यासनाशनौ / लग्नं ताभ्यां समूलाभ्यामर्जुनाभ्यां चकर्ष ह // 17 एकवेषधरावेकं पुष्यमाणौ शिशुव्रतम् // 3 तावर्जुनौ कृष्यमाणो तेन बालेन रंहसा / एककार्यान्तरगतावेकदेही द्विधा कृती। समूलविटपौ भग्नौ स तु मध्ये जहास वै // 18 एकचौँ महावीर्या वेकस्य शिशुतां गतौ // 4 निदर्शनार्थं गोपानां दिव्यं स्वबलमास्थितः / एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ / तद्दाम तस्य बालस्य प्रभावादभवदृढम् // 19 कृत्स्नस्य जगतो.गोपौ संवृत्तौ गोपदारकौ // 5 यमुनातीरमार्गस्था गोप्यस्तं ददृशुः शिशुम् / अन्योन्यव्यतिषक्ताभिः क्रीडाभिरभिशोभितौ / क्रन्दन्त्यो विस्मयन्त्यश्च यशोदानिकटं ययुः // 20 अन्योन्यकिरणप्रस्ती चन्द्रसूर्याविवाम्बरे // 6 तास्तु संभ्रान्तवदना यशोदामूचुरङ्गनाः / विसर्पन्तौ तु सर्वत्र सर्पभोगभुजावुभौ / एह्यागच्छ यशोदेति संभ्रमे किं विलम्बसे // 21 रेजतुः पांशुदिग्धाङ्गौ दृप्तौ कलभकाविव / / . यौ तावर्जुनवृक्षौ तु बजे सत्योपयाचितौ। कचिद्भस्मप्रदिग्धाङ्गौ करीषप्रोक्षितौ क्वचित् / पुत्रस्योपरि तावेतौ पतितौ ते महीरुहौ // 22 तौ तत्र परिधावेतां कुमारविव पावकी // 8 दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे / कचिजानुभिद्धृष्टैः सर्पमाणौ विरेजतुः / जहास मध्ये वृक्षाभ्यां तव पुत्रः स बालकः / / क्रीडन्ता वत्सशालासु शकृदिग्धाङ्गमूर्धजौ // 9 / उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि / शुशुभाते श्रिया जुष्टावानन्दजननौ पितुः। पुत्रमानय जीवन्तं मुक्तं मृत्युमुखादिव // 24 जनं च विप्रकुर्वाणी हसन्तौ च कचित्कचित् // 10 / सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती / -99 - Page #109 -------------------------------------------------------------------------- ________________ 51. 25 ]] हरिवंश [ 52. 15 तं देशमगमद्यत्र पतितौ तौ महाद्रुमौ // 25 तस्मिन्नेव ब्रजस्थाने सप्तवर्षों बभूवतुः / / 1 ददर्श ताभ्यां सा मध्ये द्रुमाभ्यामात्मजं शिशुम् / नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ / दाम्ना निबद्धमुदरे कर्षमाणमुदूखलम् // 26 बभूवतुर्वत्सपाली काकपक्षधरावुभौ // 2 सगोपीगोपवृद्धश्च सयुवा च व्रजस्तदा / पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ / पर्यगच्छत्ततो द्रष्टुं गोपेषु महदद्भुतम् // 27 शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ // 3 जजल्पुस्ते यथाकामं गोपा वनविचारिणः / मयूराङ्गदबाहू तौ पल्लवापीडधारिणौ। केनेमो पातितो वृक्षौ घोषस्यैवाग्रपादपौ // 28 वनमालाकृतोरस्कौ द्रुमपोताविवोद्गतौ // 4 विना वातं विना वर्ष विद्युत्प्रपतनं विना / अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ। विना हस्तिकृतं दोषं केनेमौ पतितौ द्रुमौ // 29 सशिक्यतुम्बकरको गोपवेणुपवादकौ // 5 . अहो बत न शोभेतां विमूलावर्जुनाविमौ।। क्वचिद्धसन्तावन्योन्यं क्रीडमानौ क्वचित्कचित् / इमौ निपतितौ भूमौ वितोयौ जलदाविव // 30 पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ // 6 नन्दगोप प्रसन्नौ ते द्रुमावेवंगतावपि / एवं वत्सान्पालयन्ता शोभयन्तौ महावनम् / यत्र ते दारको मुक्तो विमूलाभ्यामविक्षतः // 31 चश्चर्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ // . औत्पातिकमिदं घोषे तृतीयं वर्तते त्विह।। अथ दामोदरः श्रीमान्संकर्षणमुवाच ह। पूतनाया निपातश्च द्रुमयोः शकटस्य च // 32 आर्य नास्मिन्वने शक्यं गोपालैः सह क्रीडितुम् / / अस्मिन्स्थाने निवेशोऽयं घोषस्यास्य न विद्यते / अवगीतमिदं सर्वमावाभ्यां भुक्तभोजनम् / : उत्पाता ह्यत्र दृश्यन्ते कथयन्तो नशोभनम् // 33 प्रक्षीणतृणकाष्ठं च गोषैर्मथितपादपम् // 9 नन्दगोपस्तु सहसा मुक्त्वा कृष्णमुदूखलात् / / गहनानीह यान्यासन्काननानि वनानि च / निवेश्य चाङ्गे सुचिरं मृतं पुनरिवागतम् // 34 तान्याकाशनिकाशानि दृश्यन्तेऽद्य यथासुखम् // 18 ततो यशोदां गहन्वै नन्दगोपो विवेश ह / गोवाटेष्वपि ये वृक्षाः परिवृत्तार्गलेषु च / स च गोपजनः सर्वो घोषमेव जगाम ह // 35 सर्वे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः // 11 स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् / संनिकृष्टानि यान्यासन्काष्ठानि च तृणानि च / घोषे दामोदर इति गोपीभिः परिगीयते // 36 तानि दूरावकृष्टानि मार्गितव्यानि भूमिषु // 12 एतदाश्चर्यभूतं हि बालस्यासीद्विचेष्टितम् / अरण्यमिदमल्पोदमल्पकक्षं निराश्रयम् / कृष्णस्य भरतश्रेष्ठ घोषे निवसतस्तदा // 37 / / अन्वेषितव्यविश्रामं दारुणं विरलद्रुमम् / इति श्रीहरिवंशे एकपञ्चाशत्तमोऽध्यायः // 51 // अकर्मण्येषु वृक्षेषु स्थितविप्रस्थितद्विजम् // 13 निरानन्दं निरास्वादं निष्प्रयोजनमारुतम् / निर्विहंगमिदं शून्यं निर्व्यञ्जनमिवाशनम् // 14 वैशंपायन उवाच / विक्रीयमाणैः काष्ठैश्च शाकैश्च वनसंभवैः / एवं तौ बाल्यमुत्तीर्णौ कृष्णसंकर्षणावुभौ / उत्सन्नसंचयतृणो घोषोऽयं नगरायते // 15 - 100 - Page #110 -------------------------------------------------------------------------- ________________ 52. 16 ] विष्णुपर्व [53.7 शैलानां भूषणं धोषो घोषाणां भूषणं वनम् / / वृकान्निष्पतितान्दृष्ट्वा गोषु वत्सेष्वथो नृषु / तस्मादन्यद्वनं यामः प्रत्यग्रयवसेन्धनम् // 16 गोपीषु च यथाकामं व्रजे त्रासोऽभवन्महान् // 31 इच्छन्त्यनुपभुक्तानि भोक्तुं गावस्तृणानि च / ते वृकाः पञ्चबद्धाश्च दशबद्धास्तथापरे / तस्माद्वनं नवतृणं गच्छन्तु धनिनो व्रजाः // 17 त्रिंशद्विंशतिबद्धाश्च शतबद्धास्तथापरे // 32 न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा / निश्चेरुस्तस्य गात्राद्धि श्रीवत्सकृतलक्षणाः / प्रशस्ता वै व्रजा लोके यथा वै चक्रचारिणः // 18 कृष्णस्य कृष्णवदना गोपानां भयवर्धनाः // 33 शकृन्मूत्रेषु तेष्वेव जातं क्षाररसायनम् / . भक्षयद्भिश्च तैर्वत्सांस्त्रासयद्भिश्च गोव्रजान् / न तृणं भुञ्जते गावो नापि तत्पयसो हितम् / / 19 निशि बालान्हरद्भिश्च वृकैरुत्साद्यते व्रजः॥ 34 स्थलीप्रायासु रम्यासु नवासु वनराजिषु / न वनं शक्यते गन्तुं न गाश्च परिरक्षितुम् / चरामः सहिता गोभिः क्षिप्रं संवाह्यतां व्रजः॥२० न वनाकिचिदाहतुं न च वा तरितुं नदीम् // 35 श्रूयते हि वनं रम्यं पर्याप्ततृणसंस्तरम् / एवं वृकैरुदीर्णैस्तु व्याघ्रतुल्यपराक्रमैः / नाम्ना वृन्दावनं नाम स्वादुवृक्षफलोदकम् // 21 व्रजो निष्पन्दचेष्टः स एकस्थानचरः कृतः // 36 अझिल्लिकण्टकवनं सर्वैर्वेनगुणैर्युतम् / इति श्रीहरिवंशे द्विपञ्चाशत्तमोऽध्यायः // 52 // कदम्बपादपप्रायं यमुनातीरसंश्रितम् // 22 स्निग्धशीतानिलवनं सर्वर्तुनिलयं शुभम् / गोपीनां सुखसंचारं चारुचित्रवनान्तरम् // 23 __वैशंपायन उवाच / तस्य गोवर्धनो नाम नातिदूरे गिरिर्महान्। ईतिं वृकाणां दृष्ट्वा तु वर्धमानां दुरासदाम् / भ्राजते दीर्घशिखरो नन्दनस्येव मन्दरः // 24 सस्त्रीपुंसोऽथ घोषो वै समस्तोऽमत्रयत्तदा // 1 मध्येन चास्य महाशाखो न्यग्रोधो योजनोच्छ्रितः / स्थानेनेह न नः कार्य व्रजामोऽन्यन्महद्वनम् / भाण्डीरो नाम शुशुभे नीलमेघ इवाम्बरे // 25 यच्छिवं च सुखाढ्यं च गवां चैव सुखावहम् // 2 मध्येन चास्य कालिन्दी सीमन्तमिव कुर्वती। अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः / प्रयाता नन्दनस्येव नलिनी सरितां वरा // 26 यावढुकैर्वधं घोरं न नः सर्वो व्रजो व्रजेत् // 3 तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् / एषां धूम्रारुणाङ्गानां दंष्ट्रिणां मुखकर्षिणाम् / कालिन्दी च नदी रम्यां द्रक्ष्यावश्चरतः सुखम् // वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम्॥ तत्रायं वसतां घोषस्त्यज्यतां निर्गुणं वनम् / / मम पुत्रो मम भ्राता मम वत्सोऽथ गौर्मम / संवाहयाम भद्रं ते किंचिदुत्पाद्य कारणम् // 28 वृकैापादितेत्येवं क्रन्दन्ति स्म गृहे गृहे // 5 एवं कथयतस्तस्य वासुदेवस्य धीमतः / तासां रुदितशब्देन गवां हम्भारवेण च / प्रादुर्बभूवुः शतशो रक्तमांसवसाशनाः // 29 व्रजस्योत्थापनं चक्रुर्घोषवृद्धाः समागताः // 6 घोराश्चिन्तयतस्तस्य स्वतनूरुहजास्तदा / तेषां मतमथाज्ञाय गन्तुं वृन्दावनं प्रति / विनिष्पेतुर्भयकराः सर्वतः शतशो वृकाः // 30 / व्रजस्य च निवेशाय गवां चैव सुखाय च // 7 - 101 - Page #111 -------------------------------------------------------------------------- ________________ 53. 8] हरिवंशे [53. 35 - वृन्दावननिवेशाय ज्ञात्वा तान्कृतनिश्चयान् / मैन्थैरारोप्यमाणैश्च मन्थबन्धानुकर्षणैः / नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे // 8 अद्भिः प्रक्षाल्यमानाभिर्गर्गरीभिस्ततस्ततः // 23 अद्यैव निश्चयप्राप्तियदि गन्तव्यमेव नः। कीलैरारोप्यमाणैश्व दामनीपाशपाशितैः / शीघ्रमाज्ञाप्यतां घोषः सज्जीभवत माचिरम् // 9 / स्तम्भनीभिधृतश्चापि शकटैः परिवर्तितैः // 24 ततोऽवघुष्यत तदा घोषे तत्प्राकृतैनरैः / नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्धसु / शीघ्रं गावः प्रकाल्यन्तां युज्यन्तां शकटानि च // छादनाथ प्रकीर्णैश्च कटैस्तृणगृहैस्तथा // 25 . वत्सयूथानि काल्यन्तां भाण्डं समधिरोप्यताम् / शाखाविटकैर्वृक्षाणां क्रियमाणैरितस्ततः / वृन्दावनमितः स्थानान्निवेशाय च गम्यताम् // 11 शोध्यमानैर्गवां स्थानः स्थाप्यमानैरुदूखलैः // 26 तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम् / प्राङ्मुखैः सिच्यमानैश्च संदीप्यद्भिश्च पावकैः / उदतिष्ठद्रजः सर्वः शीघ्रं गमनलालसः // 12 सवत्सचर्मास्तरणैः पर्यवैश्वावरोपितैः // 27 . प्रयायुत्तिष्ठ गच्छामः किं शेषे याहि योजय / उत्तिष्ठति व्रजे तस्मिन्गोपकोलाहलो ह्यभूत् / / 13 तोयमुत्तारयन्तीभिः प्रोक्षन्तीभिश्च तद्वनम् / उत्तिष्ठमानः शुशुभे शकटीसंकटस्तु सः / शाखाश्वाकर्षमाणाभिर्गोपीभिश्च समन्ततः // 28 व्याघ्रघोषमहाघोषो घोषः सागरघोषवान् // 14 युवभिः स्थविरैश्चैव गोपैय॑ग्रकरैर्धशम् / गोपीनां गर्गरीभिश्च मूर्ध्नि चोत्तंसितैर्घटैः / विशसद्भिः कुठारैश्च काष्ठान्यपि तरूनपि / / 29 निष्पपात व्रजात्पतिस्तारापतिरिवाम्बरात् / / 15 तद्जस्थानमधिकं चकाशे काननावृतम् / नीलपीतारुणैस्तासां वस्त्रैरुद्रथितोच्छितैः / रम्यं वननिवेशं वै स्वभिवृष्ट्यामृतोपमम् // 30 शक्रचापायते पतिर्गोपीनां मार्गगामिनी // 16 तास्तु कामदुघा गावः सर्वकालतृणं वनम् / दामनीदामभारैश्च केचित्कायावलम्बिभिः / वृन्दावनमनुप्राप्ता नन्दनोपमकाननम् // 31 गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः // 17 पूर्वमेव तु कृष्णेन गवां सत्कारकारिणा / स व्रजो व्रजता भाति शकटौघेन भास्वता / शिवेन मनसा दृष्टं तद्वनं वनचारिणा // 32 ओघैः पवनविक्षिप्तैर्निष्पतद्भिरिवार्णवः // 18 पश्चिमे तु ततः पक्षे धर्ममासि निरामये / क्षणेन तद्भजस्थानमिरिणं समपद्यत / वर्षतीवामृतं देवे तृणं तत्र व्यवर्धत // 33 द्रव्यावयवनिधूतं कणं वायसमण्डलैः // 19 न तत्र वत्साः सीदन्ति न गावो नेतरे जनाः / ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम् / यत्र तिष्ठति लोकानां भवाय मधुसूदनः // 34 निवेशं विपुलं चक्रे निवेशाय गवां हितम् / / 20 तास्तु गावः स घोषश्च स च संकर्षणो युवा। शकटावर्तपर्यन्तं चन्द्रार्धाकारसंस्थितम् / कृष्णेन विहितं वासं तमध्यासन्त निर्वृताः // 35 मध्ये योजनविस्तारं तावहिगुणमायतम् // 21 / इति श्रीहरिवंशे त्रिपञ्चाशत्तमोऽध्यायः // 53 // कण्टकीभिः प्रवृद्धाभिस्तथा कण्ट किनैर्दुमैः।। निखातोच्छ्रितशाखारभिगुप्तं समन्ततः / / 22 - 102 - Page #112 -------------------------------------------------------------------------- ________________ 54. 1] विष्णुपर्व [54. 29 हरन्त्यस्तीरजान्वृक्षान्विस्तारं यान्ति निम्नगाः // 14 वैशंपायन उवाच / संततासारनियत्नाः क्लिन्नपत्रोत्तरच्छदाः / तौ तु वृन्दावनं प्राप्तौ वसुदेवसुतावुभौ / न त्यजन्त्यगमाप्राणि श्रान्ता इव पतत्रिणः // 15 चेरतुर्वत्सयूथानि चारयन्तौ सुनिवृतौ // 1 तोयगम्भीरलम्बेषु प्रस्रवत्सु नदत्सु च / पूर्णस्तु धर्मसमयस्तयोस्तत्र वने सुखम् / उदरेषु नवाभ्राणां मन्जतीव दिवाकरः // 16 क्रीडतोः सह गोपालैयमुनां चावगाहतोः // 2 तनूरुहैरुत्पतितः सलिलोत्पीडसंकुला / ततः प्रावृडनुप्राप्ता मनसः कामदीपनी / अन्वेष्यमार्गा वसुधा भाति शाड्वलमालिनी // 17 प्रववर्षमहाघोराः शक्रचापाङ्कितोदराः / वज्रेणेवावरुग्णानां नगानां नगशालिनाम् / बभूवादर्शनः सूर्यो भूमिश्चादर्शयत्तृणम् // 3 स्रोतोभिः परिक्रत्तानि पतन्ति शिखराणि च // 18 पतता मेघवातेन नक्तोयानुकर्षिणा / पतता मेघवर्षेण यथानिम्नानुसारिणा / संमार्जिततला भूमियौवनस्थेव लक्ष्यते // 4 पल्वलोद्गीर्णरक्तेन पूर्यन्ते वनराजयः / / 19 नववर्षावसिक्तानि शक्रगोपकुलानि च। हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिणः / नष्टदावाग्निधूमानि वनानि प्रचकाशिरे // 5 भान्त्यातिवृष्ट्या मातङ्गा गां गता इव तोयदाः / / नृत्तव्यापारकालश्च मयूराणां कलापिनाम् / प्रावृट्प्रवृत्तिं संदृश्य दृष्ट्वा चाम्बुधरान्धनान् / मदरक्ताः प्रवृत्ताश्च केका पटुरवाः कृताः // 6 रौहिणेयो मिथः काले कृष्णं वचनमब्रवीत् // 21 नवप्रावृषि कान्तानां षट्पदाहारदायिनाम् / पश्य कृष्ण घनाकृष्णान्बलाकोत्पातभूषणान् / यौवनस्थं कदम्बानां नवाधैर्धाजते वपुः // 7 गगने तव गात्राणां वर्णचोरान्समुत्थितात् / / 22 हासितं कुटजैः फुल्लैः कदम्बैर्वासितं वनम् / तव निद्राकरः कालस्तव गात्रोपमं नमः / त्रासितं जलदैरुष्णं तोषिता वसुधा जलैः / / 8 त्वमिवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम् / / 23 संतप्ता भास्करजलैरभितप्ता दवाग्निभिः / एतन्नीलोत्पलश्यामं नीलोत्पलदलप्रभम् / जलैबलाहकोत्सृष्टैरुकृसन्तीव पर्वताः // 9 संप्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभः // 24 महावातसमुद्भूतं महामेघगणार्पितम् / पश्य कृष्ण जलोदग्रैः कृष्णरुद्रथितैर्घनैः / महीमहारजःपूरैस्तुल्यमापद्यते नभः // 10 गोवर्धनो यथा रम्यो भाति गोवर्धनो गिरिः॥२५ कचित्कदम्बहासाढ्यं सिलीन्ध्राभरणं कचित् / पतितेनाम्भसा ह्येते समन्तान्मददर्पिताः / संप्रदीप्तमिवाभाति फुल्लनीपद्रुमं वनम् // 11 भ्राजन्ते कृष्णसारङ्गाः काननेषु मुदान्विताः // 26 ऐन्द्रेण पयसा सिक्तं मारुतेन नवीकृतम् / एतान्यम्बुप्रहृष्टानि हरितानि मृदूनि च / पार्थिवं गन्धमाघ्राय लोकः क्षुभितमानसः // 12 तृणानि शतपत्राक्ष पत्रैर्गृहन्ति मेदिनीम् // 27 दृप्तसारङ्गनिनदैर्द१रव्याहृतेन च / क्षरज्जलानां शैलानां वनानां च जलागमे / नवैश्च शिखिविक्रुष्टैरेकवर्णा वसुंधरा // 13 . ससस्यानां च सीमानां न लक्ष्मीर्व्यतिरिच्यते / / भ्रमत्तूर्णमहावेगा वर्षप्राप्तमहारयाः। शीघ्रवातसमुद्भूताः प्रोषितौत्सुक्यकारिणः / - 103 - Page #113 -------------------------------------------------------------------------- ________________ 54. 29 ] हरिवंशे [ 55. 13 दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोयदाः // 29 हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम / वैशंपायन उवाच / विबाणज्येन धनुषा तवेदं मध्यमं पदम् // 30 कदाचित्तु तदा कृष्णो विना संकर्षणं गुरुम् / नभस्ये च नभश्चक्षुर्न भात्येष नभश्चरः / चचार तद्वनवरं कामरूपी वराननः // 1 मेधैः शीतातपकरो विरश्मिरिव रश्मिवान् // 31 काकपक्षधरः श्रीमान्श्यामः पद्मदलेक्षणः / द्यावापृथिव्योः संसर्गः सततं विततैः कृतः। श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा // 2 अव्यवच्छिन्नधारौधैः समुद्रौघनिभैघनैः // 32 साङ्गदेनाप्रपादेन पङ्कजोद्भिन्नवर्चसा / नीपार्जुनकदम्बानां पृथिव्यां चाभिवृष्टयः / सुकुमाराभिताम्रण क्रान्तविक्रान्तगामिना // 3 गन्धैः कोलाहला वान्ति वाता मदनदीपनाः // 33 पीते प्रीतिकरे नृणां पद्मकिञ्जल्कसप्रभे / संप्रवृत्तमहावर्षं लम्बमानमहाम्बुदम् / सूक्ष्मे वसानो वसने ससंध्य इव तोयदः // 4 भात्यगाधमपर्यन्तं ससागरमिवाम्बरम् / / 34 वन्यव्यापारयुक्ताभ्यां व्यग्राभ्यां दण्डरज्जुभिः / धारानिर्मलनाराचं विद्युत्कवचनिर्मलम् / भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः॥५ शक्रचापायुधधरं युद्धसज्जमिवाम्बरम् / / 35 सदृशं पुण्डरीकस्य गन्धेन कमलस्य च / शैलानां च वनानां च द्रुमाणां च वरानन / रराज तस्य तद्वाल्ये रुचिरोष्ठपुटं मुखम् // 6 प्रतिच्छन्नानि भासन्ते शिखराणि घनैर्घनैः // 36 शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् / गजानीकैरिवाकीणं सलिलोद्गारिभिर्घनैः / वृत्तं षट्पदपङ्खीभिर्यथा स्यात्पद्ममण्डलम् // 7 वर्णसारूप्यतां याति गगनं सागरस्य वै // 37 तस्यार्जुनकदम्बाढ्या नीपकन्दलमालिनी। समुद्रोद्भूतजनिता लोलशावलकम्पिनः / रराज माला शिरसि नक्षत्राणां यथा दिवि // 8 शीताः सपृषतोद्गाराः कर्कशा वान्ति मारुताः॥३८ स तया मालया वीरः शुशुभे सर्वपुष्पया / निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः / मेघकालाम्बुदश्यामो नभस्य इव मूर्तिमान् // 9 मनसूर्यस्य नभसो नाभिभान्ति दिशो दश // 39 एकेनामलपत्रेण कण्ठसूत्रावलम्बिना / धर्मदोषपरित्यक्तं मेघतोयविभूषितम् / रराज बर्हिपत्रेण मन्दमारुतकम्पिना // 10 पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा // 40 क्वचिद्गायन्कचित्क्रीडंश्चञ्चयश्च कचित्त्वचित् / एवं प्रावृगुणान्सर्वाश्रीमान्कृष्णस्य पूर्वजः / पर्णवाद्यं श्रुतिसुखं वादयानः क्वचिद्वने // 11 कथयन्नेव बलवान्व्रजमेव जगाम ह // 41 गोपवेणुं सुमधुरं कामात्तमपि वादयन् / तौ रामयन्तावन्योन्यं कृष्णसंकर्षणावुभौ / प्रह्लादनाथं च गवां क्वचिद्वनगतो युवा। तत्कालं ज्ञातिभिः साधं चेरतुस्तन्महद्वनम् // 42 गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान्प्रभुः // 12 रेमे च तत्र रम्यासु चित्रासु वनराजिषु / इति श्रीहरिवंशे चतुष्पञ्चाशत्तमोऽध्यायः / / 54 // मयूररवघुष्टासु मदनोद्दीपनीषु च / मेघनादप्रतिव्यूहैर्नादितासु समन्ततः // 13 - 104 - Page #114 -------------------------------------------------------------------------- ________________ 55. 143 विष्णुपर्व (55.43 शाड्वलच्छन्नमार्गासु सिलीन्ध्राभरणासु च / सुतीर्थी स्वादुसलिलां ह्रदिनी वेगगामिनीम् / कन्दलामलदन्तीषु स्रबन्तीषु नवं जलम् // 14 तोयवातोद्धत वेगैरवनामितपादपाम् // 29 केसराणां नर्गन्धेर्मलनिःशसितोपौः / हंसकारण्डनुष्य सारसैच विनादिताम् / अभीक्ष्णं निःश्वसन्तीषु योषित्स्विव समन्ततः // 15 अन्योन्यमिथुनैश्चैव सेवितां मिथुनेचरैः // 30 सेव्यमानो नवैर्वातै मसंघातनिःसृतैः / जलजैः प्राणिभिः कीणां जलजैर्भूषितां गुणैः / तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु // 16 जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् // 31 स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन् / प्रस्थितस्रोतचरणां पुलिनश्रोणिमण्डलाम् / ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् / / 17 आवर्तनाभिगम्भीरां पद्मलोमानुरञ्जिताम् // 32 स्थितं धरण्यां मेघाभं निबिडं पत्रसंचयैः। हृदशातोदराक्रान्तां त्रितरंगवलीधराम् / गगना/च्छिताकारं पवनाभोगकारिणम् // 18 चक्रवाकस्तनतटां तीरपायिताननाम् // 33 नीलचित्राङ्गवर्णैश्च सेवितं बहुभिर्द्विजैः / फेनप्रहृष्टदशनां प्रसन्नां हंसहासिनीम् / फलैः प्रवालैश्च घनं सेन्द्रचापघनोपमम् // 19 रुचिरोत्पलपत्राक्षी नतभ्रं जलजेक्षणाम् // 34 भवनाकारविटपं लतापुष्पसुमण्डितम् / हृददीर्घललाटान्तां कान्तां शैवलमूर्धजाम् / विशालमूलावततं पवनाम्भोदधारिणम् // 20 दीर्घस्रोतायतभुजामाभोगश्रवणायताम् // 35 आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम् / कारण्डवाकुण्डलिनी श्रीमत्पङ्कजलोचनाम् / कुर्वाणं शुभकर्माणं तिरो वर्षन्तमव्ययम् // 21 काशचामीकरं वासो वसानां हंसलक्षणाम् // 36 न्यग्रोधं पर्वताकारं भाण्डीरं नाम नामतः / तटजाभरणोपेतां मीननिर्मलमेखलाम् / दृष्ट्वा तत्र मतिं चक्रे निवासाय दिवा प्रभुः // 22 पारिप्लवप्लवक्षौमां सारसारावनूपुराम् // 37 स तत्र वयसा तुल्यैर्वत्सपालैः सहानघः।। झपनक्रानुलिप्ताङ्गी कूर्मलक्षणशोभिनीम् / रेमे वै दिवसं कृष्णः पुरा स्वर्गगतो यथा // 23 निपानश्वापदापीडां नृभिः पीतपयोधराम् / तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् / श्वापदोच्छिष्टसलिलामाश्रमस्थानसंकुलाम् // 38 रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा // 24 तां समुद्रस्य महिषीं वीक्षमाणः समन्ततः / अन्ये स्म परिगायन्ति गोपा मुदितमानसाः। चचार रुचिरं कृष्णो यमुनामुपशोभयन् // 39 गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः॥ तां चरन्स नदी श्रेष्ठां ददर्श हृदमुत्तमम् / तेषां स गायतामेव वादयामास वीर्यवान् / दीर्घ योजनविस्तारं दुस्तरं त्रिदशैरपि // 40 पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र ह // 26 गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम् / कदाचिच्चारयन्नेव गावो गोवृषभेक्षणः / / तोयपैः श्वापदैत्यक्तं शून्यं तोयचरैः खगैः // 41 जगाम यमुनातीरं लतालंकृतपादपम् / / 27 अगाधेनाम्भसा पूर्ण मेघपूर्णमिवाम्बरम् / तरंगापाङ्गकुटिलां वारिस्पर्शसुखानिलाम् / दुःखोपसयं तीरेषु ससर्विपुलैर्बिलैः // 42 तां च पद्मोत्पलवतीं ददर्श यमुना नदीम् // 28 / विषारणिगतस्याग्नेधूमेन परिवेष्टितम् / हरिवंश 14 -105 - Page #115 -------------------------------------------------------------------------- ________________ 55. 43 ] हरिवंशे [56. 12 अभोज्यं तत्पशूनां हि अपेयं च जलार्थिनाम् / / 43 विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम् // 57 उपभोगैः परित्यक्तं सद्भिस्त्रिषवणार्थिभिः / इति श्रीहरिवंशे पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥ आकाशादप्यसंचार्य खगैराकाशगोचरैः // 44 तृणेष्वपि पतत्स्वग्नौ ज्वलन्तमिव तेजसा / समन्ताद्योजनं सायं तीरेष्वपि दुरासदम् // 45 वैशंपायन उवाच / विषानलेन घोरेण ज्वालाप्रज्वलितं हृदम् / सोपसृत्य नदीतीरं बध्वा परिकरं दृढम् / व्रजस्योत्तरतस्तस्य क्रोशमात्रे निरामये // 46 आरोहच्चपलः कृष्णः कदम्बशिखरं युवा // 1 तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं हृदम् / कृष्णः कदम्बशिखराल्लम्बमानोऽम्बुदाकृतिः / अगाधं द्योतमानं च कस्येदं सुमहदम् / / 47 हृदमध्येऽकरोच्छब्दं निपतन्नम्बुजेक्षणः // 2 अस्मिन्स कालियो नाम कालाञ्जनचयोपमः / स कृष्णेनावपतता क्षोभितः स महाह्रदः / उरगाधिपतिः साक्षादे वसति दारुणः // 48 संप्रासिच्यत बेगेन भिद्यमान इवार्णवः // .3 उत्सृज्य सागरे वासं यो मया वाहितः पुरा / तेन शब्देन संक्षुब्धं तत्सर्पभवनं महत् / भयात्पतगराजस्य सुपर्णस्योरगाशिनः / / 49 उत्तिष्ठदुदकात्सो रोषपर्याकुलेक्षणः // 4 तेनेयं दूषिता सर्वा यमुना सागरंगमा / स चोरगपतिः क्रुद्धो मेघराशिसमप्रभः / भयात्तस्योरगपतेर्नायं देशो निषेव्यते // 50 ततो रक्तान्तनयनः कालियः समदृश्यत / / 5 पञ्चास्यः पावकोच्छ्रासश्चलजिह्वोऽनलाननः / तदिदं दारुणाकारमरण्यं रूढशावलम् / पृथुभिः पञ्चभिरैः शिरोभिः परिवारितः // 6 सावरोहद्रुमं घोरं कीर्ण नानालताद्रुमैः / / 51 पूरयित्वा ह्रदं सर्वं भोगेनानलवर्चसा। रक्षितं सर्पराजस्य सचिवैर्वनवासिभिः। स्फुरन्निव स रोषेण ज्वलन्निव च तेजसा // 7 वनं निर्विषयाकारं विषान्नमिव दुःस्पृशम् / क्रोधेन तज्जलं तस्य सर्वं शृतमिवाभवत् / तैराप्तकारिभिनित्यं सर्वतः परिरक्षितम् / / 52 प्रतिस्रोताश्च भीतेव जगाम यमुना नदी / शैवालमलिनैश्चापि वृक्षः क्षुपलताकुलैः / तस्य क्रोधाग्निपूर्णेन वक्त्रेणाभूच्च मारुतः // 8 कर्तव्यमार्गी भ्राजेते हृदस्यास्य तटावुभौ // 53 / / दृष्ट्वा कृष्णं हृदगतं क्रीडन्तं शिशुलीलया / तदस्य सर्पराजस्य कर्तव्यो निग्रहो मया / सधूमाः पन्नगेन्द्रस्य मुखान्निश्चेरुरर्चिषः // 9 यथेयं सरिदम्भोदा भवेच्छिवजलाशया // 54 सृजता तेन रोषाग्निं समीपे तीरजा द्रुमाः / व्रजोपभोग्या च शुभा नागे वै दमिते मया / क्षणेन भस्मसान्नीता युगान्तप्रतिमेन वै / / 10 सर्वर्तुसुखसंचारा सर्वतीर्थसुखाश्रया // 55 तस्य पुत्राश्च दाराश्च भृत्याश्चान्ये महोरगाः / एतदर्थं च वासोऽयं व्रजेऽस्मिन्गोपजन्म च / वमन्तं पावकं घोरं वक्त्रेभ्यो विषसंभवम् / अमीषामुत्पथस्थानां शासनार्थं दुरात्मनाम् // 56 / सधूमाः पन्नगेन्द्रास्ते निष्पेतुरमितौजसः // 11 एतं कदम्बमारुह्य तदेष शिशुलीलया। प्रवेशितश्च तैः सपैंः स कृष्णो भोगबन्धनम् / - 106 - Page #116 -------------------------------------------------------------------------- ________________ 58. 12] विष्णुपर्व [56. 40 नियत्नचरणाकारस्तस्थौ गिरिरिवाचलः // 12 तासां विलपितं श्रुत्वा तेषां च व्रजवासिनाम् / ददंशुर्दशनैस्तीक्ष्णैर्विषोत्पीडजलाविलैः / | एकभावशरीरज्ञ एकदेहो द्विधा कृतः।। ते कृष्णं सर्पपतयो न ममार च वीर्यवान् // 13 संकर्षणस्तु संक्रुद्धो बभाषे कृष्णमव्ययम् // 26 एतस्मिन्नन्तरे भीता गोपालाः सर्व एव ते / कृष्ण कृष्ण महाबाहो गोपानां नन्दिवर्धन / क्रन्दमाना व्रजं जग्मुर्बाष्पसंदिग्धया गिरा / / 14 दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः // 27 एष मोहं गतः कृष्णो मग्नो वै कालियहदे / | इमे नो बान्धवास्तात त्वां मत्वा मानुषं प्रभो। भक्ष्यते सर्पराजेन तदागच्छत माचिरम् // 15 परिदेवन्ति करुणं सर्वे मानुषबुद्धयः / / 28 नन्दगोपाय वै क्षिप्रं बल्लवाय निवेद्यताम् / / तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम् / एष ते कृष्यते पुत्रः सर्पणेति महाहदे // 16 विक्रीड्यास्फोटयाहू तद्भित्त्वा भोगबन्धनम् // 29 नन्दगोपस्तु तच्छ्रुत्वा वज्रपातोपमं वचः / तस्य पद्भथामथाक्रम्य भोगराशिं जलोक्षितम् / आर्तस्खलितविक्रान्तस्तं जगाम ह्रदोत्तमम् // 17 शिरोऽस्य कृष्णो जग्राह स्वहस्तेनावनाम्य च॥३० सबालयुवतीवृद्धः स च संकर्षणो युवा। तस्यारुहोह सहसा मध्यमं तन्महच्छिरः / आक्रीडं पन्नगेन्द्रस्य जनस्तं समुपागमत् // 18 सोऽस्य मूर्ध्नि स्थितः कृष्णो ननर्त रुचिराङ्गदः // नन्दगोपमुखा गोपास्ते सर्वे साश्रुलोचनाः / मृद्यमानः स कृष्णेन श्रान्तमूर्धा भुजंगमः / हाहाकारं प्रकुर्वन्तस्तस्थुस्तीरे हृदस्य वै // 19 / / आस्यैः सरुधिरोद्गारैः कातरं वाक्यमब्रवीत् // 32 वीडिता विस्मिताश्चैव शोकार्ताश्च पुनः पुनः / . अविज्ञानान्मया कृष्ण रोषोऽयं संप्रदर्शितः / केचित्तु कृष्ण हाहेति हा धिगित्यपरे पुनः / / दमितोऽहं हतविषो वशगस्ते वरानन // 33 अपरे हा हताः स्मेति रुरुदुर्भृशदुःखिताः // 20 तदाज्ञापय किं कुर्यां सदारापत्यबान्धवः / स्त्रियश्चैव यशोदां तां हा हतासीति चुक्रुशुः / कस्य वा वश्यतां यामि जीवितं मे प्रदीयताम् // या पश्यसि प्रियं पुत्रं सर्पराजवशं गतम् / पञ्चमूर्धानतं दृष्ट्वा सर्प सर्पारिकेतनः / संदितं सर्पभोगेन कृष्यमाणं यथा मृगम् // 21 अक्रुद्ध एव भगवान्प्रत्युवाचोरगेश्वरम् // 35 अश्मसारमयं नूनं हृदयं तेऽभिलक्ष्यते / तवास्मिन्यमुनातोये नैव स्थानं ददाम्यहम् / पुत्रं कथमिमं दृष्ट्वा यशोदे नावदीर्यते / / 22 गच्छार्णवजलं सर्प सभार्यः सहबान्धवः // 36 दुःखितं बत पश्यामो नन्दगोपं हृदान्तिके / यश्चेह भूयो दृश्येत स्थले वा यदि वा जले। न्यस्य पुत्रमुखे दृष्टिं निश्चेतनमवस्थितम् / / 23 तव भृत्यस्तनूजो वा क्षिप्रं वध्यः स मे भवेत् // यशोदामनुगच्छन्त्यः सर्पावासमिमं हृदम् / शिवं चास्य जलस्यास्तु त्वं च गच्छ महार्णवम् / प्रविशामो न यास्यामः सर्वा दामोदरं विना // 24 स्थाने त्विह भवेदोषस्तवान्तकरणो महान् // 38 दिवसः को विना सूर्यं विना चन्द्रेण का निशा।। मत्पदानि च ते सर्प दृष्ट्वा मूर्धसु सागरे / विना वृषेण का गावो विना कृष्णेन को व्रजः / गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति // 39 विना कृष्णं न यास्यामो विवत्सा इव धेनवः // 25 / गृह्य मूर्धा तु चरणौ कृष्णस्योरगपुंगवः / - 107 - Page #117 -------------------------------------------------------------------------- ________________ 56. 40 ] हरिवंशे / 57.22 पश्यतामेव गोपानां जगामादर्शनं ह्रदात् / / 40 अहो तालफलैः पक्कैर्वासितेयं वनस्थली // 7 निर्जिते तु गते सर्प कृष्णमुत्तीर्य विष्ठितम् / स्वादून्यार्य सुगन्धीनि श्यामानि रसवन्ति च / विस्मितास्तुष्टुवुर्गोपाश्चक्रुश्चैव प्रदक्षिणम् // 41 तालपक्कानि सहितौ पातयावो लघुक्रमौ // 8 ऊचुः सर्वे सुसंप्रीता नन्दगोपं वनेचराः / यद्येषामीदृशो गन्धो मधुरो घ्राणसंमतः / धन्योऽस्यनुगृहीतोऽसि यस्य ते पुत्र ईदृशः // 42 रसेनामृतकल्पेन भविष्यन्तीति मे मतिः // 9 अद्यप्रभृति गोपानां गवां घोषस्य चानघ / दामोदरवचः श्रुत्या रौहिणेयो हसन्निव / आपत्सु शरणं कृष्णः प्रभुश्चायतलोचनः // 43 पातयंस्तालपक्कानि चालयामास तांस्तरून् // 10 जाता शिवजला सर्वा यमुना मुनिसेविता / तत्तु तालवनं नृणामसेव्यं दुरतिक्रमम / सर्वैस्तीर्थैः सुखं गावो विचरिष्यन्ति नः सदा // निर्माणभूतमिरिणं पुरुषादालयोपमम् // 11 व्यक्तमेव वयं गोपा वने यत्कृष्णमीदृशम् / / दारुणो धेनुको नाम दैत्यो गर्दभरूपवान् / महद्भूतं न जानीमश्छन्नमग्निमिव व्रजे // 45 खरयूथेन महता वृतः समुपसेवते // 12 . . एवं ते विस्मिताः सर्वे स्तुवन्तः कृष्णमव्ययम् / स तत्तालवनं घोरं गर्दभः परिरक्षति / जग्मुर्गोपगणा घोषं देवाश्चैत्ररथं यथा // 46 नृपक्षिश्वापदगणांस्त्रासयानः स दुर्मतिः // 13 इति श्रीहरिवंशे षट्पञ्चाशत्तमोऽध्यायः // 56 // तालशब्द स तं श्रुत्वा संघुटं फलपातने / नामषेयत संकद्धस्तालस्वनमिव द्विपः / / 14 शब्दानुसारी संक्रुद्धो दर्पाविद्धसटाननः / वैशंपायन उवाच / स्तब्धाक्षो हेषितपटुः खुरैर्निर्दारयन्महीम् // 15 दमिते सर्पराजे तु कृष्णेन यमुनाहदे / आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः / तमेव चेरतुर्देशं सहितौ रामकेशवौ // 1 आपतन्नेव ददृशे रौहिणेयमवस्थितम् // 16 जग्मतुस्तौ तु संरक्तौ गोधनैः सहगामिनौ / तालानां तमधो दृष्ट्वा सध्वजाकारमव्ययम् / गिरिं गोवर्धनं रम्यं वसुदेवसुतावुभौ // 2 रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः // 17 गोवर्धनस्योत्तरतो यमनातीरमाश्रितम् / पद्धयामुभाभ्यां च पुनः पश्चिमाभ्यां पराङ्मुखः दहशातेऽथ तौ वीरौ रम्यं तालवनं महत् // 3 जघानोरसि दैत्यः स रौहिणेयं निरायुधम् / / 18 तौ तालपर्णप्रतते रम्ये तालवने रतौ / ताभ्यामेव स जग्राह पद्भ्यां तं दैत्यगर्दभम् / चेरतुः परमप्रीतौ वृषपोताविवोद्गतौ // 4 आवर्जितमुखस्कन्धं प्रैरयत्तालमूर्धनि // 19 स तु देशः समः स्निग्धो लोष्टपाषाणवर्जितः / स भग्नोरुकटिग्रीवो भग्नपृष्ठो दुराकृतिः / दर्भप्रायस्थलीभूतः सुमहाकृष्णमृत्तिकः // 5 खरस्तालफलैः साधं पपात धरणीतले / / 20 तालैस्तैर्विपुलस्कन्धैरुच्छ्रितैः श्यामपर्वभिः / / तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम् / फलाग्रशाखिमि ति नागहस्तैरिवोच्छ्रितैः // 6 / ज्ञातींस्तथापरांस्तस्य चिक्षेप तृणराजनि / / 21 तत्र दामोदरो वाक्यमुवाच वदतां वरः। सा भूगर्दभदेहैश्च तालपक्कैश्च पातितैः / - 108 - Page #118 -------------------------------------------------------------------------- ________________ 57. 22 ] विष्णुपर्व [58. 24 बभासे छन्नजलदा द्यौरिवाब्यक्तशारदी / / 22 प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् // 9 तस्मिन्गर्दभदैत्ये तु सानुगे विनिपातिते / तत्र स्पन्दोलिकाभिश्च युद्धमार्गेश्च दंशितौ / रम्यं तालवनं तद्धि भूयो रम्यतरं बभो / / 23 अश्मभिः क्षेपणीयैश्च तौ व्यायाममकुर्वताम्॥१० विप्रमुक्तभयं शुभ्रं विविक्ताकारदर्शनम् / युद्धमार्गश्च विविधैर्गोपालैः सहितावुभौ / चरन्ति स्म. सुखं गावस्तत्तालवनमुत्तमम् / / 24 मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः // 11 ततः प्रव्याहृताः सर्वे गोपा वननिवासिनः / तयो रमयतोरेवं तल्लिप्सुरसुरोत्तमः / वीतशोका वनं सर्वे चञ्चर्यन्ते स्म ते सुखम् // 25 प्रलम्बोऽभ्यागमत्तेषां छिद्रान्वेषी तयोस्तदा // 12 ततः सुखं प्रकीर्णासु गोषु नागेन्द्रविक्रमौ / गोपालवेषमास्थाय बन्यपुष्पविभूषितः / द्रुमपर्णासने कृत्वा तौ यथाहं निषीदतुः / / 26 लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा // इति श्रीहरिवंशे सप्तपञ्चाशत्तमोऽध्यायः // 57 // सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः / मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः // 14 प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा। वैशंपायन उवाच / गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम् / / 15 अथ तौ जातहर्षों तु वसुदेवसुतावुभौ। स तु छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः / तत्तालवनमत्सृज्य भूयो भाण्डीरमागतौ // 1 दृष्टिं परिदधे कृष्णे रौहिणेये च दारुणाम् // 16 चारयन्तौ विवृद्धानि गोधनानि शुभाननौ / अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् / स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च // 2 रौहिणेयवधे यत्नमकरोदानवोत्तमः // 17 क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् / हरिणाक्रीडनं नाम बालक्रीडनकं ततः / नामभिाहरन्तौ च सवत्सा गाः परंतपौ // 3 प्रक्रीडिताश्च ते सर्वे द्वौ द्वौ युगपदुत्पतन् // 18 निर्योगपाशैरासक्तौ स्कन्धाभ्यां शुभलक्षणौ / कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना। वनमालाकृतोरस्कौ बालशृङ्गाविवर्षभौ // 4 संकर्षणस्तु प्लुतवान्प्रलम्बेन सहानघः // 19 सुवर्णाञ्जनवर्णाभावन्योन्यसदृशाम्बरौ / गोपालास्त्वपरे द्वंद्वं गोपालैरपरैः सह / महेन्द्रायुधसंसक्तौ शुक्लकृष्णाविवाम्बुदौ // 5 प्रद्रुता लङ्घयन्तो तेऽन्योन्यं लघुविक्रमाः // 20 कुशाग्रकुसुमानां च कर्णपूरमनोरमौ / श्रीदाममजयत्कृष्णः प्रलम्ब रोहिणीसुतः / वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ // 6 गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः / / 21 गोवर्धनस्यानुचरौ वने सानुचरौ च तौ / ते वाहयन्तस्त्वन्योन्यं संहर्षात्सहसा द्रुताः / चेरतुलॊकसिद्धाभिः क्रीडाभिरपराजितौ // 7 भाण्डीरस्कन्धमुद्दिश्य मर्यादा पुनरागमन् // 22 तावेवं मानुषीं दीक्षां वहन्तौ सुरपूजितौ / / संकर्षणं तु स्कन्धेन शीघ्रमुन्क्षिप्य दानवः / तज्जातिगुणयुक्ताभिः क्रीडाभिश्चरतुर्वनम् // 8 / द्रुतं जगाम विमुखः सचन्द्र इव तोयदः // 23 तौ तु भाण्डीरमुचिते काले क्रीडानुवर्तिनौ। / स भारमसहस्तस्य रौहिणेयस्य धीमतः / - 109 - Page #119 -------------------------------------------------------------------------- ________________ 58. 24] हरिवंशे [58.54 ववृधे सुमहाकायश्चन्द्राक्रान्त इवाम्बुदः // 24 सहस्रपत्रनाभस्त्वं सहस्रांशुधरोऽरिहा // 39 स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम् / यत्त्वया दर्शितं लोके तत्पश्यन्ति दिवौकसः / खं वपुर्दर्शयामास प्रलम्बो दानवोत्तमः // 25 यत्त्वया नोक्तपूर्वं हि कस्तदन्वेष्ठुमर्हति // 40 पश्चस्तबकयुक्तेन मुकुटेनार्कवर्चसा / यद्वेदितव्यं लोकेऽस्मिंस्तत्त्वया समुदाहृतम् / दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः // 26 विदितं यत्तवैकस्य देवा अपि न तद्विदुः // 41 महाननो महाग्रीवः सुमहानन्तकोपमः / आत्मज ते वपुयोम्नि न पश्यन्त्यात्मसंभवम् / रौद्रः शकटचक्राक्षो नामयंश्चरणैः क्षितिम् // 27 यत्तु ते कृत्रिमं रूपं तदर्चन्ति दिवौकसः // 42 स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः / देवैर्न दृष्टश्चान्तस्ते तेनानन्त इति स्मृतः / धीरः प्रलम्बः प्रययौ तोयलम्ब इवाम्बुदः // 28 त्वं हि सूक्ष्मो महानेकः सूक्ष्मैरपि दुरासदः // 43. स जहारैव वेगेन रौहिणेयं महासुरः / त्वय्येव पर्वतस्तम्भा शाश्वती जगती स्थिता / सागरोपप्लवगतं कृत्स्नं लोकमिवान्तकः // 29 अचला प्राणिनां योनिर्धारयत्यखिलं जगत् // 44 ह्रियमाणः प्रलम्बेन स तु संकर्षणो युवा / चतुःसागरभोगस्त्वं चातुर्वर्ण्यविभागवित् / उह्यमान इवैकेन कालमेघेन चन्द्रमाः // 30 चतुर्युगेशो लोकानां चातुर्होत्रफलाशनः // 45 स संदिग्धमिवात्मानं मेने संकर्षणस्तदा। यथा त्वमसि लोकानां तथाहं तच्च मे मतम् / दैत्यस्कन्धगतः श्रीमान्कृष्णं चेदमुवाच ह // 31 उभावेकशरीरौ स्वो जगदर्थे द्विधा कृतौ // 46 ह्रियेऽहं कृष्ण दैत्येन पर्वतोदनवर्चसा / लोकानां शाश्वतो देवस्त्वं हि शेषः सनातनः / प्रदर्शयित्वा महतीं माया मानुषरूपिणीम् / / 32 आवयोर्देहमात्रेण द्विधेदं धार्यते जगत् / / 47 कथमस्य मया कार्य शासनं दुष्टचेतसः। अहं यः स भवानेव यस्त्वं सोऽहं सनातनः / प्रलम्बस्य प्रवृद्धस्य दर्याद्विगणवर्चसः // 33 द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ // 48 तमाह सस्मितं कृष्णः साम्ना हर्षकलेन वै। तदास्से मूढवत्कि त्वं प्रागेनं जहि दानवम् / अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च // 34 मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना / / 49 अहोऽयं मानुषो भावो व्यक्तमेवानुगृह्यते / संस्मारित: स कृष्णेन रौहिणेयः पुरातनम् / यस्त्वं जगन्मयं गुह्यं गुह्याद्गुह्यतरं गतः / / 35 स बलेन तदा पूर्णत्रैलोक्यान्तरचारिणा // 50 स्मरार्य तनुमात्मानं लोकानां त्वं विपर्यये / ततः प्रलम्बं दुर्वृत्तं सुबद्धन महाभुजः / अवगच्छात्मनात्मानं समुद्राणां समागमे // 36 मुष्टिना वज्रकल्पेन मूर्ध्नि वीरः समाहनत् // 51 पुरातनानां देवानां ब्रह्मणः सलिलस्य च। तस्योत्तमाङ्ग स्वे काये विकपालं विवेश ह / आत्मवृत्तप्रवृत्तानि संस्मराद्यं च वै वपुः // 37 जानुभ्यां जगतीं चैव गतासुः स जगाम ह // 52 शिरः खं ते जलं मूर्तिः क्षमा भूर्दहनो मुखम् / जगत्यां विनिकीर्णस्य तस्य रूपमभूत्तदा / वायुर्लोकायुरुच्छासो मनःस्रष्टा मनुस्तव / / 38 प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः / / 53 सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः / तस्य भग्नोत्तमाङ्गस्य देहात्सुस्राव शोणितम् / - 110 - Page #120 -------------------------------------------------------------------------- ________________ 58. 54 ] विष्णुपर्व [59. 23 बहुगैरिकसंयुक्तं शैलशृङ्गादिवोदकम् // 54 पृथिव्यां तर्पितायां च सामृतं लक्ष्यते जगत // 9 स निहत्य प्रलम्बं तु संहृत्य बलमात्मनः / क्षीरवत्य इमा गावो वत्सवत्यश्च निवृताः / पर्यध्वजत कृष्णं वै रौहिणेयः प्रतापवान् / / 55 तेन संवर्धिता गावस्तृणैः पुष्टाः सपुंगवाः // 10 तं तु कृष्णश्च गोपाश्च दिविस्थाश्च दिवौकसः / नासस्या नातृणा गावो न बुभुक्षार्दितो जनः / तुष्टुवुनिहते दैत्ये जयाशीभिर्महाबलम् // 56 दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः // 11 बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा / दुदोह सवितुर्गा वै शक्रो दिव्याः पयस्वलाः / बलदेवेति नामास्य देवैश्चोक्तं दिवि स्थितैः // 57 ताः क्षरन्ति नवं क्षीरं मेध्यं मेघौघधारितम् // 12 बलं तु बलदेवस्य तदा भुवि जना विदुः / वाय्वीरितं तु मेघेषु करोति निनदं महत् / कर्मजं निहते दैत्ये देवैरपि दुरासदे // 58 जवेनावर्जितं चैव गर्जतीति जना विदुः / / 13 हाते श्रीहरिवंशे अष्टपञ्चाशत्तमोऽध्यायः // 58 // तस्य चैवोह्यमानस्य वातयुक्तैर्बलाहकैः / वज्राशनिसमाः शब्दा भवन्त्यगमभेदिनः // 14 तजलं वज्रनिष्पेषैविमुञ्चति नभोगतम् / वैशंपायन उवाच / बहुभिः कामगैर्मेधैः शको भृत्यैरिवेश्वरः // 15 तयोः प्रवृत्तयोरेवं कृष्णस्य च बलस्य च / कचिद्दुर्दिनसंकाशैः कचिच्छिन्नाभ्रसंस्थितैः / वने विचरतोर्मासौ व्यतियातौ स्म वार्षिकौ // 1 कचिच्छीकरमुक्ताभं कुर्वद्भिर्गगनं घनैः॥ 16 व्रजमाजग्मुतुस्तौ तु व्रजे शुश्रुवतुस्तदा / एवमेतत्पयो दुग्धं गोभिः सूर्यस्य वारिदः / प्राप्तं शक्रमहं वीरौ गोपांश्चोत्सवलालसान् / 2 पर्जन्यः सर्वलोकानां भवाय भुवि वर्षति // 17 कौतूहलादिदं वाक्यं कृष्णः प्रोवाच तत्र वै / तस्मात्प्रावृषि राजानः सर्वे शक्रं मुदा युताः। कोऽयं शक्रमहो नाम येन वो हर्ष आगतः / / 3 महैः सुरेशमर्चन्ति वयमन्ये च मानवाः // 18 तत्र वृद्धतमस्त्वेको गोपो वाक्यमुवाच ह / गोपवृद्धस्य वचनं श्रुत्वा शक्रपरिग्रहे / श्रयतां तात शक्रस्य यदथं मह इष्यते // 4 प्रभावज्ञोऽपि शक्रस्य वाक्यं दामोदरोऽब्रवीत् / / देवानामीश्वरः शक्रो मेघानां चारिसूदन / वयं वनचरा गोप गोपा गोधनजीविनः / तस्य चायं क्रतुः कृष्ण लोकपालस्य शाश्वतः // 5 गावोऽस्मदैवतं विद्धि गिरयश्च वनानि च // 20 तेन संचोदिता मेघास्तस्यायुधविभूषिताः / कर्षकाणां कृषिवृत्तिः पण्यं विपणिजीविनाम् / तस्यैवाज्ञाकराः सस्यं जनयन्ति नवाम्बुभिः / / 6 अस्माकं गौः परा वृत्तिरेतत्रैविध्यमुच्यते / मेघस्य पयसो दाता पुरुहूतः पुरंदरः / विद्यया यो यया युक्तस्तस्य सा दैवतं परम् // 21 संप्रहृष्टः स भगवान्प्रीणयत्यखिलं जगत् // 7 योऽन्यस्य फलमभानः करोत्यन्यस्य सक्रियाम् / तेन संपादितं सस्यं वयमन्ये च मानवाः / द्वावनौँ स लभते प्रेत्य चेह च मानवः / / 22 वर्तयामोपभुञ्जानास्तर्पयामश्च देवताः / / 8 कृष्यन्ताः प्रथिताः सीमाः सीमान्तं श्रूयते वनम् / देवो वर्षति लोकेषु ततः सस्यं प्रवर्तते / वनान्ता गिरयः सर्वे सा चास्माकं गतिध्रुवा / / 23 - 111 - Page #121 -------------------------------------------------------------------------- ________________ 59. 24 ] हरिवंशे [ 59.58 श्रयन्ते गिरयश्चापि वनेऽस्मिन्कामरूपिणः। मत्तत्रौश्चावघुष्टेषु कलमापक्कपाण्डुषु। / प्रविश्य तास्तास्तनवो रमन्ते स्वेषु सानुषु // 24 निर्विष्टरमणीयेषु वनेषु रमते मनः // 39 भूत्वा केसरिणः सिंहा व्याघ्राश्च नखिनां वराः / पुष्करिण्यस्तडागानि वाप्यश्च विकचोत्पलाः / वनानि स्वानि रक्षन्ति त्रासयन्तो द्रुमच्छिदः // केदाराः सरितश्चैव सरांसि च श्रियाज्वलन् / 40 यदा चैषां विकुर्वन्ति ते वनालयजीविनः / / पङ्कजानि च पद्मानि तथान्यानि सितानि च / घ्नन्ति तानेव दुर्वृत्तान्पौरुषादेन कर्मणा // 26 उत्पलानि च नीलानि भेजिरे वारिजां श्रियम् // मनयज्ञपरा विप्राः सीतायज्ञाश्च कर्षकाः। मदं जहुः सितापाङ्गा मन्दं ववृधिरेऽनिलाः / गिरियज्ञा वयं गोपा इज्योऽस्माभिर्गिरिर्वने // 27 अभवद्यभ्रमाकाशमभूञ्च निभृतोऽर्णवः // 42 तन्मह्यं रोचते गोपा गिरियज्ञं वयं वने / ऋतुपर्यायशिथिलैर्वृत्तनृत्तसमुज्झितैः / कुर्मः कृत्वा सुखं स्थानं पादपे वाथ वा गिरौ // मयूराङ्गरुहैर्भूमिबहुनेत्रेव लक्ष्यते // 43 तत्र हत्वा पशून्मेध्यान्वितत्यायतने कृते / स्वपङ्कमलिनैस्तीरैः काशपुष्पलताकुलैः / .. सर्वघोषस्य संदोहः क्रियतां किं विचार्यते // 29 हंससारसविन्यासैर्यमुना याति संयता // 44 तं शरत्कुसुमापीडाः परिवार्य प्रदक्षिणम् / कलमापक्कसस्येषु केदारेषु वनेषु च / गावो गिरिवरं सर्वास्ततो यान्तु वनं पुनः // 30 सस्यादा जलजादाश्च मत्ता विरुरुवुः खगाः // 45 प्राप्ता किलेयं हि गवां स्वादुवीर्यतृणा गुणैः / सिषिचुर्यानि जलदा जलेन जलदागमे / शरत्प्रमुदिता रम्या गतमेघजलाशया // 31 तानि शष्पाण्यबालानि कठिनत्वं गतानि वै // 46 प्रियकैः पुष्पितैर्गौरं श्याम बाणवनैः कचिन् / त्यक्त्वा मेघमयं वासः शरद्गुणविदीपितः / कठोरतृणमाभाति निर्मयूररुतं वनम् // 32 एष वीतमले व्योम्नि हो वसति चन्द्रमाः // 47 विमला विजला व्योम्नि विबलाका विविद्युतः / क्षीरिण्यो द्विगुणं गावः प्रमत्ता द्विगुणं वृषाः / विवर्तन्ते जलधरा विमदा इव कुञ्जराः / / 33 वनानां द्विगुणा लक्ष्मीः सस्यैर्गुणवती मही // 48 पटुना मेघवातेन वार्षिकेणावकम्पिताः / ज्योतींषि घनमुक्तानि पद्मवन्ति जलानि च / पर्णोत्करघनाः सर्वे प्रसाद यान्ति पादपाः // 34 मनांसि च मनुष्याणां प्रसादमुपयान्ति वै // 49 सितवर्णाम्बुदोष्णीषं हंसचामरवीजितम् / असृजत्सविता व्योम्नि निर्मुक्तजलदे भृशम् / पूर्णचन्द्रामलच्छत्रं साभिषेकमिवाम्बरम् / / 35 शरत्प्रज्वलितं तेजस्तीक्ष्णरश्मिर्विशोषयन् // 50 हंसर्विहसितानीव सुमुत्क्रुष्टानि सारसैः / नीराजयित्वा सैन्यानि निर्यान्ति विजिगीषवः / सर्वाणि तनुतां यान्ति जलानि जलदक्षये // 36 अन्योन्यराष्ट्राभिमुखाः पार्थिवाः पृथिवीक्षितः / / चक्रवाकस्तनतटाः पुलिनश्रोणिमण्डलाः / बन्धुजीवाभिताम्रासु बद्धपङ्कवतीषु च / हंसलक्षणहासिन्यः पतिं यान्ति समुद्रगाः // 37 मनस्तिष्ठति कान्तासु -चित्रासु वनराजिषु / / 52 कुमुदोत्फुल्लमुदकं ताराभिश्चित्रमम्बरम् / वनेषु च विराजन्ते पादपा वनशोभिनः / सममभ्युत्स्मयन्तीव शर्वरीवितरेतरम् // 38 असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः // 53 - 112 - Page #122 -------------------------------------------------------------------------- ________________ 59. 54 ] विष्णुपर्व [60. 18 इषुसाह्वा निकुम्भाश्च प्रियकाः स्वर्णकास्तथा। बोद्धव्याच्चाभिमानाच्च विस्मितानि मनांसि नः // 5 सृमराः पिचुकाश्चैव केतक्यश्च समन्ततः // 54 बलेन च परायेन यशसा विक्रमेण च / व्रजेषु च विशेषेण गर्गरोद्गारहासिषु / उत्तमस्त्वं च मत्र्येषु देवेष्विव पुरंदरः॥ 6 शरत्प्रकाशयोषेव गोष्ठेष्वटति रूपिणी // 55 कान्त्या लक्ष्म्या प्रसादेन वदनेन स्मितेन च / नूनं त्रिदशलोकस्थं मेघकालसुखोषितम् / उत्तमस्त्वं च मर्येषु देवेष्विव निशाकरः // 7 पतत्रिकेतनं देवं बोधयन्ति दिवौकसः / / 56 वेषेण वपुषा चैव बाल्येन चरितेन च / शरद्येवं सुसस्यायां प्राप्तायां प्रावृषः क्षये / स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः // 8 अर्चयाम गिरिं देवं गाश्चैव सविशेषतः // 57 यत्त्वयाभिहितं वाक्यं गिरियज्ञं प्रति प्रभो। सावतं सैर्विषाणैश्च बर्दापीडैश्च दंशितैः / कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधेः // 9 घण्टाभिश्व प्रलम्बाभिः पुष्पैः शारदिकैस्तथा।। 58 | स्थितः शक्रमहस्तात श्रीमान्गिरिमहस्त्वयम् / शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्तताम् / त्वत्प्रणीतोऽद्य गोपानां गवां हेतोः प्रवर्तताम् // 10 पूज्यन्तां त्रिदशैः शक्रो गिरिरस्माभिरिज्यताम्॥५९ | भोजनान्युपकल्प्यन्तां पयसः पेशलानि च / कारयिष्यामि गोयज्ञं बलादपि न संशयः। कुम्भाश्च विनिवेश्यन्तामुदपानेषु शोभनाः / यदास्ति मयि वः ग्रीतिर्यदि वा सुहृदो वयम् // लेह्यस्य पायसस्यार्थे द्रोण्यश्च विपुलायताः // 11 गायो हि पूज्याः सततं सर्वेषां नात्र संशयः / भक्ष्यं भोज्यं च पेयं च तत्सर्वमुपनीयताम् / स्यात्तु साम्ना भवेत्प्रीतिर्भवतां वैभवाय च / भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च / तत एतन्मम वचः क्रियतामविचारितम् // 61 त्रिरात्रं चैव संदोहः सर्वघोषस्य गृह्यताम् // 12 इति श्रीहरिवंशे एकोनषष्टितमोऽध्यायः॥ 59 // विशस्यन्तां च पशवो भोज्या ये महिषादयः / प्रवर्ततां च यज्ञोऽयं सर्वगोपसुसंकुलः // 13 आनन्दजननो घोषो महान्मुदितगोकुलः / वैशंपायन उवाच / तूर्यप्रणादघोषैश्च वृषभाणां च गर्जितैः // 14 दामोदरवचः श्रुत्वा हृष्टास्ते गोषु जीविनः / हम्भारवैश्च वत्सानां गोपानां हर्षवर्धनः / तद्वागमृतमाख्यातं प्रत्यूचुरविशङ्कया // 1 दधिह्रदो घृतावर्तः पयःकुल्यासमाकुलः // 15 तवैषा बाल महती गोपानां हर्षवर्धिनी / मांसराशिप्रक्लुप्ताढ्यः प्रकाशौदनपर्वतः / प्रीणयत्येव नः सर्वान्बुद्धिवृद्धिकरी नृणाम् // 2 संप्रावर्तत यज्ञः स गिरेगोभिः समाकुलः / त्वं गतिस्त्वं रतिश्चैव त्वं वेत्ता त्वं परायणम् / तुष्टगोपजनाकीर्णो गोपनारीमनोहरः // 16 भयेष्वभयदस्त्वं नस्त्वं चैव सुहृदां सुहृत् // 3 अथाधिश्रितपर्यन्ते. पर्याप्ते यज्ञसंविधौ / त्वत्कृते कृष्ण घोषोऽयं क्षेमो मुदितगोकुलः / यज्ञं गिरेस्तिथी सौम्ये चक्रुर्गोपा द्विजैः सह // कृत्स्नो वसति शान्तारिर्यथा स्वर्गगतस्तथा // 4 यजनान्ते तदन्नं तु तत्पयो दधि चोत्तमम् / जन्मप्रभृति दिव्यस्तैर्विक्रान्तैर्भुवि दुष्करैः। / मांसं च मायया कृष्णो गिरिभूत्वा समश्रुते॥१८ हरिवंश 15 -- 113 - Page #123 -------------------------------------------------------------------------- ________________ 60. 19] हरिवंशे [61. 11 तर्पिताश्चापि विप्राग्र्यास्तुष्टाः संपूर्णभोजनाः / गोपालास्त्वपरे गाश्च जगृहुर्वेगगामिनः // 33 उत्तस्थुः प्रीतमनसः स्वस्ति वाच्य यथासुखम् // 19 तस्मिन्पर्यायनिवृत्ते गवां नीराजनोत्सवे / भुक्त्वा चावभृथे कृष्णः पयः पीत्वा च कामतः / अन्तर्धानं जगामाशु तेन देहेन सो गिरिः // 34 संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै / 20 कृष्णोऽपि गोपसहितो विवेश व्रजमेव ह / तं गोपाः पर्वताकारं दिव्यनगनुलेपनम् / गिरियज्ञप्रवृत्तेन तेनाश्चर्येण विस्मितः // 35 गिरिमूर्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः / / इति श्रीहरिवंशे षष्टितमोऽध्यायः // 60 // भगवानपि तेनैव रूपेणाच्छादितः प्रभुः / सह तैः प्रणतो गोपैर्ववन्दात्मानमात्मना // 22 तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम् / वैशंपायन उवाच / भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म किंकराः // 23 महे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः / स उवाच ततो गोपान्गिरिः सुप्रभया गिरा।। संवर्तकं नाम गणं तोयदानामथाब्रवीत् // 1 अद्यप्रभृति याज्योऽहं गोषु यद्यस्ति वो दया // 24 भो बलाहकमातङ्गाः श्रूयतां. मम भाषितम् / अहं वः प्रथमो देवः सर्वकामकरः शिवः / / यदि वो मत्प्रियं कार्य राजभक्तिपुरस्कृतम् // 2 मम प्रभावाच्च गवामयुतान्येव भोक्ष्यथ / / 25 एते वृन्दावनगता दामोदरपरायणाः / .. शिवश्च वो भविष्यामि मद्भक्तानां वने वने / नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् // 3 रंस्ये च सह युष्माभिर्यथा दिविगतस्तथा // 26 आजीवो यः परस्तेषां गोपत्वं च यतः स्मृतम् / ये चेमे प्रथिता गोपा नन्दगोपादयः स्थिताः / / ता गावः सप्तरात्रेण पीड्यन्तां वृष्टिमारुतैः // 4 एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् / / 27 ऐरावतगतश्चाहं स्वयमेवाम्बु दारुणम् / पर्याप्नुवन्तु मां क्षिप्रं गावो वत्ससमाकुलाः / स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् / / 5 एवं मम परा प्रीतिभविष्यति न संशयः // 28 भवद्भिश्चण्डवर्षेण चरता मारुतेन च / ततो नीराजनाथं वै वृन्दशो गोकुलानि च / हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम् / परिवत्रुर्गिरिवरं सवृषाणि सहस्रशः // 29 एवमाज्ञापयामास स सर्वाञ्जलदान्प्रभुः / ता गावः प्रस्नुता वत्सैः सापीडस्तबकाङ्गदाः / / प्रत्याहते वै कृष्णेन शासने पाकशासनः // 7 सस्रगापीडशृङ्गाग्राः शतशोऽथ सहस्रशः // 30 ततस्ते जलदाः कृष्णा घोरनादा भयावहाः / अनुजग्मुश्च गोपालाः कालयन्तो धनानि च।। आकाशं छादयामासुः सर्वतः पर्वतोपमाः // 8 भक्तिच्छेदानुलिप्ताङ्गा रक्तपीतासिताम्बराः 31 विद्युत्संपातजननाः शक्रचापविभूषिताः / मयूरचित्राङ्गदिनो भुजैः प्रहरणावृतैः / / तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा // 9 मयूरपत्रवृन्तानां केशबन्धैः सुयोजितैः / गजा इवान्ये संसक्ताः केचिन्मकरवर्चसः / बभ्राजुरधिकं गोपाः समवाये तदाद्भुते / / 32 नागा इवान्ये गगने चेरुजलदपुंगवाः // 10 अन्ये वृषानारुरुहुर्नृत्यन्ति स्मापरे मुदा। / तेऽन्योन्यवपुषा बद्धा नागयूथायुतोपमाः / - 114 - Page #124 -------------------------------------------------------------------------- ________________ 61. 11 ] विष्णुपर्व [ 61. 39 दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम् // 11 / गोपांश्वासन्नवदनान्कोपं कृष्णः समादधे // 25 नृहस्तनागहस्तानां वेणूनां चैव सर्वशः। स चिन्तयित्वा संरब्धो दृष्टो योगो गवामिति / धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः / / 12 आत्मानमात्मना वाक्यमिदमाह प्रियंवदः // 26 समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः / अद्याहमिममुत्पाट्य सकाननवनं गिरिम् / दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत् / / 13 कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् // 17 न संपतन्ति खगमा दुद्रुवुम॒गजातयः / अयं धृतो मया शैलो भूमीगृहनिभोपमः / पर्वताभेषु मेधेषु खे नदत्सु समन्ततः // 14 त्रास्यन्ते सव्रजा गावो मद्वश्यश्च भविष्यति // 28 सुप्तसूर्येन्दुसदृशे मेधैर्नभसि दारुणैः / एवं स चिन्तयित्वा तु विष्णुः सत्यपराक्रमः। अतिवृष्टेन लोकस्य विरूपमभवद्वपुः // 15 बाह्वोर्बलं दर्शयिष्यन्समीपं तं महीधरम् / मेघौधैर्निष्प्रभाकारमदृश्यग्रहतारकम् / दोामत्पाटयामास कृष्णो गिरिरिवापरः // 29 चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम् // 16 स धृतः संगतो मेधैर्गिरिः सव्येन पाणिना। वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् / गृहभावं गतस्तत्र गृहाकारेण वर्चसा // 30 आबभी सर्वतस्तत्र भूमिस्तोयमयी यथा // 1. भूमेरुत्पाट्यमानस्य तस्य शैलस्य सानुषु / विनेदर्बहिणस्तत्र स्तोककाल्परुताः खगाः / / शिलाः प्रशिथिलाश्चेलुनिष्पेतुश्च सपादपाः // 31 विवृद्धिं निम्नगा याताः प्लवगाः संप्लवं गताः // 18 शिखरैर्णमानैश्च सीदमानैश्च सर्वतः / गर्जितेन च मेघानां पर्जन्यनिनदेन च। विधृतैश्चोच्छ्रितः शृङ्गैरगमः खगमोऽभवत् // 32 तर्जितानीव कम्पन्ते तृणानि तरुभिः सह // 19 चलत्प्रस्रवणैः पार्श्वमेघौघेरेकतां गतः / प्राप्तोऽन्तकालो लोकानां प्राप्ता चैकार्णवा मही / भिद्यमानाश्मनिचयश्चचाल धरणीधरः // 33 इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः।। 20 | न मेघानां प्रवृष्टानां न शैलस्याश्मवर्षिणः / हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः। विविदुस्ते जना रूपं वायोस्तस्य च गर्जतः // 34 निष्कम्पसक्थिश्रवणा निष्प्रयत्नखुराननाः / / मेधैः शिखरसंधानैर्जलप्रस्रवणान्वितैः / हृष्टलोमार्द्रतनवः क्षामकुक्षिपयोधराः // 21 मिश्रीकृत इवाभाति गिरिरुद्दामबहिणः // 35 काश्चित्प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः / आप्लुतोऽयं गिरिः पक्षैरिति विद्याधरोरगाः / काश्चित्सवत्साः पतिता गावः शीकरवेजिताः // 22 गन्धर्वऋषयश्चैव वाचो मुञ्चन्ति सुस्वराः // 36 काश्चिदाक्रम्य कोडेन वत्सांस्तिष्ठन्ति मातरः / स कृष्णतलविन्यस्तो मुक्तमूलः क्षितेस्तलात् / विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः // रीतीनिर्वतयामास काञ्चनाञ्जनराजतीः / / 37 पेतुरार्ता वेपमाना गांवो वर्षपराजिताः / कानिचिच्छादितानीव संकीर्णार्धानि कानिचित् / वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः / गिरेéघं प्रविष्टानि तस्य शृङ्गाणि चाभवन् / 38 त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्तवत् // 24 गिरिणा कम्प्यमानेन कम्पितानां तु शाखिनाम् / गवां तत्कदनं दृष्ट्वा दुर्दिनागमजं भयम् / पुष्पमुच्चावचं भूमौ व्यशीर्यत समन्ततः // 39 - 115 Page #125 -------------------------------------------------------------------------- ________________ 61. 40 ] हरिवंशे [ 62:2 निःसृताः पृथुमूर्धानः स्वस्तिकाविभूषिताः।। यथावजं यथायूथं यथासारं च वै सुखम् / / 54 द्विजिह्वपतयः क्रुद्धाः खेचराः खे समन्ततः // 40 विभज्यतामयं देशः कृतो वर्षनिवारणः / आर्ति जग्मुः खगगणा वर्षेण च भयेन च / / शैलोत्पाटनभूरेषा महती निर्मिता मया / उत्पत्योत्पत्य गगनात्पुनः पेतुरवाङ्मखाः // 41 / / त्रैलोक्यमप्युत्सहते ग्रसितुं किं पुनर्ब्रजम् // 55 रेजुश्चारोषिताः सिंहाः सजला इव तोयदाः / ततः किलकिलाशब्दो गवां हम्भारवाश्रितः।। गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुंगवाः // 42 गोपानां तुमुलो जज्ञे मेघनादश्च बाह्यतः // 56 विषमैश्च समीभूतैः समैश्चात्यन्तदुर्गमैः / प्रविशन्ति ततो गावो गोपैथप्रकल्पिताः / व्यावृत्तदेहः स गिरी रम्य एवोपलक्ष्यते // 43 तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम् / / 57 अभिवृष्टस्य तैर्मेधैस्तस्य रूपं बभूव ह। कृष्णोऽपि मूले शैलस्य शैलस्तम्भ इवोच्छ्रितः / स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि // 44 दधारैकेन हस्तेन शैलं प्रियमिवातिथिम् // 58 बाहुदण्डेन कृष्णस्य विधृतं सुमहत्तदा। ततो व्रजस्य भाण्डानि युक्तानि शकटानि च / नीलाभ्रपटलच्छन्नं तद्गिरिच्छत्रमाबभौ // 45 विविशुवर्षभीतानि तद्गृहं गिरिनिर्मितम् / / 59 स्वप्नायमानो जलदैनिमीलितगुहामुखः / अतिदैवं तु कृष्णस्य दृष्ट्वा तत्कर्म वज्रभृत् / बाहूपधाने कृष्णस्य प्रसुप्त इव खे गिरिः / / 46 मिथ्याप्रतिज्ञो जलदान्वारयामास वै विभुः / / 60 निर्विहंगरुतैर्वृक्षैनिमयूररुतैर्वनैः / सप्तरात्रे तु निवृत्ते धरण्यां विगतोत्सवे / निरालम्ब इवाभाति गिरिः स शिखरर्वतः / / 47 जगाम संवृतो मेधैर्वत्रहा स्वर्गमुत्तमम् / / 61 : पर्यस्तैर्णमांनैश्च प्रचलद्भिश्च सानुभिः / निवृत्ते सप्तरात्रे तु तिष्ये स्कन्ने शतक्रतो / सज्वराणीव शैलस्य वनानि शिखराणि च / / 48 गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे / / 62 उत्तमाङ्गगतास्तस्य मेघाः पवनवाहनाः / गावस्तेनैव मार्गेण परिजग्मुर्गतश्रमाः / त्वर्यमाणा महेन्द्रेण तोयं मुमुचुरक्षयम् // 49 पं च स्थानं ततो घोषः प्रत्ययात्पुनरेव सः // 63 स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः। कृष्णोऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान् / चक्रारूढ इवाभाति देशो नृपतिपीडितः // 50 प्रीतो निवेशयामास ध्रुवाय वरदो विभुः // 64 स मेघनिचयस्तस्थौ गिरिं तं परिवार्य ह। इति श्रीहरिवंशे एकषष्टितमोऽध्यायः // 61 // पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान् // 51 निवेश्य तं करे शैलं तुलयित्वा च सम्मितम् / प्रोवाच गोप्ता गोपानां प्रजापतिरिव स्थितः / / 52 वैशंपायन उवाच। एतद्देवैरसंभाव्यं दिव्येन विधिना मया / धृतं गोवर्धनं दृष्ट्वा परित्रातं च गोकुलम् / कृतं गिरिगृहं गोपा निवातशरणं गवाम् // 53 कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः // 1 क्षिप्रं विशन्तु यूथानि गवामिह हि शान्तये / / स निर्जलाम्बुदाकारं मत्तं मदजलोक्षितम् / निवातेषु च देशेषु निवसन्तु यथासुखम् / / आरुखैरावां नागमाजगाम महीतलम् // 2 - 116 - Page #126 -------------------------------------------------------------------------- ________________ 62. 31 विष्णुपर्व [ 62. 32 स ददर्शोपविष्टं वै गोवर्धनशिलातले / सेत्स्यते वीर कार्यार्थो न किंचित्परिहास्यते / कृष्णमक्लिष्कर्माणं पुरुहूतः पुरंदरः // 3 देवानां यद्भवान्नेता सर्वकार्यपुरोगमः // 18 तं दृश्य बालं महता तेजसा दीप्तमव्ययम् / एकस्त्वमसि लोकानां देवानां च सनातनः / गोपवेषधरं विष्णुं परिजज्ञे पुरंदरः // 4 द्वितीयं नानुपश्यामि धुरं यस्ते समुद्वहेत् // 19 तालस्तम्भवनश्यामं स तं श्रीवत्सलक्षणम् / यथा हि पुंगवः श्रेष्ठो मग्ने धुरि नियुज्यते / पर्याप्तनयनः शक्रः सर्वैनॆत्रैरुदैक्षन // 5 एवं त्वमसि देवानां मनानां द्विजवाहन // 20 दृष्ट्वा चैनं श्रिया जुष्टं मर्त्यलोकेऽमरोपमम् / त्वच्छरीरगतं कृष्ण जगत्प्रहरणं त्विदम् / सूपविष्टं शिलापृष्ठे शक्रः स वीडितोऽभवत् / / 6 ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम् // 21 तस्योपविष्टस्य सुखं पक्षाभ्यां पक्षिपुंगवः / स्वयं स्वयंभूर्भगवान्बुद्ध्याथ वयसापि वा। अन्तर्धानगतश्छायां चकारोरगभोजनः // 7 न त्वानुगन्तुं शक्तो वै पङ्गुर्दुतगतिं यथा // 22 तं विविक्ते नगगतं लोकवृत्तान्ततत्परम् / स्थाणुभ्यो हिमवाश्रेष्ठो ह्रदानां वरुणालयः / उपतस्थे गज हित्वा कृष्णं बलनिषूदनः / / 8 गरुत्मानन्पक्षिणां श्रेष्ठो देवतानां भवान्वरः // 23 स समीपगतस्तस्य दियस्रगनुलेपनः / अपामधस्ताल्लोको वै तस्योपरि महीधराः। रराज देवराजो वै वनपूर्णकरः प्रभुः // 9 नागानामुपरिष्टाद्भः पृथिव्युपरि मानुषाः // 24 किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा / मनुष्यलोकादूर्ध्वं तु खगानां गतिरुच्यते / अथ दिव्येन मधुरं व्याजहार स्वरेण तम् / / 10 आकाशस्योपरि रविरं स्वर्गस्य भानुमान् // 25 कृष्ण कृष्ण महाबाहो ज्ञातीनां नन्दिवर्धन / देवलोकः परस्तस्माद्विमानगहनो महान् / अतिदैवं कृतं कर्म त्वया प्रीतिमता गवाम् // 11 यत्राहं कृष्ण देवानामैन्द्रे विनिहितः पदे // 26 मया सृष्टेषु मेघेषु युगान्तावर्तकारिषु। स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः / यत्त्वया रक्षिता गावस्तेनास्मि परितोपितः // 12 तत्र सोमगतिश्चैव ज्योतिषां स महात्मनाम् / / 27 स्वायंभुवेन योगेन यच्चायं पर्वतोत्तमः / तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि / धृतो वेश्म इवाकाशे को ह्यतेन न विस्मयेत् / / 13 स हि सर्वगतः कृष्ण महाकाशगतो महान् // 28 प्रतिषिद्ध मम महे मयेयं रुषितेन वै / उपर्युपरि तत्रापि गतिस्तव तपोमयी / अतिवृष्टिः कृता कृष्ण गवां वै सप्तरात्रिकी // 14 यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् / / सा त्वया प्रतिषिद्धयं मेघवृष्टिर्दुरासदा। लोकस्त्वर्वाग्दुष्कृतिनां नागलोकस्तु दारुणः / देवैः सदानवगणैर्दुर्निवार्या मयि स्थिते // 15 पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः // 30 अहो मे सुप्रियं कृष्ण यत्त्वं मानुषदेहवान् / / खमस्थिराणां विषयो वायुना तुल्यवृत्तिनाम् / समग्रं वैष्णवं तेजो विनिगृहसि रोषितः // 16 गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् // 31 साधितं देवतानां हि मन्येऽहं कार्यमव्ययम् / ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः / स्वयि मानुषमापन्ने युक्तेनैवं स्वतेजसा / 17 / गवामेव हि गोलोको दुरारोहा हि सा गतिः // 32 - 117 - Page #127 -------------------------------------------------------------------------- ________________ 62. 33 ] हरिवंशे [62 61 . स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना / शान्ति सर्वे गमिष्यन्ति जलकालविचारिणः / / 47 धृतो धृतिमता वीर निघ्नतोपद्रवं गवाम् // 33 त्रिशङगस्त्यचरितामाशां न विचरिष्यति / तदहं समनुप्राप्तो गवां वाक्येन चोदितः / सहस्ररश्मिरादित्यस्तापयन्स्वेन तेजसा // 48 " ब्रह्मणश्च महाभाग गौरवात्तव चागतः // 34 ततः शरदि युक्तानां मौनमूकेषु बर्हिषु / अहं भूतपतिः कृष्ण देबराजः पुरंदरः। यावत्सुखतरैस्तोयैविप्लुतेषु प्लुतेषु च / / 49 अदितेर्गर्भपर्याये पूर्वजस्ते पुरातनः / / 35 मत्तक्रौञ्चप्रणादेषु मत्तेषु वृषभेषु च / तेजस्तेजस्विनश्चैव यत्ते दर्शितवानहम् / गोषु चैव प्रहृष्टासु क्षरन्तीषु पयो बहु // 50 मेघरूपेण तत्सर्व क्षन्तुमर्हसि मे विभो // 36 निवृत्तेषु च मेघेषु निर्यात्य जगतो जलम् / एवं क्षान्तमनाः कृष्ण स्वेन सौम्येन तेजसा / / आकाशे शस्त्रसंकाशे हंसेषु विचरत्सु च // 51 . ब्रह्मणः शृणु मे वाक्यं गवां च गजविक्रम // 37 जातपनेषु तोयेषु वापीषु च सरित्सु च। / आह त्वा भगवान्ब्रह्मा गावश्चाकाशगा दिवि। कलमावनतानासु पक्ककेदारपङ्क्तिषु // 52' ' कर्मभिस्तोषिता दिव्यैस्तव संरक्षणादिभिः // 38 मध्यस्थं सलिलारम्भं कुर्वन्तीषु नदीषु च / भवता रक्षिता गावो गोभिर्लोकाश्च रक्षिताः / ससस्यायां च सीमायां मनोहयाँ मुनेरपि / / 53 यद्वयं पुंगवैः साधं वर्धामः प्रस्रवस्तथा // 39 पृथिव्यां पृथुराष्ट्रायां रम्यायां वर्षसंक्षये / कर्षकान्पुंगवैर्वाद्यैर्मध्येन हविषा सुरान् / श्रीमत्सु पङ्क्तिमार्गेषु फलवत्सु तृणेषु च / श्रियं शकृत्पवित्रेण तर्पयिष्याम कामगाः // 40 इक्षुमत्सु च देशेषु प्रवृत्तेषु मखेषु च // 54 तदस्माकं गुरुस्त्वं हि प्राणदश्च महाबल / ततः प्रवर्त्यते पुण्या शरत्सुप्तोत्थिते त्वयि / अद्यप्रभृति नो राजा त्वमिन्द्रो वै भविष्यसि // लोकेऽस्मिन्कृष्ण निखिले यथैव त्रिदिवे तथा // तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः।। नरास्त्वां चैव मां चैव ध्वजाकारासु यष्टिषु / एभिस्त्वमभिषिच्यस्व मया हस्तावनामितैः // 42 महेन्द्रश्चाप्युपेन्द्रश्च महीयेतां महीतले / / 56 अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः।। ये चावयोः स्थिता वृत्ते महेन्द्रोपेन्द्रसंज्ञिते / गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम्॥ मानवाः प्रणमिष्यन्ति तेषां नास्त्यनयागमः // 57 ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः। ततः शक्रस्तु तान्गृह्य घटान्दिव्यपयोधरान् / उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः॥ अभिषेकेण गोविन्दं योजयामास योगवित् // 58 ये चेमे वार्षिका मासाश्चत्वारो विहिता मम / / दृष्ट्वा तमभिषिच्यन्तं गावस्ताः सह यूथपैः / एषामधं प्रयच्छामि शरत्कालं तु पश्चिमम् / / 45 स्तनैः प्रस्नवसंयुक्तैः सिषिचुः कृष्णमव्ययम् // 59 अद्यप्रभृति मासी द्वौ ज्ञास्यन्ति मम मानवाः / मेघाश्च दिवि मुक्ताभिः सामृताभिः समन्ततः / वर्षार्धे च ध्वजो नित्यं ततः पूजामवाप्स्यति। सिषिचुस्तोयधाराभिरभिषिच्यन्तमव्ययम् // 60 ममाम्बुप्रभवं दर्प तदा त्यक्ष्यन्ति बहिणः // 46 / वनस्पतीनां सर्वेषां सुस्रावेन्दुनिभं पयः / अल्पवीर्यमदाश्चैव ये चान्ये मेघनादिनः। / ववर्षः पुष्पवर्ष च नेदुस्तूर्याणि चाम्बरे // 61 - 118 - Page #128 -------------------------------------------------------------------------- ________________ 62. 62 ] विष्णुपर्व [62.91 स्तुवन्ति मुनयः सर्वे वाग्भिर्मत्रपरायणाः / तस्यानचरितं मार्ग धनुषो लाघवेन च / एकार्णवविमुक्तं च दधार वसुधा वपुः / / 62 नानुयास्यन्ति राजानो देवा वा त्वां विना प्रभो // प्रसादं सागरा जग्मुर्ववुर्वाता जगद्धिताः / स ते बन्धुः सहायश्च संग्रामेषु भविष्यति / ईतयः प्रशमं जग्मुर्जग्मुनिर्वैरतां नृपाः // 63 तस्य योगो विधातव्यस्त्वया गोविन्द मत्कृते // 78 मार्गस्थो विबभौ भानुः सोमो योगेन संगतः / द्रष्टव्यः स यथाहं वै त्वया मान्यश्च नित्यशः / प्रवालपुष्पशबलाः फलवन्तश्च पादपाः // 64 ज्ञाता त्वमेव लोकानामर्जुनस्य च नित्यशः // 79 मदं प्रसुवुर्नागा यातास्तोपं वने मृगाः।। त्वया हि नित्यं रक्ष्यः स आहवेषु महत्सु च / अलंकृता गात्ररुहैर्धातुभिर्भान्ति पर्वताः // 65 रक्षितस्य त्वया तस्य न मृत्युः प्रभविष्यति / / 80 देवलोकोपमो लोकस्तृप्तोऽमृतसुतर्पितः / अर्जुनं विद्धि मां कृष्ण मां चैवात्मानमात्मना / आसीत्कृष्णाभिषेके हि दिव्यस्वर्गरसोक्षितः / / 66 / आत्मा तेऽहं यथा शश्वत्तथैव तव सोऽर्जुनः / / 81 अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम् / त्वया लोकानिमाञ्जित्वा बलेह स्तात्रिभिः क्रमैः / दिव्यशुक्लाम्बरधरं देवराजोऽब्रवीदिदम् // 67 / / देवतानां कृतो राजा पुरा ज्येष्ठक्रमादहम् // 82 एष मे प्रथमः कृष्ण नियोगो गोषु यः कृतः।। त्वां च सत्यमयं ज्ञात्वा सत्येष्टं सत्यविक्रमम् / श्रयतामपरं चापि ममागमनकारणम् // 68 सत्येनोपेत्य देवा वै योजयन्ति रिपुक्षये // 83 क्षिप्रं संसाध्यतां कंसः केशी च तुरगाधमः / सोऽर्जुनो नाम मे पुत्रः पितुस्ते भगिनीसुतः / अरिष्टश्च मदाविष्टो राजराज्यं ततः कुरु / / 69 इह सौहृदतां यातु भूत्वा सहचरः पुरा / / 84 पितृष्वसरि जातस्ते ममांशोऽहमिव स्थितः / तस्य ते युध्यतः कृष्ण स्वस्थानेऽथ गृहेऽपि वा / स ते रक्ष्यश्च मान्यश्च सख्ये च विनियुज्यताम् / वोढव्या पुंगवेनेव धूः सर्वा रणवाहिनी // 85 त्वया ह्यनुगृहीतः स तव वृत्तानुवर्तकः / कंसे विनिहते कृष्ण त्वया भाव्यर्थदर्शिना / त्वद्वशे वर्तमानः स प्राप्स्यते विपुलं यशः // 71 अभितस्तन्महाद्धं भविष्यति महीक्षिताम् // 86 भारतस्य च वंशस्य स वरिष्ठो धनुर्धरः / तत्र तेषां नृवीराणामतिमानुषकर्मणाम् / भविष्यत्यनुरूपश्च त्वामृते न च रस्यते / / 72 विजयस्यार्जुनो भोक्ता यशसा त्वं तु योक्ष्यसे // भारतं त्वयि चासक्तं तस्मिंश्च पुरुषोत्तमे / / एतन्मे कृष्ण कात्स्न्येन कर्तुमर्हसि भाषितम् / उभाभ्यामपि संयोगे यास्यन्ति निधनं नृपाः // 73 यद्यहं ते सुराश्चैव सत्यं च प्रियमच्युत // 88 प्रतिज्ञातं च मे कृष्ण ऋषिमध्ये सुरेषु च / शक्रस्य वचनं श्रुत्वा कृष्णो गोविन्दतां गतः / मम पुत्रोऽर्जुनो नाम जातः कुन्त्यां कुरूद्वहः // 74 प्रीतेन मनसा युक्तः प्रीतिवाक्यं जगाद ह // 89 सोऽस्त्राणां पारतत्रज्ञः श्रेष्ठश्चापविकर्षणे / प्रीतोऽस्मि दर्शनादेव तव शक्र शचीपते / तं प्रवेक्ष्यन्ति वै सर्वे राजानः शस्त्रयोधिनः // 75 / यत्त्वयाभिहितं चेदं न किंचित्परिहास्यते // 90 अक्षौहिण्यश्च शूराणां राज्ञां संग्रामशालिनाम् / / जानामि भवतो भावं जानाम्यर्जुनसंभवम् / समरे राजधर्मेण योजयिष्यन्ति मृत्युना // 76 / जाने पितृष्वसा दत्ता पाण्डोर्वसुमतीपतेः // 91 - 119 - Page #129 -------------------------------------------------------------------------- ________________ 62. 92] हरिवंशे [63. 20 युधिष्ठिरं च जानामि कुमारं धर्मनिर्मितम् / वने च बालक्रीडा ते जन्म चास्मासु गर्हितम् / भीमसेनं च जानामि वायोः संतानजां तनुम् / / कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः / / अश्विभ्यां साधु जानामि सृष्टं पुत्रद्वयं शुभम् / किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् / नकुलं सहदेवं च माद्याः कुक्षिभवावुभौ / / 53 लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि // 7 कानीनं चापि जानामि सवितुः प्रथमं सुतम् / देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा / पितृष्वसरि कर्ण चै प्रसूतं सूततां गतम् // 94 अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते॥ धार्तराष्ट्राश्च मे सर्वे विदिता युद्धकाटिणः। केनचिद्यदि कार्येण वससीह यदृच्छया। . पाण्डोरुपरमं चैव शापाशनिनिपातजम् // 95 वयं तवानुगाः सर्वे भवन्तं शरणं गताः // 9. तद्गच्छ त्रिदिवं शक्र सुखाय त्रिदिवौकसाम् / गोपानां वचनं श्रुत्वा कृष्णः पद्मनिभेक्षणः / नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति // 96 प्रत्युवाच स्मितं कृत्वा ज्ञातीन्सर्वान्समागतान् / / अर्जुनार्थे च तान्सर्वान्पाण्डवानक्षतान्युधि / यथा मन्यन्ति मां सर्वे भवन्तो भीमविक्रमाः / कुन्त्या निर्यातयिष्यामि निवृत्ते भारते मृधे // 97 तथाहं नावगन्तव्यः स्वजातीयोऽस्मि बान्धवः / / यच्च वक्ष्यति मां शक तनूजस्तव सोऽर्जुनः / / यदि त्ववश्यं श्रोतव्यः कालः संप्रतिपाल्यताम् / भृत्यवत्तत्करिष्यामि तव स्नेहेन यत्रितः // 58 ततो भवन्तः श्रोष्यन्ति मां च द्रक्ष्यन्ति तत्त्वतः।। सत्यसंधस्य तच्छ्रुत्वा प्रियं प्रीतस्य भाषितम् / यद्यहं भवतां श्लाघ्यो बान्धवो देवसप्रभः / कृष्णस्य साक्षात्रिदिवं जगाम त्रिदशेश्वरः / / 99 परिज्ञानेन किं कार्यं यद्येषोऽनुग्रहो मम // 13 इति श्रीहरिवंशे द्विषष्टितमोऽध्यायः // 62 // एवमुक्तास्तु ते गोपा वसुदेवसुतेन वै / बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः / / 14 कृष्णस्तु यौवनं दृष्ट्वा निशि चन्द्रमसो नवम् / वैशंपायन उवाच / शारदीनां निशानां च मनश्चक्रे रतिं प्रति // 15 गते शके ततः कृष्णः पूज्यमानो व्रजौकसैः / स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवान् / गोवर्धनधरः श्रीमान्विवेश व्रजमेव ह // 1 वृषाणां जातरागाणां युद्धानि समयोजयत् // 16 तं स्म वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः / गोपालांश्च बलोदग्रान्योधयामास वीर्यवान् / धन्याः स्मोऽनुगृहीताः स्मस्त्वद्धृतेन नगेन ह // 2 वने सं वीरो गाश्चैव जग्राह ग्राहवद्विभुः // 17 गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् / / युवत्यो गोपकन्याश्च रात्रौ संकाल्य कालवित् / तव प्रसादाद्गोविन्द देवतुल्य महाद्युते // 3 कैशोरकं मानयानः सह ताभिर्मुमोद ह // 18 अमानुषाणि कर्माणि तव पश्याम गोपते / तास्तस्य वदनं कान्तं कान्ता गोपनियो निशि / धारणेनास्य शैलस्य विद्मस्त्वां कृष्णमव्ययम् / / 4 पिबन्ति नयनाक्षेपैगां गतं शशिनं यथा // 19 कस्त्वं भवसि रुद्राणां मरुतां वा महाबल / हरितालार्द्रपीतेन कौशेयेन च भास्वता / वसूनां वा किमर्थं च वसुदेवः पिता तव // 5 / भद्रवस्त्रेण वसितः कृष्णः कान्ततरोऽभवत् // 20 - 120 - Page #130 -------------------------------------------------------------------------- ________________ 63. 21] विष्णुपर्व [64. 18 स बद्धाङ्गदनियूहश्चित्रया वनमालया। शारदीषु सचन्द्रासु निशासु मुमुदे सुखी // 35 शोभमानो हि गोविन्दः शोभयामास तं व्रजम् // इति श्रीहरिवंशे त्रिषष्टितमोऽध्यायः॥ 63 // नमो दामोदरायेति गोपकन्यास्तदाब्रुवन् / विचित्रं चरितं घोषे दृष्ट्वा तत्तस्य भास्वतः / / 22 वैशंपायन उवाच / तास्तं पयोधरोत्तानैरुरोभिः समपीडयन् / भ्रामिताक्षैश्च वदनैर्निरीक्षन्ते वराङ्गनाः // 23 प्रदोषार्धे कदाचित्तु कृष्णे रतिपरायणे। स वार्यमाणाः पितृभिर्धातृभिर्मातृभिस्तथा।। त्रासयन्समदो गोष्ठानरिष्टः प्रत्यदृश्यत // 1 कृष्ण गोपाङ्गना रात्रौ मृगयन्ति रतिप्रियाः॥२४ निर्वाणाङ्गारमेघाभस्तीक्ष्णशृङ्गोऽकलोचनः / तास्तु पतीकृताः सर्वा रमयन्ति मनोरमम् / / क्षुरतीक्ष्णाग्रचरणः कालः काल इवापरः // 2 गायन्त्यः कृष्णचरितं द्वंद्वशो गोपकन्यकाः // 25 लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः / गर्विताविद्धलाङ्गलः कठिनस्कन्धबन्धनः // 3 कृष्णलीलानुकारिण्यः कृष्णप्रणिहितेक्षणाः / / ककुदोदग्रनिर्माणः प्रमाणाहुरतिक्रमः। कृष्णस्य गतिगामिन्यस्तरुण्यस्ता वराङ्गनाः / / 26 शकृन्मूत्रोपलिप्ताङ्गो गवामुद्वेजनो भृशम् // 4 वनेषु तालहस्ताग्रैः कुट्टयन्त्यस्तथापराः / महाकटिः स्थूलमुखो दृढजानुर्महोदरः / चेरुवै चरितं तस्य कृष्णस्य व्रजयोषितः / / 27 विषाणावलिगतगतिर्लम्बता कण्ठचर्मणा // 5 तास्तस्य नृत्यं गीतं च विलासस्मितवीक्षितम् / गवारोहेषु चपलस्तरुघाताङ्किताननः / मुदिताश्चानुकुर्वन्त्यः क्रीडन्ति व्रजयोषितः // 28 युद्धसज्ज बिषाणाम्रो द्विषद्वृषभसूदनः // 6 भावनिष्पन्नमधुरं गायन्त्यस्ता वराङ्गनाः / अरिष्टो नाम हि गवामरिष्टो दारुणाकृतिः। व्रजं गताः सुखं चेरुर्दामोदरपरायणाः // 29 दैत्यो वृषभरूपेण गोष्ठान्धिपरिधावति // 7 करीषपांसुदिग्धाङ्गयस्ता कृष्णमनुवविरे। पातयानो गवां गर्भान्हप्तो गच्छत्यनार्तवम् / रमयन्त्यो यथा नागं सप्रमोदाः करेणवः // 30 भजमानश्च चपलो गृष्टीः संप्रचचार ह // 8 तमन्या भावविकचैत्रैः प्रहसिताननाः / शृङ्गप्रहरणो रौद्रः प्रहरन्गोषु दुर्मदः / पिबन्त्यतृप्ता वनिताः कृष्णं 'कृष्णमृगेक्षणाः // 31 गोष्ठेषु न रतिं लेभे विना युद्धं स गोवृषः // 9 मुखमस्यापरा वीक्ष्य तृषिता गोपकन्यकाः / एतस्मिन्नेव काले तु गावः कृष्णसमीपगाः / रत्यन्तरगता रात्रौ पिबन्ति रतिलालसाः // 32 त्रासयामास दुष्टात्मा वैवस्वतपथे स्थितः // 10 हाहेति कुर्वतस्तस्य प्रहृष्टास्ता वराङ्गनाः / सेन्द्राशनिरिवाम्भोदो नर्दमानो महावृषः। जगृहुनिःसृतां वाणी साम्ना दामोदरेरिताम् // 33 चकार निर्वृषं गोष्ठं निर्वत्सशिशुपुंगवम् // 11 तासां ग्रथितसीमन्ता रतिचिन्ताकुलीकृताः।। तालशब्देन तं कृष्णः सिंहनादैश्च मोहयन् / चारु विस्रंसिरे केशाः कुचाग्रे गोपयोषिताम्॥३४ अभ्यधावत गोविन्दो दैत्यं वृषभरूपिणम् // 12 एवं स कृष्णो गोपीनां चक्रवालैरलंकृतः / स कृष्णं गोवृषो दृष्ट्वा हृष्टलाफूललोचनः / हरिवंश 16 - 121 - Page #131 -------------------------------------------------------------------------- ________________ 64. 13] हरिवंशे [ 65. 17 रुषितस्तलशब्देन युद्धाकाङ्क्षी ननद ह // 13 धेनुके प्रलयं नीते प्रलम्बे च निपातिते // 2 तमापतन्तमुद्वृत्तं दृष्ट्वा वृषभदानवम् / धृते गोवर्धने चैव विफले शक्रशासने / तस्मात्स्थानान्न व्यचलत्कृष्णो गिरिरिवाचलः // 14 गोषु त्रातासु च तथा स्पृहणीयेन कर्मणा // 3 स वृषः कक्षयोदृष्टिं प्रणिधाय धृताननः / ककुद्मिनि हतेऽरिष्टे गोपेषु मुदितेषु च / कृष्णस्य निधनाकाङ्क्षी तूर्णमभ्युत्पपात ह // 15 दृश्यमाने विनाशे च संनिकृष्टे महाभये // 4 तमापतन्तं प्रमुख प्रतिजग्राह दुर्धरम् / कर्षणेन च वृक्षाभ्यां बालेनाबालकर्मणा। .. कृष्णः कृष्णाञ्जननिभं वृषं प्रतिवृषोपमः // 16 अचिन्त्यं कर्म तच्छ्रुत्वा वर्धमानेषु शत्रुषु // 5 स संसक्तस्तु कृष्णेन वृषेणेव महावृषः / प्राप्तारिष्टमिवात्मानं मेने स मथुरेश्वरः / मुमोच वक्त्रजं फेनं नस्तनोऽथ स शब्दवत् // 17 विसंज्ञेन्द्रियभूतात्मा गतासुप्रतिमोऽभवत् // 6 तावन्योन्यावरुद्धाङ्गौ युद्धे कृष्णवृषावुभौ / ततो ज्ञातीन्समानाय्य पितरं चोप्रशासनः / रेजतुर्मे घसमये संसक्ताविव तोयदौ // 18 / निशि स्तिमितमूकायां मथुरायां जनाधिपः // . तस्य दर्पबलं हत्वा कृत्वा शृङ्गान्तरे पदम् / वसुदेवं च देवाभं कहूं चाय यादवम् / अपीडयदरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम् // 19 सत्यकं दारुकं चैष कह्वावरजमेव च // 8 शृङ्गं चास्य पुनः सव्यमुत्पाट्य यमदण्डवत् / भोजं वैतरणं चैव विक च महाबलम् / तेनैव प्राहरद्वक्त्रे स ममार भृशं हतः // 20 भयेसखं च राजानं विपृथु च पृथुश्रियम् // 9 विभिन्नशृङ्गो भग्नास्यो भग्नस्कन्धश्च दानवः / बधं दानपतिं चैव कृतवर्माणमेव च / पपात रुधिरोद्गारी साम्बुधार इवाम्बुदः॥ 21 भूरितेजसमक्षोभ्यं भूरिश्रवसमेव च // 10 गोविन्देन हतं दृष्ट्वा दृप्तं वृषभदानवम् / एतान्स यादवान्सर्वानाभाष्य शृणुतेति च / साधु साध्विति भूतानि तत्कर्मास्याभितुष्टुवुः // 22 उग्रसेनसुतो राजा प्रोवाच मथुरेश्वरः // 11 स चोपेन्द्रो वृषं हत्वा कान्तवक्त्रो निशामुखे / भवन्तः सर्वकार्यज्ञाः सर्वशास्त्रविशारदाः / अरविन्दाभनयनः पुनरेव रराज ह // 23 न्यायवृत्तान्तकुशलास्निवर्गस्य प्रवर्तकाः // 12 तेऽपि गोवृत्तयः सर्वे कृष्णं कमललोचनम् / कर्तव्यानां च कर्तारो लोकस्य विबुधोपमाः / उपासांचक्रिरे हृष्टाः स्वर्गे शक्रमिवामराः // 24 पर्वता इव निष्कम्पा वृत्ते महति तस्थुषः / / 13 इति श्रीहरिवंशे चतुःषष्टितमोऽध्यायः // 64 // अदम्भवृत्तयः सर्वे गुरुकर्मसु चोद्यताः / राजमन्त्रधराः सर्वे सर्वे धनुषि पारगाः / / 14 यशःप्रदीपा लोकानां वेदार्थानां विवक्षवः / वैशंपायन उवाच / आश्रमाणां निसर्गज्ञा वर्णानां क्रमपारगाः // 15 कृष्णं व्रजगतं श्रुत्वा वर्धमानमिवानलम् / प्रवक्तारः सुनियता नेतारो नयदर्शिनः / उद्वेगमगमत्कंसः शङ्कमानस्ततो भयम् / / 1 भेत्तारः परराष्ट्राणां त्रातारः शरणार्थिनाम् // 16 पूतनायां हतायां च कालिये च पराजिते / एवमक्षतचारित्रैः श्रीमद्भिरुदितोदितैः / - 122 - Page #132 -------------------------------------------------------------------------- ________________ 65. 17 ] विष्णुपर्व [65. 47 द्यौरप्यनुगृहीता स्याद्भवद्भिः किं पुनर्मही // 17 संनिकृष्टं भयं चैव केशिनो मम च ध्रुवम् // 32 ऋषीणामिव वो वृत्तं प्रभावो मरुतामिव / / भूतपूर्वश्च मे मृत्युः स नूनं पूर्वदैहिकः / रुद्राणामिव वः क्रोधो दीप्तिरङ्गिरसामिव / / 18 युद्धकाङ्क्षी हि स यथा तिष्ठतीव ममाग्रतः // 33 व्यावर्तमानं सुमहद्भवद्भिः ख्यातकीर्तिभिः / क च गोपत्वमशुभं मानुष्यं मृत्युदुर्बलम् / धृतं यदुकुलं वीरैर्भूतलं पर्वतैरिव // 19 क च देवप्रभावेन क्रीडितव्यं व्रजे मम / / 34 एवं भवत्सु युक्तेषु मम चित्तानुवर्तिषु / अहो नीचेन वपुषा छादयित्वात्मनो वपुः / वर्धमानो ममानर्थो भवद्भिः किमुपेक्षितः // 20 कोऽप्येष रमते देवः श्मशानस्थ इवानलः // 35 . एष कृष्ण इति ख्यातो नन्दगोपसुतो व्रजे / श्रूयते हि पुरा विष्णुः सुराणां कारणान्तरे / वर्धमान इवाम्भोदो मूलं नः परिकृन्तति / / 21 वामनेन तु रूपेण जहार पृथिवीमिमाम् // 36 अनमात्यस्य शून्यस्य चारान्धस्य ममैव तु / कृत्वा केसरिणो रूपं विष्णुना प्रभविष्णुना / कारणानन्दगोपस्य स सुतो गोपितो गृहे // 22 हतो हिरण्यकशिपुर्दानवानां पितामहः // 37 उपेक्षित इव व्याधिः पूर्यमाण इवाम्बुदः। अचिन्त्यं रूपमास्थाय श्वेतशैलस्य मूर्धनि / नदन्मेघ इवोष्णान्ते स दुरात्मा विवर्धते // 23 भवेन च्याविता दैत्याः पुरा तत्रिपुरं नता // 38 तस्य नाहं गतिं जाने न योगं न परायणम् / पालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै / नन्दगोपस्य भवने जातस्याद्भुतकर्मणः // 24 प्रविश्य चासुरी मायामनावृष्टिं चकार ह // 39 किं तद्भूतं समुत्पन्नं देवापत्यं न विद्महे / अनन्तः शाश्वतो देवः सहस्रवदनोऽव्ययः / अतिदेवैरमानुष्यैः कर्मभिः सोऽनुमीयते // 25 वाराहं रूपमास्थाय उज्जहारार्णवान्महीम् // 40 पूतना शकुनी बाल्ये शिशुना स्तनपायिना / अमृते निर्मिते पूर्व विष्णुः स्त्रीरूपमास्थितः / स्तनपानेप्सुना पीता प्राणैः सह दुरासदा // 26 सुराणामसुराणां च युद्धं चक्रे सुदारुणम् // 41 यमुनायां ह्रदे नाग़ः कालियो दमितस्तथा / अमृतार्थे पुरा चापि देवदैत्यसमागमे / रसातलचरो नीतः क्षणेनादर्शनं ह्रदात् / दधार मन्दरं विष्णुरकूपार इति श्रुतिः / / 42 नन्दगोपसुतो योगं कृत्वा च पुनरुत्थितः // 27 चतुर्धा तेजसो भागं कृत्वा दाशरथे गृहे / धेनुकस्तालशिखरात्पातितो जीवितं विना // 28 स एव रामसंज्ञो वै रावणं व्यशसत्तदा // 43 प्रलम्बं यं मृधे देवा न शेकुरभिवीक्षितुम् / एवमेष निकृत्या वै तत्तद्रूपमुपागतः / बालेन मुष्टिनैकेन स हतः प्राकृतो यथा // 29 साधयत्यात्मनः कार्य सुराणामर्थसिद्धये // 44 वासवस्योत्सवं भक्त्वा वर्ष वासवरोषजम् / तदेष नूनं विष्णुर्वा शक्रो वा मरुतां वरः / निर्जलं गोकुलं कृत्वा धृतो गोवर्धनो गिरिः // 30 / मत्साधनेप्सया प्राप्तो नारदो मां यदुक्तवान् // 45 हतस्त्वरिष्टो बलवान्विशृङ्गश्च कृतो व्रजे / अत्र मे शङ्कते बुद्धिर्वसुदेवं प्रति प्रभो। अबालो बाल्यमास्थाय रमते बाललीलया // 31 अस्य बुद्धिविशेषेण वयं कातरतां गताः // 46 प्रबन्धः कर्मणामेष तस्य गोव्रजवासिनः। / अहं हि खटाङ्गवने नारदेन समागतः / - 123 - Page #133 -------------------------------------------------------------------------- ________________ 65. 47 ] हरिवंशे [ 65..76 द्वितीयं स हि मां विप्रः पुनरेवाब्रवीद्वचः // 47 वसुदेवस्तथैवायं सपुत्रः सहबान्धवः। . यत्त्वयानुष्ठितो यत्नः कंस गर्भकृते महान् / छिनत्ति मम मूलानि भुङ्क्ते च मम पार्श्वतः // 62 वसुदेवेन ते रात्रौ कर्म तद्विफलीकृतम् // 48 भ्रूणहत्यापि संतार्या गोवधः स्त्रीवधोऽपि वा / दारिका या त्वया रात्रौ शिलायां कंस पातिता / न कृतघ्नस्य लोकोऽस्ति बान्धवस्य विशेषतः // 63 तां यशोदासुतां विद्धि कृष्णं च वसुदेवजम् // 49 पतितानुगतं मार्ग निषेवत्यचिरेण सः। रात्रौ व्यावर्तितावेतौ गर्भो तव वधाय वै / यः कृतघ्नोऽनुबन्धेन प्रीतिं वहति दारुणाम् // 64 वसुदेवेन संधाय मित्ररूपेण शत्रुणा // 50 नरकाध्युषितः पन्था गन्तव्यस्तेन दारुणः / सा तु कन्या यशोदाया विन्ध्ये पर्वतसत्तमे / अपापे पापहृदयो यः पापमनुतिष्ठति // 65 हत्वा शुम्भनिशुम्भी द्वौ दानवौ नगचारिणौ // 51 अहं वा स्वजनः श्लाध्यः स वा श्लाध्यतरः सुतः / . कृताभिषेका वरदा भूतसंघनिषेविता / नियमैर्गुरुवृत्तेन त्वया बान्धवकाम्यया // 66 अर्च्यते दस्युभि|रैर्महापशुबलिप्रिया / / 52 हस्तिनां कलहे घोरे वधमृच्छन्ति वीरुधः / ' सुरापिशितपूर्णाभ्यां कुम्भाभ्यामुपशोभिता / युद्धव्युपरमे ते तु सहाश्नन्ति महावने // 67 मयूराङ्गदचित्रैश्च बहभारैश्च भूषिता // 53 बान्धवानामपि तथा भेदकाले समुत्थिते / दृप्तकुक्कुटसंनादं वनं वायसनादितम् / वध्यते योऽन्तरप्रेप्सुः स्वजनो याति विक्रियाम् / / छागयूथैश्च संपूर्णमविरुद्धैश्च पक्षिभिः // 54 कलिस्त्वं हि विनाशाय मया पुष्टो विजानता / सिंहव्याघ्रवराहाणां नादेन प्रतिनादितम् / / वसुदेव कुलस्यास्य यद्विरोधयसे भृशम् / वृक्षगम्भीरनिबिडं कान्तारैः सर्वतो वृतम् // 55 अमर्षी वैरशीलश्च सदा पापमतिः शठः // 69 दिव्यभृङ्गारचमरैरादशैश्च विभूषितम् / स्थाने यदुकुलं मूढ शोचनीयं त्वया कृतम् / देवतूर्यनिनादैश्च शतशः प्रतिनादितम् / वसुदेव वृथावृद्ध यन्मया त्वं पुरस्कृतः // 70 स्थानं तस्या नगे विन्ध्ये निर्मितं स्वेन तेजसा / / श्वेतेन शिरसा वृद्धो नैव वर्षशती भवेत् / रिपूणां त्रासजननी नित्यं तत्र मनोरमे। यस्य बुद्धिः परिणता स वै वृद्धतमो नृणाम् / / 71 वसते परमप्रीता दैवतैरपि पूजिता / / 57 त्वं तु कर्कशशीलश्च बुद्ध्या च न बहुश्रुतः। यस्त्वयं नन्दगोपस्य कृष्ण इत्युच्यते सुतः / केवलं वयसा वृद्धो यथा शरदि तोयदः // 72 अत्र मे नारदः प्राह सुमहत्कर्म कारणम् // 58 किं च त्वं साधु जानीषे वसुदेव वृथामते / द्वितीयो वसुदेवाद्वै वासुदेवो भविष्यति / हते कंसे मम सुतो मथुरां पालयिष्यति // 73 स हि ते सहजो मृत्युर्बान्धवश्च भविष्यति / / 59 छिन्नाशस्त्वं वृथावृद्ध मिथ्या ह्येवं विचारितम् / स एव वासुदेवो वै वसुदेवसुतो बली / जिजीविषुर्न स ह्यस्ति यो हि तिष्ठेन्ममाग्रतः // 74 बान्धवो धर्मतो मह्यं हृदयेनान्तको रिपुः / / 60 प्रहर्तुकामो विश्वस्ते यस्त्वं स्वस्थेन चेतसा / यथा हि वायसो मूर्ध्नि पद्भयां यस्यैव तिष्ठति / तत्ते प्रतिकरिष्यामि पुत्रयोस्तव पश्यतः // 75 नेत्रे तुदति तस्यैव वक्त्रेणामिषगृद्धिना // 61 / न मे वृद्धवधः कश्चिहिजस्त्रीवध एव वा / - 124 - Page #134 -------------------------------------------------------------------------- ________________ 65. 16 ] विष्णुपर्व [ 66.3 कृतपूर्वः करिष्ये वा विशेषेण तु बान्धवे / / 76 / यथाकामप्रदानाय भोज्याधिश्रयणाय च // 91 इह त्वं जातसंवृद्धो मम पित्रा विवर्धितः / अक्रूर गच्छ शीघ्रं त्वं तावानय ममाज्ञया / पितृष्वसुर्मे भर्ता च यदूनां प्रथमो गुरुः // 77 संकर्षणं च कृष्णं च द्रष्टुं कौतूहलं हि मे // 92 कुले महति विख्यातः प्रथिते चक्रवर्तिनाम् / ताभ्यामागमने प्रीतिः परा मम कृता भवेत् / गुर्वर्थं पूजितः सद्भिर्यदुभिर्धर्मबुद्धिभिः / / 78 दृष्ट्वा तु तौ महावीर्यो तद्विधास्यामि यद्धितम्।।९३ किं करिष्यामहे सर्वे सत्सु वक्तव्यतां गताः / स्यान्नाम वाक्यं श्रुत्वैवं मम तौ परिभाषितम् / यदूनां यूथमुख्यस्य यस्य ते वृत्तमीदृशम् // 79 नागच्छेतां यथाकालं निग्राह्यावपि तौ मम // 94 मद्वधो वा जयो वाथ वसुदेवस्य दुर्णयैः / सान्त्वमेव तु बालेषु प्रधानं प्रथमो नयः / सत्सु यास्यन्ति पुरुषा यदूनामवगुण्ठिताः॥ 80 मधुरेणैव तौ मन्दी स्वयमेवानयाशु वै // 95 त्वया हि मद्वधोपायं तर्कयानेन वै मृधे / अक्रूर कुरु मे प्रीतिमेतां परमदुर्लभाम् / अविश्वास्यं कृतं कर्म वाच्याश्च यदवः कृताः // यदि वा नोपजप्तोऽसि वसुदेवेन सुव्रत // 96 अशाम्यं वैरमुत्पन्नं मम कृष्णस्य चोभयोः / एवमाक्रुश्यमानस्तु वसुदेवो वसूपमः / शान्तिमेकतरे शान्ति गते यास्यन्ति यादवाः / / 82 सागराकारमात्मानं निष्प्रकम्पमधारयत् // 97 गच्छत्वयं दानपतिः क्षिप्रमानयितुं व्रजात् / वाक्शल्यैस्ताड्यमानस्तु कंसेनादीर्घदर्शिना / नन्दगोपं च गोपांश्च करदान्मम शासनात् // 83 क्षमा मनसि संधाय नोत्तरं प्रत्यभाषत / / 98 वाच्यश्च नन्दगोपो वै करमादाय वार्षिकम् / ये तु तं ददृशुस्तत्र क्षिप्यमाणमनेकशः / शीघ्रमागच्छ नगरं गोपैः सर्वैः समन्वितः // 84 धिग्धिगित्यसकृत्ते वै शनैरूचुरवाङ्मुखाः // 99 कृष्णसंकर्षणौ चैव वसुदेवसुतावुभौ / अक्रूरस्तु महातेजा जानन्दिव्येन चक्षुषा / द्रष्टुमिच्छति वै कंस: सभृत्यः सपुरोहितः / / 85 जलं दृष्ट्वेव तृषितः प्रेषितः प्रीतिमानभूत् // 100 एतौ युद्धविदो रङ्गे कालनिर्माणयोधिनौ। तस्मिन्नेव मुहूर्ते तु मथुरायां स निर्ययौ / दृढप्रतिकृती चैव शृणोमि व्यायतोद्यमौ // 86 प्रीतिमान्पुण्डरीकाक्षं द्रष्टुं दानपतिः खयम् // 101 अस्माकमपि मल्लौ द्वौ सज्जौ जयधृतोत्सवौ। इति श्रीहरिवंशे पञ्चषष्टितमोऽध्यायः // 65 // ताभ्यां सह नियोत्स्येते तो युद्धकुशलावुभौ // 87 द्रष्टव्यौ च मयावश्यं बालौ तावमरोपमौ / पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ / / 88 वैशंपायन उवाच / वक्तव्यं च व्रजे तस्मिन्समीपे व्रजवासिनाम् / / क्षिप्तं यदुवृषं दृष्ट्वा सर्वे ते यदुपुंगवाः / राजा धनुर्महं नाम कारयिष्यति वै सुखी // 89 निपीड्य श्रवणान्हस्तैर्मेनिरे तं गतायुषम् // 1 संनिकृष्टे व्रजास्तत्र निवसन्तु यथासुखम् / अन्धस्त्वनाविग्नमना धैर्यादविकृतं वचः / जनस्यामत्रितस्यार्थे यथा स्यात्सर्वमव्ययम् // 90 प्रोवाच वदतां श्रेष्ठः समासात्कंसमोजसा // 2 पयसः सर्पिषश्चैव दनो दध्युत्तरस्य च / | अश्लाघ्यो मे मतः पुत्र तवायं वाक्परिश्रमः / - 125 - 66 Page #135 -------------------------------------------------------------------------- ________________ 66. 3 ] हरिवंशे [66. 33 अयुक्तो गर्हितः सद्भिर्बान्धवेषु विशेषतः // 3 त्वया यादवपुत्राणां वैरजं विषमर्जितम् // 18 अयादवो यदि भवाशृणु तावद्यदुच्यते। अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम् / न हि त्वां यादवा वीर बलात्कुर्वन्ति यादवम् // 4 किमर्थमुप्रसेनेन शिशुस्त्वं न विनाशितः // 19 अश्लाघ्या वृष्णयः पुत्र येषां त्वमनुशासिता। पुन्नाम्नो नरकात्पुत्रो यस्मात्राता पितॄन्सदा / इक्ष्वाकुवंशजो राजा विनिवृत्तः स्ववंशकृत् / / 5 / / तस्माद्भवन्ति पुत्रेति पुत्रं धर्मविदो जनाः // 20 भोजो वा यादवो वासि कंसो वासि यथातथा। जात्या हि यादवः कृष्णः स च संकर्षणो युवा। सहजं ते शिरस्तात जटी मुण्डोऽपि वा भव // 6 त्वं चापि विधृतस्ताभ्यां जातवैरेण चेतसा // 21 उग्रसेनस्त्वयं शोच्यो योऽस्माकं कुलपांसनः / उद्भूतानीह सर्वेषां यदूनां हृदयानि वै / दुर्जातीयेन येन त्वमीदृशो जनितः सुतः // 7 वसुदेवे त्वया क्षिप्त वासुदेवे च कोपिते / / 22 न चात्मनो गुणांस्तात प्रवदन्ति मनीषिणः / कृष्णे च भवतो द्वेषाद्वसुदेवविगर्हणात् / परेणोक्ता गुणा गौण्यं यान्ति वेदार्थसंमिताः // 8 / शंसन्ति हीमानि भयं निमित्तान्यशुभानि ते // 23 पृथिव्यां यदुवंशोऽयं निन्दनीयो महीक्षिताम् / / सर्पाणां दर्शनं तीव्र स्वप्नानां च निशाक्षये / बालः कुलान्तकृन्मूढो येषां त्वमनुशासिता // 9 पुर्या वैधव्यशंसीनि कारणैरनुमीमहे / / 24 साधुस्त्वमेभिर्वाक्यैश्च त्वया साध्विति भाषितैः। / एष घोरो ग्रहः स्वातीमुल्लिखन्खे गभस्तिभिः / न वाचा साधितं कार्यमात्मा च विवृतः कृतः // वक्रमङ्गारकश्चके व्याहरन्ति खरं द्विजाः // 25 गुरोरनवलिप्तस्य मान्यस्य महतामपि / शिवा श्मशानान्निष्क्रम्य निःश्वासाङ्गारवर्षिणी / क्षेपणं कः शुभं मन्ये हिजस्येव वधं कृतम् // 11 उभे संध्ये पुरीं घोरा पर्येति बहु वाशती // 26 मान्याश्चैवाभिगम्याश्च वृद्धास्तात यथाग्नयः / उल्का निर्घातनादेन पपात धरणीतले / क्रोधो हि तेषां प्रदहेल्लोकानन्तर्गतानपि // 12 चलत्यपर्वणि मही गिरीणां शिखराणि च // 27 बुधेन तात दान्तेन नित्यमभ्युच्छ्रितात्मना / प्रासंध्या परिघग्रस्ता भाभिर्बध्नाति भास्करम् / धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव // 13 प्रतिलोमं च यान्त्येते व्याहरन्तो मृगद्विजाः // 28 केवलं त्वं तु गर्वेण वृद्धानग्निसमानिह / . प्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत / वाचा दुनोषि मर्मच्या अमत्रोक्ता यथाहुतिः // धूमोत्पातैर्दिशो व्याप्ताः शुष्काशनिसमाहताः // 29 वसुदेवं च पुत्रार्थे यदि त्वं परिगर्हसे / प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः / तत्र मिथ्याप्रलापं ते निन्दामि कृपणं वचः // 15 चलिता देवताः स्थानात्त्यजन्ति विहगा नगान् // दारुणेऽपि पिता पुत्रे नैव दारुणतां व्रजेत् / यानि राजविनाशाय दैवज्ञाः कथयन्ति हि / पुत्रार्थे ह्यापदः कष्टाः पितरः प्राप्नुवन्ति हि // 16 तानि सर्वाणि पश्यामो निमित्तान्यशुभानि वै॥३१ छादितो वसुदेवेन यदि पुत्रः शिशुस्तदा / त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः / मन्यसे यद्यकर्तव्यं पृच्छस्व पितरं स्वकम् // 17 अनिमित्तागतक्रोधः संनिकृष्टभयो ह्यसि // 32 गर्हता वसुदेवं च यदुवंशं च निन्दता। यस्त्वं देवोपमं वृद्धं वसुदेवं धृतव्रतम् / - 126 - Page #136 -------------------------------------------------------------------------- ________________ 66. 33 ] विष्णुपर्व [67. 21 मोहात्क्षिपसि दुर्बुद्धे कुतस्ते शान्तिरात्मनः // 33 / दुर्दमः कामचारी च केसरी निरवग्रहः // 6 त्वद्गतो यो हि नः स्नेहस्तं त्यजामोऽद्य वै वयम्। तदरण्यं श्मशानाभं नृणामस्थिभिरावृतम् / अहितं स्वस्य वंशस्य न त्वां वयमुपास्महे // 34 / / यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः // 7 स हि दानपतिर्धन्यो यो द्रक्ष्यति वने गतम् / खुरैर्दारयते भूमि वेगेनारुजते ठुमान् / पुण्डरीकपलाशाक्षं कृष्णमक्लिष्टकारिणम् // 35 हेषितैः स्पर्धते वायुं प्लुतैर्लङ्घयते नभः // 8 छिन्नमूलो ह्ययं वंशो यदूनां त्वत्कृते कृतः / अतिप्रवृद्धो मत्तश्च दुष्टाश्वो वनगोचरः / कृष्णो ज्ञातीन्समानाय्य स संधानं करिष्यति॥३६ आकम्पितसटो रौद्रः कंसस्य चरितानुगः / / 9 क्षान्तमेव तदानेन वसुदेवेन धीमता। हरिणं तद्वनं सर्वं तेन सौदासकर्मणा। कालसंपक्कविज्ञानो ब्रूहि त्वं यद्यदिच्छसि // 37 कृतं तुरगदैत्येन सर्वान्गोपाञ्जिघांसता // 10 मह्यं तु रोचते कंस वसुदेव सहायवान् / तेन दुष्टप्रचारेण दूषितं तद्वनं महत् / गच्छ कृष्णस्य निलयं प्रीतिस्ते तेन रोचताम्।।३८ न नृभिर्गोधनैर्वापि सेव्यते वनवृत्तिभिः // 11 अन्धकस्य वचः श्रुत्वा कंसः संरक्तलोचनः / निःसंपातः कृतः पन्थास्तेन तद्विषयाश्रयः / किंचिदप्यब्रुवन्क्रोधाद्विवेश स्वं निवेशनम् // 39 मदाचलितवृत्तेन नृमांसान्यनता भृशम् / / 12 ते च सर्वे यथावेश्म यादवाः श्रुतविस्तराः / नृशब्दानुसरः क्रुद्धः स कदाचिद्दिनागमे / जग्मुर्विगतसंकल्पाः कंसवैकृतशंसिनः // 40 जगाम घोषसंवासं चोदितः कालधर्मणा // 13 इति श्रीहरिवंशे षट्षष्टितमोऽध्यायः॥ 66 // तं दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह / क्रन्दमाना जगन्नाथं कृष्णं नाथमुपाश्रिताः / / 14 67 तासां रुदितशब्देन गोपानां क्रन्दितेन च / वैशंपायन उवाच / दत्त्वाभयं तु कृष्णो वै केशिनं सोऽभिदुद्रुवे // 15 अरोऽपि यथाज्ञप्तः कृष्णदर्शनलालसः / केशी चाभ्युद्यतग्रीवः प्रकाशदशनेक्षणः / जगाम रथमुख्येनं मनसस्तुल्यगामिना // 1 हेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ // 16 कृष्णस्यापि निमित्तानि शुभान्यङ्गगतानि वै / तमापतन्तं संप्रेक्ष्य केशिनं हयदानवम् / पितृतुल्येन शंसन्ति बान्धवेन समागमम् // 2 प्रत्युजगाम गोविन्दस्तोयदः शशिनं यथा // 17 प्रागेव च नरेन्द्रेण माथुरेणीग्रसेनिना। केशिनस्तु तमभ्याशे दृष्ट्वा कृष्णमवस्थितम् / केशिनः प्रेषितो दूतो वधायोपेन्द्रकारणात् // 3 मनुष्यबुद्धयो गोपाः कृष्णमूचुहितैषिणः // 18 स तु दूतवचः श्रुत्वा केशी क्लेशकरो नृणाम् / कृष्ण तात न खल्वेष सहसा ते हयाधमः / वृन्दावनगते गोपान्बाधते स्म दुरासदः // 4 उपसर्यो भवान्बालः पापश्चैव दुरासदः / / 19 मानुषं मांसमश्नानः क्रुद्धो दुष्टपराक्रमः / एष कंसस्य सहजः प्राणस्तात बहिश्चरः / दुर्दान्तो वाजिदैत्योऽसौ करोति कदनं महत् ॥५उत्तमश्च हयेन्द्राणां दानवोऽप्रतिमो युधि // 20 निघ्नन्गा वै सगोपाला गवां पिशितभोजनः। त्रासनः परसैन्यानां तुरगाणां महाबलः / - 127 - Page #137 -------------------------------------------------------------------------- ________________ 67. 21] हरिवंशे [67.50 अवध्यः सर्वसत्त्वानां प्रथमः पापकर्मणाम् // 21 निरस्तहनुराविष्टः शोणितास्राविलेक्षणः। ... गोपानां तद्वचः श्रुत्वा वदतां मधुसूदनः / उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत // 36 केशिना सह युद्धाय मतिं चक्रेऽरिसूदनः // 22 उत्पत्य चासकृत्पादैः शकृन्मूत्रं समुत्सृजन् / ततः सव्यं दक्षिणं च मण्डलानि परिभ्रमन् / स्विन्नाद्रलोमा श्रान्तस्तु निर्यत्नचरणोऽभवत् // 30 पद्भयामुभाभ्यां स हयः क्रोधेनारुजते द्रुमान् // 23 केशिवक्त्रविलग्नस्तु कृष्णबाहुरशोभत / मुखे लम्बसटे चास्य स्कन्धदेशे घनावृते / व्याभुग्न इव धर्मान्ते चन्द्रार्धकिरणैर्घनः // 38 वलयोऽभ्रतरंगाभाः सुनुवुः क्रोधजं जलम् / / 24 केशी च कृष्णसंसक्तः श्रान्तगात्रो व्यरोचत / स फेनं वक्त्रजं चैव ववर्ष रजसावृतम् / प्रभातावनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः // 39 हिमकाले यथा व्योम्नि नीहारमिव चन्द्रमाः // 25 तस्य कृष्णभुजोद्भूताः केशिनो दशना मुखात् / गोविन्दमरविन्दाक्षं हेषितोद्गारशीकरैः / पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव // 40 स फेनैर्गात्रनिर्णैिः प्रोक्षयामास सर्वतः // 26 बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ / .. खुरोद्धरणमुक्तेन मधुरक्षोदपाण्डुना। पशोरिव महाघोरं निहतस्य पिनाकिना // 41 रजसा स हयः कृष्णं चकारारुणमूर्धजम् // 27 द्विपादपृष्ठपुच्छार्धे श्रवणैकाक्षिनासिके / प्लुतवलिगतपादस्तु तक्षमाणो धरां खुरैः / केशिनस्ते द्विधाभूते द्वे अर्धे रेजतुः क्षितौ // 42 दन्तान्निर्दशमानस्तु केशी कृष्णमुपाद्रवत् / / 28 / केशिदन्तक्षतश्चापि कृष्णस्य शुशुभे भुजः / स संसक्तस्तु कृष्णेन केशी तुरगसत्तमः / वृद्धस्ताल इवारण्ये गजेन्द्रदशनाङ्कितः // 43 पूर्वाभ्यां चरणाभ्यां वै कृष्णं वक्षस्यताडयत् // 29 तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः / पुनः पुनश्च स बली प्राहिणोत्पार्श्वतः खुरान् / कृष्णः पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान् / / 44 वक्त्रेण चास्य घोरेण तीक्ष्णदंष्ट्रायुधेन वै / तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियश्च ताः / अदशद्वाहुविवरं कृष्णस्य रुषितो यः // 30 बभूवुर्मुदिताः सर्वे हतविघ्ना हतलमाः // 45 स लम्बकेसरसटः कृष्णेन सह संगतः / दामोदरं च श्रीमन्तं यथास्थानं यथावयः / रराज केशी मेघेन संसक्तः ख इवांशुमान् // 31 अभ्यनन्दन्प्रियैर्वाक्यैः पूजयन्तः पुनः पुनः॥४६ उरश्चास्योरसा हन्तुमियेष बलवान्हयः / अहो तात कृतं कर्म हतोऽयं लोककण्टकः / वेगेन वासुदेवस्य क्रोधाहिगुणविक्रमः // 32 दैत्यः क्षितिचरः कृष्ण यरूपं समास्थितः // 47 तस्योसिक्तस्य बलवान्कृष्णोऽप्यमितविक्रमः / कृतं वृन्दावनं क्षेमं सेव्यं सर्वनृपक्षिणाम् / बाहुमाभोगिनं कृत्वा मुखे क्रुद्धः समादधत् / / 33 घ्नता पापमिमं तात केशिनं हयमाहवे // 48 स तं बाहुमशक्तो वै खादितुं भोक्तुमेव वा / हता नो बहवो गोपा गावो वत्साश्च वत्सलाः / दशनैर्मूलनिर्मुक्तैः सफेनं रुधिरं वमन् // 34 नैके चान्ये जनपदा हतानेन दुरात्मना // 49 विपाटिताभ्यामोष्ठाभ्यां कटाभ्यां विदलीकृतः। / एष संवर्तकं कर्तुमुद्यतः किल पापकृत् / अक्षिणी विकृते चक्रे विसृते मुक्तबन्धने / 35 / नृलोकं निर्नरं कृत्वा चर्तुकामो यथासुखम् // 50 - 128 - Page #138 -------------------------------------------------------------------------- ________________ 67. 51] विष्णुपर्व [68. 10 68 नैतस्य प्रमुख स्थातुं कश्चिच्छक्तो जिजीविषुः / / एष मे कृष्ण संदेशः श्रुतिभिः ख्यातिमेष्यति / अपि देवसमूहेषु किं पुनः पृथिवीतले // 51 देवतानां दिविस्थानां जगतश्च जगत्पते // 66 अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः। दृष्टं मे भवतः कर्म दृष्टश्चासि मया प्रभो / प्रीतोऽस्मि विष्णो देवेश कृष्ण कृष्णेति चासकृत् / / कंसे भूयः समेष्यामि शासिते साधयाम्यहम् / / यदिदं दुष्करं कर्म कृतं केशिजिघांसया / नारदस्य वचः श्रुत्वा देवसंगीतयोगिनः / त्वय्येव केवलं युक्तं त्रिदिवे व्यम्बकेऽपि वा // 53 गोपाकृष्णः समासाद्य व्रजमेव विवेश ह // 68 अहं युद्धोत्सुकस्तात तर्पितेनान्तरात्मना / . इति श्रीहरिवंशे सप्तषष्टितमोऽध्यायः // 67 // इदं नरहयं युद्धं द्रष्टुं स्वर्गादिहागतः // 54 पूतनानिधनादीनि कर्माणि तव दृष्टवान् / अहं त्वनेन गोविन्द कर्मणा परितोषितः / / 55 वैशंपायन उवाच / हयस्यास्य महेन्द्रोऽपि बिभेति बलसूदनः / अथास्तं गच्छति तदा मन्दरश्मौ दिवाकरे / कुर्वाणस्य वपुर्घोरं केशिनो दुश्चेतसः / / 56 संध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले // 1 यत्त्वया पाटितो द्वैधं भुजेनायतपर्वणा। नीडस्थेपु विहंगेषु सत्सु प्रादुष्कृताग्निषु / एषोऽस्य मृत्युरन्ताय विहितो विश्वयोनिना // 57 ईषत्तमःसंवृतासु दिक्षु सर्वासु सर्वतः // 2 यस्मात्त्वया हतः केशी तस्मान्मच्छासनं शृणु। घोषावासेषु सुप्रेषु वाशन्तीषु शिवासु च / केशवो नाम नाम्ना त्वं ख्यातो लोके भविष्यसि // नक्तंचरेषु हृष्टेषु पिशितामिषकाटिषु // 3 स्वस्त्यस्तु भवतो लोके साधयाम्यहमाशुगः / शक्रगोपाह्वयामोदे प्रदोषेऽभ्याशतस्करे। ' कृत्यशेषं च ते कार्य शक्तस्त्वमसि माचिरम् // 59 संध्यामयीमिव गुहां संप्रविष्टे दिवाकरे // 4 त्वयि कार्यान्तरगते नरा इव दिवौकसः / अधिश्रयणवेलायां प्राप्तायां गृहमेधिनाम् / विडम्बयन्तः क्रीडन्ति लीलां त्वदलमाश्रिताः // 60 वन्यैर्वैखानसर्मत्रैहूंयमाने हुताशने // 5 अभ्याशे वर्तते कालो भारतस्याहवोदधेः / उपावृत्तासु वै गोषु दुह्यमानासु च बजे / हस्तप्राप्तानि युद्धानि राज्ञां त्रिदिवगामिनाम् // 61 असकृद्वथाहरन्तीषु बद्धवत्सासु धेनुषु // 6 पन्थानः शोधिता व्योनि विमानारोहिणोर्ध्वगाः। प्रकीर्णदामनीकेषु गास्तथैवाह्वयत्सु च / अवकाशा विभज्यन्ते शकलोके महीक्षिताम् // 62 सनिनादेषु गोपेषु काल्यमाने च गोधने // 7 उग्रसेनसुते शान्ते पदस्थे त्वयि केशव / करीषेषु प्रक्लप्तेषु दीप्यमानेषु सर्वशः / अभितस्तन्महाद्धं भविष्यति महीक्षिताम् // 63 काष्ठभारानतस्कन्धैर्गोपैरभ्यागतैस्तथा // 8 त्वां चाप्रतिमकर्माणं संश्रयिष्यन्ति पार्थिवाः / किंचिदभ्युत्थिते सोमे मन्दरश्मौ विराजति / भेदकाले नरेन्द्राणां पक्षपाहो भविष्यसि // 64 / ईषद्विगाहमानायां रजन्यां दिवसे गते // 9 त्वयि राजासनस्थे हि राजश्रीं वहति प्रभो। प्राप्ते दिनव्युपरमे प्रवृत्ते क्षणदामुखे / श्रियं त्यक्ष्यन्ति राजानस्त्वत्प्रभावान्न संशयः // 65 / भास्करे तेजसि गते सौम्ये तेजस्युपस्थिते // 10 हरिवंश 17 - 129 - Page #139 -------------------------------------------------------------------------- ________________ 68. 11] हरिवंशे [68. 39 अग्निहोत्राकुले काले सौम्येन्दौ प्रत्युपस्थिते। रुचिराप्रकरश्चास्य चक्रोचित इवेक्ष्यते। . ' अग्नीषोमात्मके संधौ वर्तमाने जगन्मये / / 11 / द्वितीय उद्यतश्चैव गदासंयोगमिच्छति // 26 पश्चिमेनाग्निना दीप्ते पूर्वेणोत्तरवर्चसा। अवतीर्णो भवायेह प्रथमं पदमात्मनः / दग्धाद्रिसदृशे व्योग्नि किंचित्तारागणाकुले // 12 / शोभतेऽद्य भुवि श्रेष्ठस्त्रिदशानां धुरंधरः / / 27 वयोभिर्वासशुभतां बन्धुभिश्च समागमम् / अयं भविष्ये दृष्टो वै भविष्यकुशलैबुधैः / शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिव्रजम् / / 13 गोपालो यादव वंशं क्षीणं विस्तारयिष्यति // 28 प्रविशन्नेव पप्रच्छ सांनिध्यं केशवस्य सः / तेजसा चास्य यदवः शतशोऽथ सहस्रशः / रौहिणेयस्य चाक्रूरो नन्दगोपस्य चासकृत् // 14 वंशमापूरयिष्यन्ति ओघा इव महार्णवम् // 29 स नन्दगोपस्य गृहं वासाय वसुदोपमः / अस्येदं शासने सर्व जगत्स्थास्यति शाश्वतम् / अवरुह्य ततो यानात्प्रविवेश महाबलः // 15 निहतामित्रसामन्तं स्फीतं कृतयुगे यथा // 30 प्रविशन्नेव च द्वारि ददर्शादोहने गवाम् / अयमास्थाय वसुधां स्थापयित्वा जगद्वशे।. वत्समध्ये स्थितं कृष्णं सवत्समिव गोवृषम् // 16 राज्ञां भविष्यत्युपरि न च राजा भविष्यति // 31 स तं हर्षपरीतेन वचसा गद्गदेन वै / नूनं त्रिभिः क्रमैर्जित्वा यथानेन कृतः प्रभुः / एहि केशव तातेति प्रव्याहरत धर्मवित् // 17 पुरा पुरंदरो राजा देवतानां त्रिविष्टपे // 32 उत्तानशायिनं दृष्ट्वा पुनदृष्ट्वा श्रिया वृतम् / तथैव वसुधां जित्वा जितपूर्वा त्रिभिः क्रमैः / अव्यक्तयौबनं कृष्णमक्रूरः प्रशशंस ह / / 18 / स्थापयिष्यति राजानमुग्रसेनं न संशयः // 33 अयं स पुण्डरीकाक्षः सिंहशार्दूलविक्रमः / प्रमृष्टवैरगाधोऽयं प्रश्नैश्च बहुभिः श्रुतः। संपूर्णजलमेघाभः पर्वतप्रवराकृतिः // 19 ब्राह्मणैर्ब्रह्मवादैश्च पुराणोऽयं हि गीयते // 34 मृधेष्वधर्षणीयेन सश्रीवत्सेन वक्षसा। स्पृहणीयो हि लोकस्य भविष्यति च केशवः / द्विषन्निधनदक्षाभ्यां भुजाभ्यां साधु भूषितः // 20 / तथा ह्यस्योत्थिता बुद्धिर्मानुष्यमुपसेवितुम् // 35 मूर्तिमान्सरहस्यात्मा जगतोऽत्र्यस्य भाजनम् / / अहं त्वस्याद्य वसतिं पूजयिष्ये यथाविधि / गोपवेषधरो विष्णुरुदनाग्रतनूरुहः // 21 विष्णुत्वं मनसा चैव पूजयिष्यामि मत्रवत् // 36 किरीटलाञ्छनेनापि शिरसा छत्रवर्चसा / यच्च जातिपरिज्ञानं प्रादुर्भावाश्च वै नृषु / कुण्डलोत्तमयोग्याभ्यां श्रवणाभ्यां विभूषितः // 22 अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुषः // 37 हाराहेण च पीनेन सुविस्तीर्णेन वक्षसा। सोऽहं कृष्णेन वै रात्रौ संमत्र्य विदितात्मना / द्वाभ्यां भुजाभ्यां दीर्घाभ्यां वृत्ताभ्यामुपशोभितः॥ सहानेन गमिष्यामि सव्रजो यदि मस्यते // 38 स्त्रीसहस्रोपचर्येण वपुषा मन्मथाग्निना / एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणैः / पीते वसानो वसने सोऽयं विष्णुः सनातनः // 24 / विवेश नन्दगोपस्य कृष्णेन सह संसदम् // 39 धरण्याश्रयभूताभ्यां चरणाभ्यामरिंदमः / इति श्रीहरिवंशे अष्टषष्टितमोऽध्यायः // 68 // त्रैलोक्याक्रान्तिभूताभ्यां भुवि पद्भयामवस्थितः / / - 130 - Page #140 -------------------------------------------------------------------------- ________________ 69. 1] विष्णुपर्व [ 69. 29 स्वं तु शक्रसमः पुत्रो यस्यास्त्वत्सदृशो गुणैः / वैशंपायन उवाच / परेषामप्यभयदो न सा शोचितुमर्हति // 15 स नन्दगोपस्य गृहं प्रविष्टः सहकेशवः / वृद्धौ तवाम्बापितरौ परभृत्यत्वमागतो। गोपवृद्धान्समानीय प्रोवाचामितदक्षिणः // 1 त्वत्कृते भय॑मानौ तौ कंसेनादीर्घदर्शिना // 16 कृष्णं चैवाब्रवीत्प्रीतो रौहिणेयेन संगतम् / यदि ते देवकी मान्या पृथिवीवात्मधारिणी / श्वः पुरी मथुरां तात गमिष्यामः शिवाय वै // 2 तां शोकसलिले मग्नामुत्तारयितुमर्हसि // 17 यास्यन्ति च व्रजाः सर्वे सगोकुलपरिग्रहाः / तं च वृद्धं प्रियसुतं वसुदेवं महाबलम् / कंसाज्ञया समुचितं करमादाय वार्षिकम् // 3 पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि // 18 समृद्धस्तस्य कंसस्य भविष्यति धनुर्महः / यथा नागः सुदुर्वृत्तो दमितो यमुनाहदे / तं द्रक्ष्यथ समृद्धं चं स्वजनं च समेष्यथ // 4 विपुलश्च धृतः शैलो यथा वै भूधरस्त्वया // 19 पितरं वसुदेवं च सततं दुःखभाजनम् / दर्पोद्वृत्तश्च बलवानरिष्टो विनिपातितः / दीनं पुत्रवधश्रान्तं युवामथ समेष्यथः // 5 परप्राणहरः केशी दुष्टात्मा च हतस्त्वया // 20 सततं पीड्यमानं च. कंसेनाशुभबुद्धिना / एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ / दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् // 6 यथा धर्ममवाप्नोषि तत्कृष्ण परिचिन्त्यताम् // 21 कंसस्य च भयात्रतं भवद्भयां च विनाकृतम् / निर्भय॑मानो यैर्दृष्टः पिता ते कृष्ण संसदि / दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना // 7 ते सर्वे चक्रुरश्रणि नेत्रैर्दुःखान्विता भृशम् // 22 तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् / गर्भावकर्तनादीनि दुःखानि सुबहूनि सा / देवकी देवसंकाशां सीदन्ती विहतप्रभाम् // 8 माता ते देवकी कृष्ण कंसस्य सहतेऽवशा // 23 पुत्रशोकेन शुष्यन्ती त्वद्दर्शनपरायणाम् / मातापितृभ्यां सर्वेण जातेन निभृतेन वै / वियोगशोकसंतप्तां विवत्सामिव सौरभीम् // 9 ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम् // 24 उपप्लुतेक्षणां नित्यं नित्यं मलिनवाससम् / एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् / स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव // 10 परित्यजेतां तौ शोकं स्याच धर्मस्तवातुलः // 25 त्वदर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् / कृष्णस्तु विदितार्थो वै तमाहामितदक्षिणम् / त्वत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् // 11 बाढमित्येव तेजस्वी न च चुक्रोध केशवः // 26 त्वत्प्रलापेष्वकुशलां त्वया बाल्ये वियोजिताम् / ते च गोपाः समागम्य नन्दगोपपुरोगमाः / अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः / / 12 अक्रूरवचनं श्रुत्वा संचेलुः कंसशासनात् // 27 यदि त्वां जनयित्वा सा क्लिश्यते कृष्ण देवकी। गमनाय च ते सज्जा बभूवुर्ब्रजवासिनः / अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता // 13 सजं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे // 28 एकः शोको हि नारीणामपुत्राणां विधीयते / करं चानडुहः सर्पिर्महिषांश्चोपनायिकान् / सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते // 14 | यथासारं यथायूथमुपनीय पयो घृतम्।। 29 - 131 - Page #141 -------------------------------------------------------------------------- ________________ 69. 30 ] हरिवंशे [70. 26 70 तं सज्जयित्वा कंसस्य करं चोपायनानि च / सहस्रशिरसं देवमनन्तं नीलवाससम् // 11 ते सर्वे गोपपतयो गमनायोपतस्थिरे // 30 धर्मदेवस्य तस्यास्याद्यद्विषं प्रभविष्यति / अक्रूरस्य कथाभिस्तु सह कृष्णेन जाग्रतः। सर्व तदमृतप्रख्यमशिष्याम्यमरो यथा // 12 रौहिणेयतृतीयस्य सा निशा ब्यत्यवर्तत / / 31 स्वस्तिकायतनं दृष्ट्वा द्विजिहं श्रीविभूषितम् / इति श्रीहरिवंशे एकोनसप्ततितमोऽध्यायः॥ 69 // समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति // 13 आस्तां मां समुदीक्षन्तौ भवन्तौ संगतावुभौ / निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात् // 14 वैशंपायन उवाच। तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ माचिरम् / ततः प्रभाते विमले पक्षिव्याहारसंकुले / आवां खलु न शक्ती स्वस्त्वया हीनाविहासितुम् / / नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते // 1 स हदे यमुनायास्तु ममज्जामितदक्षिणः / नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिमण्डले / रसातले स ददृशे सर्पलोकमिमं यथा // 16 प्रत्यूषपवनासारैः क्लेदिते धरणीतले // 2 तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् / क्षीणाकारासु तारासु सुप्रनिष्प्रतिभासु च / लाङ्गलासक्तहस्ताग्रं मुसलापाश्रितोदरम् // 17 नैशमन्तर्दधे रूपमुदगच्छदिवाकरः // 3 असिताम्बरसंवीतं पाण्डुरं पाण्डुराननम् / शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत / कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम् / / 18 गोभिः समवकीर्णासु व्रजनिर्याणभूमिषु / भोगोदरासने शुभ्रे स्वेन देहेन कल्पिते / मन्थावर्तनपूर्णेषु गर्गरेषु नदत्सु च // 4 स्वासीनं स्वस्तिकाभ्यां च वराभ्यां च महीधरम् // दामभिर्यम्यमानेषु वत्सेषु तरुणेषु च / किंचित्सव्यापवृत्तेन मौलिना हेमचूलिना / गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः // 5 जातरूपमयैः पद्मालया छन्नवक्षसम् // 20 तत्रैव गुरुकं भाण्डं शकटारोपितं बहु / रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिंदमम् / त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः // 6 पद्मनाभं सिताभ्राभं भाभिचलिततेजसम् // 21 कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः / ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् / त्रयो रथगता जग्मुत्रिलोकपतयो यथा / 7 पूज्यमानं द्विजिह्वेन्द्रर्वासुकिप्रमुखैः प्रभुम् / / 22 अथाह कृष्णमक्रूरो यमुनातीरमाश्रितः / कम्बलाश्वतरौ नागौ तौ चामरधरावुभौ / स्यन्दनं तात रक्षस्व यत्नं च कुरु वाजिषु / / 8 अवीजयेतां तं देवं धर्मासनगतं प्रभुम् // 23 हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा / तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः / प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्षताम् // 9 वृतोऽन्यैः सचिवैः सर्पः कर्कोटकपुरःसरैः // 24 यमुनाया हदे ह्यस्मिन्स्तोष्यामि भुजगेश्वरम् / तं घटैः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमूर्धजम् / दिव्यैर्भागवतैर्मत्रैः सर्वलोकप्रभुं यतः // 10 राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः // 25 श्रीमत्स्वस्तिकमूर्धानं प्रणमिष्यामि भोगिनम् / / तस्योत्सङ्गे घनश्याम श्रीवत्साच्छादितोदरम् / - 132 - Page #142 -------------------------------------------------------------------------- ________________ 70. 26 ] विष्णुपर्व [71. 14 पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह // 26 71 आसीनं चैव सोमेन तुल्यसंहननं प्रभुम् / वैशंपायन उवाच। संकर्षणमिवासीनं तं दिव्यं विष्टरं विना // 27 ते तु युक्त्वा रथवरं सर्व एवामितौजसः / स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे / विविशुः पूःप्रधानां वै काले रक्तदिवाकरे // 1 तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा / तौ तु स्वभवनं वीरौ कृष्णसंकर्षणावुभौ / / सोऽनुभूय भुजंगानां तं भागवतमव्ययम् / प्रवेशितौ बुद्धिमता अक्रूरेणार्कतेजसा // 2 . उदतिष्ठत्पुनस्तोयाद्विस्मितोऽमितदक्षिणः // 29 तावाह वरवर्णाङ्गो भीतो दानपतिस्तदा। स तौ रथस्थावासीनी तत्रैव बलकेशवौ / त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा // 3 उदीक्षमाणावन्योन्यं ददर्शाद्भुतरूपिणौ // 30 युवयोर्हि कृते वृद्धः कंसेन स निरस्यते / अथामज्जत्पुनस्तत्र तदाक्ररः कुतूहलात् / भर्त्यते च दिवा रात्रौ नेह स्थातव्यमित्यपि // 4 इज्यते यत्र देवः स नीलवासाः सनातनः // 31 तमुवाच ततः कृष्णो यास्यावोऽऽवामतर्किती। तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै। प्रेक्षन्तौ मथुरा वीर राजमार्ग च धार्मिक // 5 ददर्श कृष्णमक्रूरः पूज्यमानं यथाविधि // 32 अनुशिष्टौ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ / भूयश्च सहसोत्थाय तं मनं मनसा वहन् / आलानाभ्यामिवोत्सृष्टौ कुञ्जरौ युद्धकाङ्क्षिणौ // 6 रथं तेनैव मार्गेण जगामामितदक्षिणः // 33 तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम् / तमाह केशवो हृष्टः स्थितमक्रूरमागतम् / अयाचेतां ततस्तानि वासांसि विरजानि वै॥ 7 कीदृशं नागलोकस्य वृत्तं भागवते हृदे // 34 रजकः स तु तो प्राह युवां कस्य वनेचरौ। चिरं तु भवता कालं व्याक्षेपेण विलम्बितम् / राज्ञो वासांसि यौ मूझे याचेतां निर्भयावुभौ // 8 मन्ये दृष्टं त्वयाश्चर्य हृदयं ते यथाचलम् // 35 अहं कंसस्य वासांसि नानादेशोद्भवानि च / प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना / कामरागाणि शतशो रजामि विविधानि च // 9 किं भविष्यति लोकेषु चरेषु स्थावरेषु च // 36 युवां कस्य वने जातौ मृगैः सह विवर्धितौ / तत्राश्चर्यं मया दृष्टं यत्कृष्ण भुवि दुर्लभम् / जातरागाविदं दृष्ट्वा रक्तमाच्छादनं बहु // 10 तदिहापि यथा तत्र पश्यामि च रमामि च // 37 अहो वां जीवितं त्यक्तं यौ भवन्ताविहागतौ / संगतश्चास्मि लोकानामाश्चर्येणेह रूपिणा / मूझे प्राकृतविज्ञानौ वासो याचितुमर्हथ // 11 अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे // 38 तस्मै चुक्रोध वै कृष्णो रजकायाल्पमेधसे / तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो। प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विषम् // 12 यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः / / 39 तलेनाशनिकल्पेन स तं मूर्धन्यताडयत् / गतासुः स पपातोव्यां रजको व्यस्तमस्तकः // 13 इति श्रीहरिवंशे सप्ततितमोऽध्यायः // 70 // तं हतं परिदेवन्त्यो भार्यास्तस्य विचुक्रुशुः / त्वरितं मुक्तकेश्यश्च जग्मुः कंसनिवेशनम् // 14 - 133 - Page #143 -------------------------------------------------------------------------- ________________ 71. 15 ] हरिवंशे [71. 44 तावप्युभौ सुवसनौ जग्मतुर्माल्यकारणात् / तावुभावनुलिप्ताङ्गावागात्रौ विरेजतुः / वीथीं माल्यापणानां वै गन्धाघ्रातौ द्विपाविव // 15 तीर्थगौ पङ्कदिग्धाङ्गौ यमुनायां यथा वृषौ // 30 गुणको नाम तत्रासीन्माल्यवृत्तिः प्रियंवदः / तां तु कुब्जां ततः कृष्णो व्यङ्गुलेनाप्रपाणिना। प्रभूतमाल्यापणवालक्ष्मीवान्माल्यजीवनः // 16 शनैः संतोलयामास कृष्णो लीलाविधानवित् // 31 तं कृष्णः श्लक्ष्णया वाचा माल्यार्थमभिसृष्टया / सा तु मग्नस्तनयुगा स्वायताङ्गी शुचिस्मिता। देहीत्युवाच तत्कालं मालाकारमकातरम् // 10 जहासोच्चैःस्तनतटा ऋजुयष्टिलता यथा // 32 ताभ्यां प्रीतो ददौ माल्यं प्रभूतं माल्यजीवनः / प्रणयाच्चापि कृष्णं सा बभाषे मत्तकाशिनी / भवतोः स्वमिदं चेति प्रोवाच प्रियदर्शनः // 18 क यास्यसि मया रुद्धः कान्त तिष्ठ गृहाण माम् // प्रीतस्तु मनसा कृष्णो गुणकाय वरं ददौ / तौ जातहासावन्योन्यं सतलाक्षेपमव्ययौ। श्रीस्त्वां मत्संश्रया सौम्य धनौधैरभिवर्त्यते // 19 वीक्षमाणौ प्रहसितौ कुब्जायाः श्रुतविस्तरौ // 34 स लब्ध्वा वरमव्यग्रो माल्यवृत्तिरधोमुखः। कृष्णस्तु कुब्जा कामाता सस्मितं. विससर्ज ह / कृष्णस्य पतितो मूळ प्रतिजग्राह तं वरम् // 20 ततस्तौ कुब्जया मुक्तौ प्रविष्टौ राजसंसदम् // 35 यक्षाविमाविति तदा स मेने माल्यजीवनः / तावुभौ व्रजसंवृद्धौ गोपवेषविभूषितौ / स भृशं भयसंविग्नो नोत्तरं प्रत्यपद्यत // 21 गूढचेष्टाननौ भूत्वा प्रविष्टौ राजवेश्म तत् // 36 वसुदेवसुतौ तौ तु राजमार्गगतावुभौ / / धनुःशालां गतौ तौ तु बालावपरिशङ्कितौ / कुब्जां ददृशतुर्भूयः सानुलेपनभाजनाम् / / 22 हिमवद्वनसंभूतौ सिंहाविव बलोत्कटौ // 37 तामाह कृष्णः कुब्जेति कस्येदमनुलेपनम् / दिदृक्षन्तौ महत्तत्र धनुरायागभूषितम् / नयस्यम्बुजपत्राक्षि क्षिप्रमाख्यातुमर्हसि / / 23 पप्रच्छतुश्च तौ वीरावायुधागारिकं तदा // 38" सा स्थितावेक्षिणी भूत्वा प्रत्युवाचाम्बुजेक्षणम् / भोः कंसधनुषां पाल श्रूयतामावयोर्वचः। कृष्णं जलदगम्भीरं विद्युत्कुटिलगामिनी / / 24 कतरत्तद्धनुः सौम्य महोऽयं यस्य वर्तते / राज्ञः स्नानगृहं यामि तद्गृहाणानुलेपनम् / / आयागभूतं कंसस्य दर्शयस्व यदीच्छसि / / 39 स्थितास्म्यागच्छ भद्रं ते हृदयस्यासि मे प्रियः // स तयोर्दर्शयामास तद्धनुः स्तम्भसंनिभम् / कुतश्चागम्यते सौम्य यन्मां त्वं नावबुध्यसे / अनारोप्यमसंभेद्यं देवैरपि सवासवैः // 40 महाराजस्य दयितां नियुक्तामनुलेपने // 26 तद्गृहीत्वा ततः कृष्णस्तोलयामास वीर्यवान् / तामुवाच हसन्ती तु कृष्णः कुब्जामवस्थिताम् / दोभ्यां कमलपत्राक्षः प्रहृष्टेनान्तरात्मना / / 41 आवयोर्गात्रसदृशं दीयतामनुलेपनम् / / 27 तोलयित्वा यथाकामं तद्धनुर्दैत्यपूजितम् / वयं हि देशातिथयो मल्लाः प्राप्ता वरानने / आरोपयामास बली नामयामास चासकृत् // 42 द्रष्टुं धनुर्महं दिव्यं राष्ट्रं चैव महर्द्धिमत् // 28 / आनम्यमानं कृष्णेन प्रकर्षादरगोपगम / प्रत्युवाचाथ सा कृष्णं प्रियोऽसि मम दशने। / द्विधाभूतमभून्मध्ये धनुरायागभूषितम् // 43 राजाहमिदमयं च तद्गृहाणानुलेपनम् // 29 / भक्त्वा तु तद्धनुः श्रेष्ठं कृष्णस्त्वरितविक्रमः / - 134 - Page #144 -------------------------------------------------------------------------- ________________ 71. 44 ] विष्णुपर्व [72. 17 निश्चक्राम महावेगः स च संकर्षणो युवा // 44 श्रेणीनां दृढसंयुक्तैर्मश्चवाटैर्निरन्तरम् // 2 धनुषो भङ्गनादेन वायुनिर्घोषकारिणा / सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् / चचालान्तःपुरं सर्व दिशश्चैव पुपूरिरे // 45 कुटीभिश्च प्रवृद्धाभिरेकस्तम्भैश्च भूषितम् // 3 स त्वायुधागारनरो भीतस्त्वरित विक्रमः / सर्वतः सारनिर्युक्तं स्वायतं सुप्रतिष्ठितम् / समीपं नृपतेर्गत्वा काकोलासोऽभ्यभाषत // 46 उदक्प्रवणसंश्लिष्टं मञ्चारोहणमुत्तमम् // 4 श्रूयतां मम विज्ञाप्यमाश्चर्यं धनुषो गृहे / नृपासनपरिक्षिप्तं संचारपथसंकुलम् / निवृत्तमस्मिन्काले यजगतः संभ्रमोपमम् // 47 छन्नं तद्वेदिकाभिश्च मानवौघभरक्षमम् // 5 नरौ कस्यापि सहितौ शिखाविततमूर्धजौ / स दृष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् / नीलपीताम्बरधरी पीतश्वेतानुलेपनी // 48 / श्वः सचित्राः समाल्याश्च सपताकास्तथैव च // 6 देवपुत्रोपमौ वीरौ बालाविव हुताशनौ / सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः। स्थितौ धनुर्गृहे सौम्यौ सहसा खादिवागतौ। क्रियन्तां मञ्चवाटाश्च वलभीवीथयस्तथा // 7 मया दृष्टौ परिव्यक्तं रुचिराच्छादनस्रजौ // 49 अक्षवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः। ताभ्यामेकस्तु पद्माक्षः श्यामः पीताम्बरस्रजः / पटास्तरणशोभाश्च बलयश्वानुरूपतः / / 8 जग्राह तद्धनूरत्नं दुर्ग्रहं दैवतैरपि // 50 स्थाप्यन्तां सुनिखाताश्च महाकुम्भा यथाक्रमम् / तत्स बालो बृहद्रूपं बलाद्यन्नमिवायसम् / उदभारसहाः सर्वे सकाश्चनघटोत्तराः // 9 आरोपयित्वा वेगेन नामयामास लीलया // 51 बलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः / कृष्यमाणं तु तत्तेन विबाणं बाहुशालिना। प्राश्निकाश्च निमयन्तां श्रेण्यश्च सपुरोगमाः॥१० मुष्टिदेशे विकूजित्वा द्विधाभूतमभज्यत // 52 आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च / स तु तच्चापरत्नं वै भङ्क्त्वा स्तम्भमिव द्विपः / समाजे मञ्चशोभाश्च कल्प्यन्तां सूपकल्पिताः // निष्पपातानिलगतिः सानुगोऽमितविक्रमः। एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् / जगाम तहिधा कृत्वा न जाने कोऽप्यसौ नृप / समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् // 12 श्रुत्वैव धनुषो भङ्गं कंसोऽप्युद्विग्नमानसः / आह्नानं तत्र संचक्रे तस्य मल्लद्वयस्य वै / विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम् / / 54 चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च // 13 इति श्रीहरिवंशे एकसप्ततितमोऽध्यायः // 71 // तौ तु मल्ली महावी? बलिनौ युद्धशालिनौ / कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा // 14 तौ समीपगतौ मल्लौ दृष्ट्वा जगति विश्रुतौ / वैशंपायन उवाच। उवाच कंसो नृपतिः सोपन्यासमिदं वचः // 15 स चिन्तयित्वा धनुषो भङ्ग भोजविवर्धनः। भवन्तौ मम विख्याती मल्लौ वीरध्वजोचितौ / प्रेक्षागारं जगामाशु मश्वानामवलोककः // 1 पूजितौ च यथान्यायं सत्काराही विशेषतः।। 16 स दृष्ट्वा सर्वनियुक्त प्रेक्षागारं नृपोत्तमः / तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि वा / - 135 - Page #145 -------------------------------------------------------------------------- ________________ 72. 17 ] हरिवंशे [73. 20 कर्तव्यं मे महत्कर्म भवद्भयां स्वेन तेजसा / / 17 / छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति // 5 यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ / ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः / संकर्षणश्च कृष्णश्च बालावपि जितश्रमौ // 18 विनशिष्यन्ति छिन्नाशा दृष्ट्वा कृष्णं निपातितम् / / एतौ रङ्गगतौ युद्धे युध्यमानौ वनेचरौ / एतौ हत्वा गजेन्द्रेण मल्लैर्वा स्वयमेव वा / निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः // 19 पुरी निर्यादवां कृत्वा विचरिष्याम्यहं सुखी // 7 बालाविमौ चपलकावक्रियाविति सर्वथा। पितापि मे परित्यक्तो यो यादवकुलोद्वहः।। नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि // 20 शेषाश्च मे परित्यक्ता यादवाः कृष्णपक्षिणः // 8 ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसंनिधौ / न चाहमुग्रसेनेन जातः किल सुतार्थिना / आयत्यां च तदात्वे च श्रेयो मम भविष्यति // मानुषेणाल्पवीर्येण यथा मामाह नारदः // 9 नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ / सुयामुनं नाम गिरिं मम माता रजस्वला / ऊचतुर्युद्धसंमत्तौ मल्लौ चाणूरमुष्टिको // 22 प्रेक्षितुं सह सा स्त्रीभिर्गता वनकुतूहलात् / / 10 यद्यावयोस्तौ प्रमुख स्थास्येते गोपकिल्बिषौ। सा तत्र रमणीयेषु रुचिरद्रुमसानुषु / हतावित्यवगन्तव्यौ प्रेतरूपौ तपस्विनौ // 23 चचार नगशृङ्गेषु कन्दरेषु नदीषु च // 11 यदि वा प्रतियोत्स्येते तावरिष्टपरिप्लुतौ / किंनरोद्गीतमधुराः प्रतिश्रुत्यानुनादिताः। आवाभ्यां रोषयुक्ताभ्यां प्रमुखस्थौ वनौकसौ // 24 शृण्वन्ती कामजननीर्वाचः श्रोत्रसुखावहाः // 12 एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुंगवौ / बर्हिणानां च विरुतं खगानां च विकूजितम् / अनुज्ञातौ नरेन्द्रेण स्वगृहं प्रतिजग्मतुः // 25 अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्ममभिरोचयत् // 13 इति श्रीहरिवंशे द्विसप्ततितमोऽध्यायः // 72 // एतस्मिन्नन्तरे वायुर्वनराजिविनिःसृतः / हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः // 14 73 द्विरेफाभरणाश्चैव कदम्बा वायुघट्टिताः / वैशंपायन उवाच / मुमुचुर्गन्धमधिकं संततासारमूर्छिताः / / 15 महामात्रं ततः कंसो बभाषे हस्तिजीविनम् / केसराः पुष्पवर्षेश्च ववृषुर्मदबोधनाः / हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु // 1 नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः // 16 बलवान्मदलोलाक्षश्चपलः क्रोधनो नृषु / मही नवतृणच्छन्ना शक्रगोपविभूषिता / दानोत्कटकटश्चण्डः प्रतिवारणरोषणः // 2 यौवनस्थेव वनिता स्वं दधारातवं वपुः // 17 स संचोदयितव्यस्ते तावुद्दिश्य वनौकसौ / अथ सौभपतिः श्रीमान्द्रुमिलो नाम दानवः / वसुदेवसुतौ नीचौ यथा स्यातां गतायुषौ // 3 'उग्रसेनस्य रूपेण मातरं मे प्रधर्षयत् // 18 त्वया चैव गजेन्द्रेण यदि ती गोषु जीविनौ / सा पतिस्निग्धहृदया भावेनोपससर्प तम् / भवेतां घातितौ रङ्गे पश्येयमहमुत्कटौ // 4 शङ्किता चाभवत्पश्चात्तस्य गौरवदर्शनात् // 19 ततस्तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः / सा तमाहोत्थिता भीता न त्वं मम पतिध्रुवम् / - 136 - Page #146 -------------------------------------------------------------------------- ________________ 73. 20] विष्णुपर्व [74. 10 कश्च त्वं विकृताकारो येनास्मि मलिनीकृता // 20 / जगाम च पुरी दीना माता तदहरेव मे // 35 एकपत्नीव्रतमिदं मम संदूषितं त्वया। क्षेत्रजोऽहं सुतस्त्वेवमुग्रसेनस्य हस्तिप / पत्युर्मे रूपमास्थाय नीच नीचेन कर्मणा // 21 / मातापितृभ्यां संत्यक्तः स्थापितः स्वेन तेजसा // किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम् / / उभाभ्यां चापि विद्विष्टो बान्धवैश्च विशेषतः / जुगुप्सिता च वत्स्यामि पतिपक्षनिराकृता // 22 एतानपि हनिष्यामि हत्वा गोपालकावुभौ // 37 धिक्त्वामीदृशमक्षान्तं दौष्कुलं व्युत्थितेन्द्रियम् / / तद्गच्छ गजमारुह्य साङ्कुशप्रासतोमर / अविश्वास्यमनायुष्यं परदाराभिमर्शनम् // 23 स्थिरो भव महामात्र समाजद्वारि माचिरम् // 38 स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः / / इति श्रीहरिवंशे त्रिसप्ततितमोऽध्यायः॥७३॥ अहं वै द्रुमिलो नाम सौभस्य पतिरूर्जितः // 24 74 किं मां क्षिपसि दोषेण मूढे पण्डितमानिनि / मानुषं पतिमाश्रित्य हीनवीर्यपराक्रमम् // 25 वैशंपायन उवाच। व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्विते / / तस्मिन्नहनि निर्वृत्ते द्वितीये समुपस्थिते / न ह्यासीन्नियता बुद्धिर्मानुषीणां विशेषतः // 26 संकीर्यत महारङ्गः पौरेयुद्धदिदृक्षुभिः // 1 श्रयन्ते हि स्त्रियो बह्वयो व्यभिचारव्यतिक्रमैः / सचित्राष्टास्त्रिचरणाः सार्गलद्वारवेदिकाः / प्रसूता देवसंकाशान्पुत्रानमितविक्रमान् // 27 सगवानार्धचन्द्राश्च सतलोत्तमभूषिताः / / 2 अतीव त्वं हि लोकेऽस्मिन्पतिधर्मवती सती / प्राङ्मुखैश्वारुनिर्मुक्तैर्माल्यदामावतंसितैः / शुद्धा केशान्विधुन्वन्ती भाषसे यद्यदिच्छसि // 28 अलंकृतैर्विराजद्भिः शारदैरिव तोयदैः // 3 कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि / मञ्चागारैः सुनियुक्तैर्युद्धार्थ सुविभूषितैः। कंसो नाम रिपुध्वंसी तव पुत्रो भविष्यति // 29 समाजवाटः शुशुभे स मेघौधैरिवार्णवः // 4 सा सरोषा पुनर्भूत्वा निन्दती तस्य तं वरम् / स्वकर्मद्रव्ययुक्ताभिः पताकाभिर्निरन्तरम् / उवाच व्यथिता देवी दानवं दुष्टवादिनम् / / 30 श्रेणीनां च गणानां च मश्चा भान्त्यचलोपमाः॥५ धिक्ते वृत्तं सुदुर्वृत्त यः सर्वा निन्दसे स्त्रियः / / अन्तःपुरगतानां च प्रेक्षागाराण्यदूरतः / सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः // रेजुः काञ्चनचित्राणि रत्नज्वालाकुलानि च // 6 यास्त्वेकपन्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः / तानि रत्नौघक्लप्तानि ससानुप्रग्रहाणि च / धृतास्ताभित्रयो लोकाः सर्वे वै कुलपांसन // 32 रेजुजवनिकाक्षेपैः सपक्षा इव खे नगाः / / 7 यस्त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः / तत्र चामरहासैश्च भूषणानां च शिञ्जितैः / न मे बहुमतस्त्वेष शृणु चापि यदुच्यते / / 33 / मणीनां च विचित्राणां विचित्राश्चेरुरर्चिषः // 8 उत्पत्स्यति पुमान्नीच पतिवंशे ममाव्ययः / गणिकानां पृथङमश्चा भविष्यति स ते मृत्युर्यश्च दत्तस्त्वया सुतः // 34 / शोभिता वारमुख्याभिर्विमानप्रतिमौजसः // 9 द्रुमिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु। तत्रासनानि मुख्यानि पर्याश्च हिरण्मयाः / हरिवंश 18 --- 137 - Page #147 -------------------------------------------------------------------------- ________________ 74. 10] हरिवंशे [74.89 प्रकीर्णाश्च कुथाश्चित्राः सपुष्पस्तबकद्रुमाः // 10 यो मामनेन नागेन प्रधर्षयितुमिच्छति // 25 सौवर्णाः पानकुम्भाश्च पानभूम्यश्च शोभिताः / संनिकृष्टे ततो नागे गर्जमाने यथा घने / फलावदंशपूर्णाश्च चाङ्गेयः पानयोजिताः // 11 सहसोत्पत्य गोविन्दश्चक्रे तालस्वनं प्रभुः // 26 अन्ये च मचा बहवः काष्ठसंचयबन्धनाः / क्ष्वेडितास्फोटितरवं कृत्वा नागस्य चाग्रतः / रेजुः प्रस्तरशस्तत्र प्रकाशा मञ्चसंचयाः // 12 करं च श्रीधरस्तस्य प्रतिजग्राह वक्षसा // 27 उत्तमागारिकाश्चान्ये सूक्ष्मजालावलोकिनः / विषाणान्तरगो भूत्वा पुनश्चरणमध्यगः / स्त्रीणां प्रेक्षागृहा भान्ति राजहंसा इवाम्बरे // 13 बबाधे तं गजं कृष्णः पवनस्तोयदं यथा // 28 प्राङ्मुखश्चारुनियुक्तो मेरुशृङ्गसमप्रभः / स हस्ताच्च विनिष्क्रान्तो विषाणाग्राञ्च दन्तिनः / रुक्मपत्रनिभस्तम्भश्चित्रनिर्योगशोभितः // 14 विमुक्तः पादमध्याच्च कृष्णो द्विपममोहयत् // 2' प्रेक्षागारः स कंसस्य प्रचकाशेऽधिकं श्रिया। सोऽतिकायस्तु संमूढो हन्तुं कृष्णमशक्नुवन् / शोभितो माल्यदामैश्च निवासकृतलक्षणः // 15 गजः स्वेष्वेव गात्रेषु मध्यमानो ररास ह // 3 // तस्मिन्नानाजनाकीर्णे जनौघप्रतिनादिते। पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद ह / समाजवाटे संस्तब्धे कम्पमानार्णवप्रभे // 16 मदं सुस्राव रोषाच्च धर्मापाये यथा घनः // 31 राजा कुवलयापीडो रङ्गस्य द्वारि कुञ्जरः / / कृष्णस्तु तेन नागेन क्रीडित्वा शिशुना यथा / तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमथाययौ // 17 निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा // 32 स शुक्ले वाससी बिभ्रच्छेतव्यजनचामरः / स तस्य प्रमुखे पादं कृत्वा कुम्भादनन्तरम् / शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः // 18 दोभ्यां विषाणमुत्पाट्य तेनैव प्राहरत्तदा // 33 तस्य सिंहासनस्थस्य सुखासीनस्य धीमतः। स तेन वज्रकल्पेन स्वेन क्न्तेन कुञ्जरः / रूपमप्रतिमं दृष्ट्वा पौराः प्रोचुर्जयाशिषः // 19 हन्यमानः शकृन्मूत्रं चकारातॊ ररास ह // 34 ततः प्रविविशुमल्ला रङ्गमावलिगताम्बराः / कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः / तिस्रश्च भागशः कक्ष्याः प्राविशन्बलशालिनः।।२० कटाभ्यामतिसुस्राव वेगवद्भरि शोणितम् // 35 ततस्तूर्यनिनादेन क्ष्वेडितास्फोटितेन च / लालं चास्य वेगेन निश्चकर्ष हलायुधः / वसुदेवसुतौ हृष्टौ रङ्गद्वारमुपस्थितौ / / 21 शैलपृष्ठाईसंलीनं वैनतेय इवोरगम् // 36 तावापतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ / तेनैव गजदन्तेन कृष्णो हत्वा तु कुञ्जरम् / तेन मत्तेन नागेन चोद्यमानेन वै भृशम् // 22 जघानैकप्रहारेण गजारोहमथोल्बणम् // 37 स मत्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम् / सोऽऽर्तनादं महत्कृत्वा विदन्तो दन्तिनां वरः / चकार चोदितो यत्नं निहन्तुं बलकेशवौ // 23 पपात समहामात्रो वज्रभिन्न इवाचलः // 38 ततः प्रहसितः कृष्णस्त्रास्यमानो गजेन वै। तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम् / कंसस्य मत्सरं चैव जगहें स दुरात्मनः // 24 अवतीर्णोऽर्णवाकारं समाज सहपूर्वजः // 39 त्वरते खलु कंसोऽयं गन्तुं वैवस्वतक्षयम् / इति श्रीहरिवंशे चतुःसप्ततितमोऽध्यायः॥ 74 // - 138 - Page #148 -------------------------------------------------------------------------- ________________ 75.1] विष्णुपर्व [75. 29 75 तदिदं प्रस्तुतं रङ्गे युद्धं कृष्णान्ध्रमल्लयोः / वैशंपायन उवाच। बालः कृष्णो महानन्ध्रस्तत्र न स्याद्विचारणा // 15 प्रविशन्तं तु वेगेन मारुतावलिगताम्बरम् / ततः किलकिलाशब्दः समाजे समवर्तत / पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् // 1 प्रावल्गत च गोविन्दो वाक्यं चेदमुवाच ह // 16 गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम् / / अहं बालो महानन्ध्रो वपुषा पर्वतोपमः। लीलाकृताङ्गदं वीरं मदेन रुधिरेण च // 2 युद्धं मम सहानेन रोचते बाहुशालिना // 17 वलगमानं यथा सिंह गर्जमानं यथा धनम् / युद्धव्यतिक्रमः कश्चिन्न भविष्यति मत्कृतः / बाहुशब्दप्रहारेण चालयन्तं वसुंधराम् // 3 न ह्यहं बाहुयोधानां दूषयिष्यामि यन्मतम् // 18 औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम् / योऽयं करीषधर्मश्च तोयधर्मश्च रङ्गजः / कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत // 4 कषायस्य च संसर्गः समयो ह्येष कल्पितः // 19 भुजासक्तेन शुशुभे गजदन्तेन केशवः / संयमः स्थिरता शौर्य व्यायामः सत्क्रिया बलम् / चन्द्रार्धबिम्घसंयुक्तो यथैकशिखरो गिरिः // 5 रङ्गे च नियता सिद्धिरेतद्युद्धमुखे व्रतम् // 20 वल्गमाने तु गोविन्दे स. कृत्स्नो रङ्गसागरः / यदयं बाहुभिर्युद्धं सवैरं कर्तुमुद्यतः / जनौघप्रतिनादेन पूर्यमाण इवाबभौ // 6 अत्र वै निग्रहः कार्यस्तोषयिष्याम्यहं जगत् // 21 कंसेनापि समाज्ञप्तश्चाणूरः पूर्वमेव तु / करूपेषु प्रसूतोऽयं चाणूरो नाम नामतः / योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै // 7 बाहुयोधी शरीरेण कर्मभिश्चानुचिन्त्यताम् // 22 स रोषेण तु चाणूरः कषायीकृतलोचनः / एतेन बहवो मल्ला निहता युद्धदुर्मदाः / अभ्यवर्तत युद्धाय अपां पूर्णो यथा घनः // 8 रङ्गप्रतापकामेन मल्लमार्गश्च दूषितः // 23 अवघुष्टे समाजे तु निःशब्दस्तिमिते जने / शस्त्रसिद्धिस्तु योधानां संग्रामे शस्त्रयोधिनाम् / यादवास्तत्र सहिता इदं वचनमब्रुवन् // 9 रङ्गसिद्धिस्तु मल्लानां प्रतिमल्लनिघातजा // 24 बाहुयुद्धमिदं रङ्गे सप्राश्निकमकातरम्।। रणे विजयमानस्य कीर्तिर्भवति शाश्वती / क्रियाबलसमाज्ञातमशस्त्रं निर्मितं पुरा // 10 हतस्यापि रणे शस्त्रैर्नाकपृष्ठं विधीयते // 25 अद्भिश्चापि श्रमो नित्यं विनेयः कालदर्शिभिः / रणे ह्युभयतः सिद्धिर्हतस्यापि नतोऽपि वा। करीषेण च मल्लस्य सततं प्रक्रिया स्मृता // 11 सा हि प्राणान्तिका यात्रा महद्भिः साधु पूजिता॥ स्थितो भूमिगतश्चैव यो यथामार्गतः स्थितः / अयं तु मार्गो बलतः क्रियातश्च विनिःसृतः / नियुध्यतश्च पर्यायः प्राश्निकैः समुदाहृतः // 12 मृतस्य रङ्गे कः स्वर्गो जयतो वा कुतो रतिः // 27 बालो वा यदि वा मध्यः स्थविरो वा कृशोऽपि वा। ये तु केचित्स्वदोषेण राज्ञः पण्डितमानिनः / बलस्थो वा स्थितो रङ्गे ज्ञेयः कक्ष्यान्तरेण वै // प्रतापार्थे हता मल्ला मल्लहन्तुर्वधो हि सः // 28 बलतश्च क्रियातश्च बाहुयुद्धविधियुधि / - एवं संजल्पतामेव ताभ्यां युद्धं सुदारुणम् / निर्घातानन्तरं किंचिन्न कर्तव्यं विजानता // 14 / उभाभ्यामभवद्धोरं वारणाभ्यां यथा वने // 29 - 139 - Page #149 -------------------------------------------------------------------------- ________________ 75. 30 ] हरिवंशे [ 76. 12 कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च ससंकटैः / देहेन तस्य रङ्गस्य चाणूरस्य गतायुषः। . संनिपातावधूतैश्च प्रमाथोन्मथनैस्तथा // 30 संनिरुद्धो महामार्गः स शैलेनेव लक्ष्यते // 45 क्षेपणैर्मुष्टिभिश्चैव वराहोद्भूतनिस्वनैः / इति श्रीहरिवंशे पञ्चसप्ततितमोऽध्यायः // 75 // कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च // 31 शलाकानखपातैश्च पादोद्धृतश्च दारुणैः / जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टितैः // 32 वैशंपायन उवाच। तयुद्धमभवद्धोरमशस्त्रं बाहुतेजसा। रोहिणेयो हते तस्मिंश्चाणूरे बलदर्पिते / बलप्राणेन शूराणां समाजोत्सवसंनिधौ // 33 जग्राह मुष्टिकं रङ्गे कृष्णस्तोसलकं पुनः // 1. संरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः / संनिपाते तु ती मल्लौ प्रथमे क्रोधमूर्छितौ / साधुवादांश्च मश्चेषु घोषयन्त्यपरे जनाः // 34 समेयातां रामकृष्णौ कालस्य वशवर्तिनौ // 2 ततः प्रस्विन्नवदनः कृष्णप्रणिहितेक्षणः / / कृष्णस्तोसलमुद्यम्य गिरिशृङ्गोपमें बली। . . न्यवारयत तूर्याणि कंसः सव्येन पाणिना // 35 भ्रामयित्वा शतगुणं निष्पिपेष महीतले // 3 प्रतिषिद्धेषु तूर्येषु मृदङ्गादिषु तेषु वै / तस्य कृष्णाभिपन्नस्य पीडितस्य बलीयसा / खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः // 36 मुखाद्रुधिरमत्यर्थमाजगाम मुमूर्षतः // 4 . युध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे। . संकर्षणस्तु सुचिरं योधयित्वा महाबलः / स्वयमेव प्रवाद्यन्त तूर्यघोषाश्च सर्वशः / / 37 अन्ध्रमल्लं महामल्लो मण्डलानि विदर्शयन् // 5 अन्तर्धानगता देवा विमानैः कामरूपिभिः / मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना / चेरुर्विद्याधरैः सार्धं कृष्णस्य जयकाङ्क्षिणः // 38 शिरस्यभ्यहनद्वीरो वज्रेणेव महागिरिम् / 6 जयस्व कृष्ण चाणूरं दानवं मल्लदेहिनम् / स निष्पतितमस्तिष्को विस्रस्तनयनाननः / इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः / / 39 पपाताभिमुखस्तत्र ततो नादो महानभूत् // 7 चाणूरेण चिरं कालं क्रीडित्वा देवकीसुतः / अन्ध्रतोसलको हत्वा कृष्णसंकर्षणावुभौ / बलमाहारयामास कंसस्याभावदर्शिवान् // 40 क्रोधसंरक्तनयनौ रङ्गमध्ये ववलगतुः // 8 ततश्चचाल वसुधा मञ्चाश्चैव जुपूर्णिरे / समाजवाटो निर्मल्लः सोऽभवद्भीमदर्शनः / मुकुटाच्चापि कंसस्य पपात मणिरुत्तमः // 41 अन्धे तदा महामल्ले मुष्टिके च निपातिते // 9 दोभ्या॑मानम्य कृष्णस्तु चाणूरं पूर्णजीवितम् / ये च संप्रेक्षका गोपा नन्दगोपपुरोगमाः। . प्राहरन्मुष्टिना मूनि वक्षस्याहत्य जानुना / / 42 भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे // 10 निःसृते साश्रुरुधिरे तस्य नेत्रे सबन्धने / / / हर्षजं वारि नेत्राभ्यां वर्तयाना प्रवेपती / तापनीये यथा घण्टे कक्ष्योपरि विलम्बिते // 43 प्रस्नवोत्पीडिता कृष्णं देवकी समुदैक्षत // 11 स पपात च रङ्गस्य मध्ये निःसृतलोचनः / कृष्णदर्शनयुक्तेन बाष्पेणाकुलितेक्षणः / चाणूरो विगतप्राणो जीवितान्ते महीतले / / 44 / वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते // 12 -140 Page #150 -------------------------------------------------------------------------- ________________ 76. 13) विष्णुपर्व [76. 42 वारमुख्वाश्च ताः सर्वाः कृष्णस्य मुखपङ्कजम् / / सोऽपि कंसस्तथायस्तः परीतः कालधर्मणा / पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः // 13 आकाशादिव गोविन्दं मेने तत्रागतं विभुम् // 28 कंसस्यापि मुखे स्वेदो भ्रभेदान्तरगोचरः / स कृष्णेनायतं कृत्वा बाहुं परिघसंनिभम् / अभवद्रोषनिर्यासः कृष्णसंदर्शनेरितः // 14 मूर्धजेषु परामृष्टः कंसो वै रङ्गसंसदि // 29 केशवायासधूमेन रोषनिःश्वासवायुना / मुकुटश्चापतत्तस्य काश्चनो वनभूषितः / दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना // 15 शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना // 30 तस्य प्रस्फुरितौष्ठस्य भिन्नालीकस्य तस्य वै / स हस्तग्रस्तकेशश्च कंसो निर्यत्नतां गतः / कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः // 16 तथैव च विसंमूढो विह्वलः समपद्यत // 31 क्रोधरक्तान्मुखात्तस्य प्रसृताः स्वेदबिन्दवः / निगृहीतश्च केशेषु मन्दासुरिव निःश्वसन् / उद्यतस्येव सूर्यस्य प्रसृताः पादपङ्क्तयः // 17 न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा // 32 सोऽऽज्ञापयत संक्रुद्धः पुरुषान्व्यायतान्बहून् / विकुण्डलाभ्यां कर्णाभ्यां छिन्नहारेण वक्षसा / गोपावेतो समाजौघान्निष्क्राम्येतां वनेचरौ॥ 18 प्रलम्बाभ्यां च बाहुभ्यां गात्रैर्विसृतभूषणैः // 33 न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शिनी / / भ्रंशितेनोत्तरीयेण सहसा चलितासनः / गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति / / 19 वेष्टमानः समाक्षिप्तः कंसः कृष्णेन तेजसा / / 34 नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम / चकर्ष च महारङ्गे मश्वान्निष्क्रम्य केशवः / आयसैनिंगडाकारैर्लोहपाशनिगृह्यताम् / / 20 केशेषु बलवद्गृह्य कसं क्लेशाहतां गतम् // 35 वसुदेवश्च दुर्वृत्तो नित्यं छद्मचरो मम / कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः / अवृद्धाहेण दण्डेन क्षिप्रमद्यैव वध्यताम् // 21 समाजवाटे परिखां देहकृष्टां चकार ह // 36 ये चेमे प्राकृता गोपा दामोदरपरायणाः / समाजवाटे विक्रीड्य विकृष्य च गतायुषम् / एषां ह्रियन्तां गावश्च यच्चास्ति वसु किंचन // 22 कृष्णो विसर्जयामास कंसदेहमदूरतः // 37 एवमाज्ञापयानं तु कंसं परुषभाषिणम् / . धरण्यां मृदितः शेते तस्य देहः सुखोचितः / ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः // 23 क्रमेण विपरीतेन पांसुभिः परुषीकृतः // 38 क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः / तस्य तद्वदनं श्यावं सुताक्षं मुकुटं विना / ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम् // न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् // 39 स सिंह इव वेगेन केसरी जातविक्रमः / असंग्रामे हतः कंसः स बाणैरपरिक्षतः / आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युतः // 25 कण्ठग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः // 40 रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् / तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः / असज्जन्वायुना क्षिप्तो यथा विद्युद्धनाद्धनम् / / 26 / मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः // 41 ददृशुर्न हि तं सर्वे रङ्गमध्यादवप्लुतम् / तं हत्वा पुण्डरीकाक्षः प्रहर्षाहिगुणप्रभः / केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः // 27 / ववन्दे वसुदेवस्य पादौ निहतकण्टकः // 42 - 141 -. Page #151 -------------------------------------------------------------------------- ________________ 76. 43 ] हरिवंश [27.. 24 मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः / / अनेन स्त्रीकलत्रेण तवान्तःपुरशोभिना / . सासिञ्चत्प्रनवोत्पीडैः कृष्णमानन्दनिःसृतैः // 43 कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते // 10 यादवांश्चैव तान्सर्वान्यथास्थानं यथावयः। ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववश्चिताः। पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा॥४४ पतीनामपरित्याज्यास्त्वं तु नस्त्यज्य गच्छसि // 11 बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् / अहो कालो महावीर्यो येन पर्यायकर्मणा / बाहुभ्यामेव तरसा सुनामानमपोथयत् // 45 कालतुल्यः सपत्नानां त्वं क्षिप्रमपनीयसे // 12 तौ जितारी जितक्रोधौ चिरं विप्रोषितौ व्रजे। वयं दुःखेष्वनुचिताः सुखेष्वेव तु योजिताः / स्वपितुर्भवनं वीरौ जग्मतुर्दृष्टमानसौ // 46 कथं वत्स्याम विधवा नाथ कार्पण्यमाश्रिताः // 13 इति श्रीहरिवंशे षट्सप्ततितमोऽध्यायः // 76 // स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः / त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा॥ 77 वैधव्येनामिभूताः स्मः शोकसंतप्तमानसाः। वैशंपायन उवाच / रोदितव्ये ध्रुवे मनाः क गच्छामस्त्वया विना // 15 भर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम् / सह त्वया गतः कालस्त्वदके क्रीडितं गतम् / कंसपत्न्यो हतं कंसं समन्तात्पर्यवारयन् // 1 क्षणेन च विहीनाः स्म अनित्या हि नृणां गतिः॥ तं महीशयने सुप्तं क्षितिनाथं गतायुषम् / अहो बत विपन्नाः स्म विपन्ने त्वयि मानद / भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगवधे यथा // 2 एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः // 17 हा हताः स्म महाबाहो हताशा हतबान्धवाः / त्वया स्वर्गप्रतिच्छन्दैालिताः स्म रतिप्रियाः। वीरपन्यो हते वीरे त्वयि वीरव्रतप्रिये / / 3 त्वयि कामवशाः सर्वाः स नस्यज्य क गच्छसि। इमामवस्थां पश्यन्यः पश्चिमां तव नैष्ठिकीम् / आसां विलपमानानां कुररीणामिव प्रभो। कृपणं राजशार्दूल विलपामः सबान्धवाः / / 4 प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद // 19 छिन्नमूलाः स्म संवृत्ताः परित्यक्ताः स्म शोभनैः / एवमार्तकलत्रस्य श्राम्यमाणेषु बन्धुषु / त्वयि पश्चत्वमापन्ने नाथेऽस्माकं महाबले // 5 गमनं ते महाराज दारुणं प्रतिभाति नः // 20 को नः पांसुपरीताङ्गयो रतिसंसर्गलालसाः।। नूनं कान्ततराः कान्त तस्मिल्लोके वरस्त्रियः / लता इव विचेष्टन्त्यः शयनीयानि नेष्यति // 6 ततस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम् // 21 इदं ते सततं सौम्य हृद्यनिःश्वासमारुतम् / किं नु ते करुणं वीर भार्यास्वेतासु भूमिप / दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्कजम् // 7 आर्तनादं रुदन्तीषु यन्नेहाद्यावबुध्यसे // 22 इमौ ते श्रवणौ शून्यौ न शोभेते विकुण्डली / अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी / शिरोधरायां संलीनौ सततं कुण्डलप्रिय // 8 ये परित्यज्य दारान्स्वान्निरपेक्षा व्रजन्ति ह॥ 23 क ते स मुकुटो वीर सर्वरत्नविभूषितः / अपतित्वं स्त्रियाः श्रेयो न तु शूरः स्त्रियाः पतिः / अत्यन्तं शिरसो लक्ष्मी यो दधात्यर्क सप्रभः // 9 / स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः / - 142 - Page #152 -------------------------------------------------------------------------- ________________ 77. 25 ] विष्णुपर्व [77. 54 अहो क्षिप्रमदृश्येन नयता त्वा रणप्रियम् / | पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती / प्रहृतं नः कृतान्तेन सर्वासामन्तरात्मसु // 25 स्नुषाणामार्तनादेन विललाप रुरोद च // 40 हत्वा जरासंधबलं जित्वा यक्षांश्च संयुगे / सा तस्य वदनं दीनमुत्सङ्गे पुत्रगृद्धिनी / कथं मानुषमात्रेण हतस्त्वं जगतीपते // 26 कृत्वा पुत्रेति करुणं विललापातया गिरा॥ 41 इन्द्रेण सह संग्रामं कृत्वा सायकविग्रहम् / पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्धन / अमत्यैर जितो युद्धे मर्येनासि कथं हतः // 27 किमिदं त्वरितं तात प्रस्थानं कृतवानसि // 42 त्वया सागरमक्षोभ्यं विक्षोभ्य शरवृष्टिभिः / प्रसुप्तश्चासि विवृते किं पुत्र शयनं विना / रत्नसर्वस्वहरण जित्वा पाशधरं कृतम् // 28 तात नैवंविधा भूमौ शेरते कृतलक्षणाः // 43 त्वया पौरजनास्यार्थे मन्दं वर्षति वासवे / रावणेन पुरा गीतः श्लोकोऽयं साधुसंमतः / सायकैर्जलदान्भित्त्वा बलाद्वर्ष प्रवर्तितम् // 29 बलज्येष्ठेन लोकेषु राक्षसानां समागमे / / 44 प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः। एवमूर्जितवीर्यस्य मम देवनिघातिनः / प्रेषमाणा वराहणि रत्नान्याच्छादनानि च // 30 बान्धवेभ्यो भयं घोरमनिवार्य भविष्यति // 45 तवैवं देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः / तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः / कथं प्राणान्तिकं घोरमीदृशं भयमागतम् // 31 ज्ञातिभ्यो भयमुत्पन्नं शरीरान्तकरं महत् // 46 प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते / सा पतिं भूपतिं वृद्धमुग्रसेनं विचेतसम् / अप्रमत्ताः प्रमत्ताः स्म कृतान्तेन निराकृताः // 32 उवाच रुदती वाक्यं विवत्सा सौरभी यथा // 47 यद्येवं नाथ गन्तव्यं यदि वा विस्मृता वयम् / / एह्येहि राजन्धर्मात्मन्पश्य पुत्रं जनेश्वरम् / वाक्यमात्रेण यास्येति कर्तव्यो नः परिग्रहः // 33 शयानं वीरशयने वज्राहतमिवाचलम् // 48 प्रसीद नाथ भीताः स्म पादौ ते याम मूर्धभिः। / अस्म कुर्मो महाराज निर्याणसदृशी क्रियाम् / अलं दूरप्रवासेन निवर्त मथुराधिप // 34 प्रेतत्वमुपपन्नस्य गतस्य यमसादनम् // 49 . अहो वीर कथं शेषे निषण्णस्तृणपांसुषु / वीरभोज्यानि राज्यानि वयं चापि पराजिताः / शयानस्य हि ते भूमौ कस्मान्नोद्विजते मनः // 35 गच्छ विज्ञाप्यतां कृष्णः कंससंस्कारकारणात् // केन सुप्तप्रहारोऽयं दत्तोऽस्माकमतर्कितः / मरणान्तानि वैराणि शान्ते शान्तिर्भविष्यति / प्रहृतं केन सर्वासु नारीष्वेवं सुदारुणम् // 36 प्रेतकार्याणि कार्याणि मृतः किमपराध्यते // 51 रुदितानुशयो नार्या जीवन्त्याः परिदेवनम् / एवमुक्त्वा पतिं भोज केशानारुज्य दुःखिता। किं वयं सति गन्तव्ये सह भ; रुदामहे // 37 पुत्रस्य मुखमीक्षन्ती विललापैव सा भृशम् // 52 एतस्मिन्नन्तरे दीना कंसमाता प्रवेपती / इमास्ते किं करिष्यन्ति भार्या राजन्सुखोचिताः / क मे वत्सः क मे पुत्र इति रोरूयते भृशम् / / 38 / त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः // 53 सापश्यत्तं हतं पुत्रं निपीतं शशिनं यथा। इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम् / हृदयेन विदीर्णेन श्राम्यमाणा पुनः पुनः // 39 / कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा // 54 -143 - Page #153 -------------------------------------------------------------------------- ________________ 77. 55 ] हरिवंशे [78. 23 अहं ते जननी पुत्र किमर्थं नाभिभाषसे / कंसः पापरतिश्चैव साधूनां चाप्यसंमतः। प्रस्थितो दीर्घमध्वानं परित्यज्य प्रियं जनम् // 55 धिक्शब्दपतितश्चैव जीविते चास्य का दया // 9 अहो वीराल्पभाग्यायाः कृतान्तेनानिवर्तिना। . स्वर्गे तपोभृतां वासः फलं पुण्यस्य कर्मणः / . आच्छिद्य मम मन्दाया नीयसे नयकोविद // 56 इहापि यशसा युक्तस्तत्रस्थैरुपधार्यते // 10 दानमानगृहीतानि तृप्तान्येतानि ते गुणैः / यदि स्युनिता लोकाः स्युश्च धर्मपराः प्रजाः। रुदन्ति तव भृत्यानां कुलानि कुलयूथप // 57 नरा धर्मप्रवृत्ताश्च न नृपो विकृतो भवेत् // 11 उत्तिष्ठ नरशार्दूल दीर्घबाहो महाबल / गुणेषु दुष्टवृत्तानां कृतान्तः कुरुते पदम् / त्राहि दीनं जनं सर्व पुरमन्तःपुरं तथा // 58 इष्टधर्मेषु लोकेषु कर्तव्यं पारलौकिकम् // 12 रुदतीनां भृशार्तानां कंसस्त्रीणां सविस्तरम् / अतीव देवा रक्षन्ति नरं धर्मपरायणम् / जगामास्तं दिनकरः संध्यारागेण रञ्जितः // 59 कर्तारः सुलभा लोके दुष्कृतस्येह कर्मणः॥ 13 इति श्रीहरिवंशे सप्तसप्ततितमोऽध्यायः // 77 // हतः सोऽयं मया कंसः साध्वेतदवगम्यताम् / मूलच्छेदः कृतस्तस्य विपरीतस्य कर्मणः // 14 तदेष सान्त्व्यतां सर्वः शोकातः प्रमदाजनः / वैशंपायन उवाच / पौराश्च पुयाँ श्रेण्यश्च सान्व्यतां सर्व एव हि // उग्रसेनस्तु कृष्णस्य समीपं दुःखितो ययौ / एवं ब्रुवति गोविन्दे विवेशावनताननः / / पुत्रशोकाभिसंतप्तो विषपीत इव स्खलन् // 1 उग्रसेनो यदून्गृह्य पुत्रकिल्बिषशङ्कितः // 16 स ददर्श गृहे कृष्णं यादवैरभिसंवृतम् / स कृष्णं पुण्डरीकाक्षमुवाच यदुसंसदि / पश्चानुतापाद्ध्यायन्तं कंसस्य निधनाविलम् / / 2 बाष्पसंदिग्धया वाचा दीनया सज्जमानया // 17 कंसनारीप्रलापांश्च श्रुत्वा सुकरुणान्बहून् / पुत्र निर्यातितः क्रोधो नीतो याम्यां दिशं रिपुः। विगर्हमाणमात्मानं तस्मिन्यादवसंसदि // 3 स्वधर्माधिगता कीर्ति म विश्रावितं भुवि // 18 अहो मयातिबाल्येन नररोषानुवर्तिना। . स्थापितं सत्सु माहात्म्यं शङ्किता रिपवः कृताः / वैधव्यं स्त्रीसहस्राणां कंसस्यास्य कृते कृतम् // 4 स्थापितो यादवो वंशो गर्विताः सुहृदः कृताः // 19 कारुण्यं खलु नारीषु प्राकृतस्यापि जायते / सामन्तेषु नरेन्द्रेषु प्रतापस्ते प्रकाशितः / एवमा रुदन्तीषु मया भर्तरि पातिते // 5 मित्राणि त्वां भजिष्यन्ति संश्रयिष्यन्ति चार्थिनः / परिदेवितमात्रेण शोकः खलु विधीयते / प्रकृतयोऽनुयास्यन्ति स्तोष्यन्ति त्वां द्विजातयः / कृतान्तस्यानभिज्ञातः स्त्रीणां कारुण्यसंभवः / / 6 संधिविग्रहमुख्यास्त्वां प्रणमिष्यन्ति मत्रिणः // 21 कंसस्य हि वधः श्रेयान्प्रागेवाभिमतो मम / हस्त्यश्वरथसंपूर्ण पदातिगणसंकुलम् / सतामुद्वेजनीयस्य पापेष्वभिरतस्य च // 7 प्रतिगृहाण कृष्णेदं कंसस्य बलमव्ययम् // 22 लोके पतितवृत्तस्य पुरुषस्याल्पमेधसः / धनं धान्यं च यत्किचिद्रत्नान्याच्छादनानि च / अक्लिष्टं मरणं श्रेयो न विद्विष्टस्य जीवितम् // 8 / स्त्रियो हिरण्यं वासांसि यच्चान्यद्वसु किंचन // 23 - 144 - Page #154 -------------------------------------------------------------------------- ________________ 78. 24 ] विष्णुपर्व 179.3 एवं हि विहिते योगे पर्याप्ते कृष्ण विग्रहे / मया निसृष्टं राज्यं स्वं चिराय प्रतिगृह्यताम् // 38 प्रतिष्ठितायां मेदिन्यां यदूनां शत्रुसूदन // 24 वीडिताथोमुखं तं तु राजानं यदुसंसदि / शृणु तद्भवतां वीर कृपणानामिदं वचः / अभिषेकेण गोविन्दो योजयामास योगवित् // 39 अस्य त्वत्क्रोधदग्धस्य कंसस्याशुभकर्मणः / स बद्धमुकुटः श्रीमानुग्रसेनो महीपतिः / तव प्रसादाद्गोविन्द प्रेतकार्य क्रियेत ह // 25 चकार सह कृष्णेन कंसस्य निधनक्रियाम् // 40 अस्य कृत्वा नरेन्द्रस्य विपन्नस्यौदेहिकम् / तं सर्वे यादवा मुख्या राजानं कृष्णशासनात् / सस्नुषोऽहं सभार्यश्च चरिष्यामि मृगैः सह // 26 अनुजग्मुः पुरीमार्गे देवा इव शतक्रतुम् // 41 प्रेतसंस्कारमात्रेण कृते बान्धवकर्मणि / रजन्यां तु प्रभातायां ततः सूर्ये चिरोदिते / आनृण्यं लौकिकं कृष्ण गतः किल भवाम्यहम् // पश्चिमं कंससंस्कारं चक्रुस्ते यदुपुंगवाः // 42 अस्याग्निं पश्चिमं दत्त्वा चितिस्थाने विधिं विना। शिबिकायां समारोप्य कंसदेहं यथाक्रमम् / तोय प्रदानमात्रेण कंसस्यानृण्यमाप्नुयाम् / / 28 नैष्ठिकेन विधानेन चक्रुस्ते तस्य सक्रियाम् // 43 एतन्मे कृष्ण विज्ञाप्यं स्नेहोऽत्र मम युज्यताम् / स नीतो यमुनातीरमुत्तरं नृपतेः सुतः / प्राप्नोतु सुगतिं तत्र कृपणः पश्चिमां क्रियाम् / / 29 | संस्कृतश्च यथान्यायं नैधनेन चिताग्निना // 44 एतच्छ्रुत्वा वचस्तस्य कृष्णः परमहर्षितः। तथैव भ्रातरं चास्य सुनामानं महाभुजम् / प्रत्युवाचोग्रसेनं वै सान्त्वपूर्वमिदं वचः / / 30 संस्कारं लम्भयामासुः सह कृष्णेन यादवाः // 45 सदृशं राजशार्दूल वृत्तस्य च कुलस्य च / ताभ्यां ते सलिलं चक्रुर्वृष्ण्यन्धकमहारथाः / यत्त्वमेवंविधं ब्रुषे गतेऽर्थे दुरतिक्रमे // 31 अक्षयं चापि प्रेतेभ्यो भाषमाणाः प्रतस्थिरे // 46 प्राप्स्यते नृप संस्कार कंसः प्रेतगतोऽपि सन् / तयोस्ते सलिलं दत्त्वा यादवाः दीनमानसाः / ब्रवीमि यदहं तात तदनुष्ठीयतां वचः / / 32 पुरस्कृत्योग्रसेनं वै विविशुर्मथुरां पुरीम् // 47 न हि राज्येन मे कार्य नाप्यहं राज्यलालसः / इति श्रीहरिवंशे अष्टसप्ततितमोऽध्यायः // 78 // न चापि राज्यलुब्धेन मया कंसो निपातितः // 33 किं तु लोकहितार्थाय कीर्त्यर्थं च सुतस्तव / वैशंपायन उवाच / व्यङ्गभूतः कुलस्यास्य सानुजो विनिपातितः // 34 अहं स एव गोमध्ये गोपैः सह वनेचरः / स कृष्णस्तत्र बलवान्रौहिणेयेन संगतः / प्रीतिमान्विचरिष्यामि कामचारी यथा गजः॥३५ मथुरां यादवाधीनां पुरी तां सुखमावसत् // 1 एतावच्छतशोऽप्येवं सत्येन प्रब्रवीमि ते। प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् / न मे कार्य नृपत्वेन विज्ञाप्यं क्रियतामिदम् // 36 चकार मथुरां वीरः स रत्नाकरभूषणाम् / / 2 भवानराजास्तु मे मान्यो यदूनामग्रणीः प्रभुः / / कस्यचित्त्वथ कालस्य सहितौ रामकेशवौ / विजयायाभिषिच्यस्व स्वराज्ये राजसत्तम // 37 / गुरुं सांदीपनि काश्यमवन्तिपुरवासिनम् / यदि ते मत्प्रियं कार्य यदि वा नास्ति ते व्यथा। | धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः // 3 हरिवंश 19 - 145 - Page #155 -------------------------------------------------------------------------- ________________ 79. 4] हरिवंशे [.79. 38 निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ / दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् // 18 शुश्रूषू निरहंकारावुभौ रामजनार्दनौ / तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् / प्रतिजग्राह तौ काश्यो विद्याः प्रादाच केवलाः॥४ सर्वेषामेव भूतानां विस्मयः समजायत // 19 तौ च श्रुतिधरौ वीरौ यथावत्प्रतिपद्यताम् / स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः / अहोरात्रैश्चतुःषष्ट्या साङ्गं वेदमधीयताम् // 5 रत्नानि च महार्हाणि पुनरायाज्जगत्पतिः // 20 चतुष्पादे धनुर्वेदे चास्त्रग्रामे ससंग्रहे / रक्षसस्तस्य रत्नानि महार्हाणि बहूनि च। अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् // 6 आनाय्यावेदयामास गुरवे वासवानुजः // 21 अतीवामानुषीं मेधां तयोश्चिन्त्य गुरुस्तदा / गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ / मेने तावागतौ देवावुभौ चन्द्रदिवाकरौ // 7 अचिरान्मुख्यता प्राप्तौ सर्वलोके धनुर्भृताम् // 22 ददर्श च महात्मानावुभौ तावपि पर्वसु / ततः सांदीपनेः पुत्रं तद्रूपवयसं तदा। पूजयन्तौ महादेवं साक्षात्त्र्यक्षमवस्थितम् // 8 प्रादात्कृष्णः प्रतीताय सह रत्नैरुदारधीः // 23 गुरुं सांदीपनि कृष्णः कृतकृत्योऽभ्यभाषत / चिरनष्टेन पुत्रेण काश्यः सांदीपनिस्तदा / गुर्वर्थं किं ददानीति रामेण सह भारत // 9 समेत्य मुमुदे राजन्पूजयरामकेशवौ // 24 तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवत् / कृतास्त्री तावुभौ वीरौ गुरुमामय सुव्रतौ / पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि॥१० आयातौ मथुरां भूयो वसुदेवसुतावुभौ // 25 . पुत्र एको हि मे जातः स चापि तिमिना हतः। ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ / . प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय / / 11 सबाला हृष्टमनस उग्रसेनपुरोगमाः // 26 तथेत्येवाब्रवीत्कृष्णो रामस्यानुमते स्थितः। श्रेण्यः प्रकृतयश्चैव मत्रिणोऽथ पुरोहिताः / गत्वा समुद्र तेजस्वी विवेशान्तर्जले हरिः // 12 सबालवृद्धा सा चैव पुरी समभिवर्तत / / 27 / समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास तं तदा / नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् / तमाह कृष्णः कासौ भोः पुत्रः सांदीपनेरिति // रथ्याः पताकामालिन्यो भ्राजन्ति स्म समन्ततः / / समुद्रस्तमुवाचेदं दैत्यः पञ्चजनो महान् / प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत / तिमिरूपेण तं बालं प्रस्तवानिति माधव // 14 गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा // 29 स पश्चजनमामाद्य जघान पुरुषोत्तमः / मुदिताश्चाप्यगायन्त राजमार्गेषु गायनाः / न चाससाद तं बालं गुरुपुत्रं तदाच्युतः // 15 स्तवाशीःप्रथमा गाथा यादवानां प्रियंकराः // 30 स तु पञ्चजनं हत्वा शङ्ख लेभे जनार्दनः / गोविन्दरामौ संप्राप्तौ भ्रातरौ लोकविश्रुतौ / यः स देवमनुष्येषु पाञ्चजन्य इति श्रुतः // 16 स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः // 31 ततो वैवस्वतं देवं निर्जित्य पुरुषोत्तमः / न तत्र कश्चिद्दीनो वा मलिनो वा विचेतनः / आनिनाय गुरोः पुत्रं चिरनष्टं यमक्षयात् // 17 / मथुरायां बभौ राजन्गोविन्दे समुपस्थिते // 32 ततः सांदीपनेः पुत्रः प्रसादादमितौजसः। वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः / -146 - Page #156 -------------------------------------------------------------------------- ________________ 79. 33 ] विष्णुपर्व [ 80. 17 नरनारीगणाः सर्वे भेजिरे मनसः सुखम् // 33 / / वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम् / / 5 शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश / रामकृष्णौ व्यपाश्रित्य हते कंसे दुरात्मनि / दैवतानि च सर्वाणि हृष्टान्यायतनेष्वपि / / 34 उग्रसेनोऽभवद्राजा भोजवृष्ण्यन्धकैर्वृतः // 6 यानि लिङ्गानि लोकस्य बभुः कृतयुगे पुरा।। दुहितृभ्यां जरासंधः प्रियाभ्यां बलवान्नपः / तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने // 35 प्रियार्थं वीरपत्नीभ्यामुपायान्मथुरां ततः / ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः / कृत्वा सर्वसमुद्योगं क्रोधादभिययौ यदून // 7 हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् // 36 प्रतापावनता ये हि जरासंधस्य पार्थिवाः / विशन्तं मथुरां रम्यां तमुपेन्द्रमरिंदमम् / मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा // 8 अनुजग्मुर्यदुगणाः शक्रं देवगणा इव / / 37 त एनमन्वयुः सर्वे सैन्यैः समुदितैर्वृताः / वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ / महेष्वासा महावीर्या जरासंधप्रियैषिणः // 9 प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् // 38 कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान् / तावायुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ / कलिङ्गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः / मुमुदाते यदुवरौ वसुदेवसुतावुभौ // 39 आह्वतिः कैशिकश्चैव भीष्मकश्च नराधिपः // 10 एवं तावेकनिर्माणौ मथुरायां शुभाननौ / पुत्रश्च भीष्मकस्यापि रुक्मी मुख्यो धनुभृताम् / उग्रसेनानुगो भूत्वा कंचित्कालं मुमोदतुः // 40 वासुदेवार्जुनाभ्यां यः स्पर्धते स्म सदा बले // 11 इति श्रीहरिवंशे एकोनाशीतितमोऽध्यायः // 79 // वेणुदारिः श्रुतर्वा च क्राथश्चैवांशुमानपि / अङ्गराजश्च बलवान्वङ्गानामधिपस्तथा // 12 कौसल्यः काशिराजश्व दशार्णाधिपतिस्तथा / वैशंपायन उवाच / सुह्येश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा // 13 कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः / मद्रराजश्च बलवांस्निगर्तानामथेश्वरः / शुश्राव निहतं कंसं जरासंधः प्रतापवान् // 1 साल्वराजश्च विक्रान्तो दरदश्च महाबलः // 14 आजगाम षडङ्गेन बलेन महता वृतः / यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् / जिघांसुर्हि यदून्क्रुद्धः कंसस्यापचितिं चरन् / / 2 सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः। अस्तिः प्राप्तिश्च नाम्नास्तां मागधस्य सुते नृप / गान्धारराजः सुबलो नग्नजिच्च महाबलः // 15 जरासंधस्य कल्याण्यौ पीनश्रोणिपयोधरे। एते चान्ये च राजानो बलवन्तो महारथाः। उभे कंसस्य ते भार्ये प्रादाद्वार्हद्रथो नृपः // 3 तमन्वयुर्जरासंधं विद्विषन्तो जनार्दनम् / / 16 स ताभ्यां मुमुदे राजा बध्धा षितरमाहुकम् / ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् / समाश्रित्य जरासंधमनादृत्य च यादवान् / ऊषुः संरुध्य मथुरां परिक्षिप्य बलैस्तदा // 17 शूरसेनेश्वरो राजा यथा ते बहुशः श्रुतः // 4 इति श्रीहरिवंशे अशीतितमोऽध्यायः // 8 // ज्ञातिकार्यार्थसिद्ध्यर्थमुप्रसेनहिते स्थितः / - 147 - Page #157 -------------------------------------------------------------------------- ________________ 81. 1 ] हरिवंशे [ 81. 29 नराधिपसहस्रौघैरनुयातो महाद्युतिः // 14 वैशंपायन उवाच / व्यायतोदप्रतुरगैः सयन्त्रैः सुसमाहितैः / मथुरोपवने गत्वा निविष्ठांस्तान्नराधिपान् / रथैः सांग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् // 15 अपश्यन्वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् // 1 हेमकक्ष्यैर्महाघण्टैरिणैर्वारिदोपमैः / ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् / महामात्रोत्तमारूढैः कल्पितै रणकोविदैः // 16 त्वरते खलु कार्यार्थो देवतानां न संशयः // 2 स्वारूढः सादिभिर्युक्तैः प्रेक्षमाणैः प्रवल्गितैः / यथायं संनिकृष्टो हि जरासंधो नराधिपः / वाजिभिर्मेघसंकाशैः प्लवद्भिरिव पत्तिभिः // 17 लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् // 3 खड्गचर्मधरोदग्रैः पत्तिभिर्वल्गिताम्बरैः। एतानि शशिकल्पानि नराणां विजिगीषताम् / सहस्रसंख्यासंयुक्तैरुत्पतद्भिरिवोरगैः // 18 छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च // 4 एवं चतुर्विधैः सैन्यैः कम्पमानैरिवाम्बुदैः / अहो नृपरथोदना विमलाछत्रपतयः / नृपोऽभियातो बलवाञ्जरासंधो धृतव्रतः / 19 अभिवर्तन्ति नः शुभ्रा यथा खे हंसपतयः // 5 / स रर्मेघनिर्घोषैर्गजैश्च मदशिञ्जितैः / काले खलु नृपः प्राप्तो जरासंधो महीपतिः / हेपमाणैश्च तुरगैः श्वेडमाणैश्च पत्तिभिः // 20 आवयोयुद्धनिकषः प्रथमः समरातिथिः // 6 नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च / आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ / ' स राजा सागराकारः ससैन्यः प्रत्यदृश्यत // 21 युद्धारम्भः प्रयोक्तव्यो बलं तावद्विमृश्यताम् / / 7 तलं पृथिवीशानां दृप्तयोधजनाकुलम् / एवमुक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः। वेडितास्फोटितरवं मेघसैन्यमिवाबभौ // 22 जरासंधमभिप्रेप्सुश्चकार बलदर्शनम् / / 8 रथैः पवनसंपातैर्गजैश्च जलदोपमैः / वीक्षमाणश्च तान्सन्निपान्यदुवरोऽव्ययः / तुरगैश्च जवोपेतैः पत्तिभिः खगमैरिव // 23 आत्मानमात्मना वाक्यमुवाच हृदि मन्त्रवित् // 9 | विमिश्रं सर्वतो भाति मत्तद्विपरथाकुलम् / इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः / घर्मान्ते सागरगतं यथैवाभ्रबलं तथा // 24 ये विनाशमिहेष्यन्ति शास्त्रदृष्टेन कर्मणा // 10 सबलास्ते महीपाला जरासंधपुरोगमाः / प्रोक्षिताः खल्बिमे मन्ये मृत्युना नृपपुंगवाः / / परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे // 25 स्वर्गगानि तथा ह्येषां वपूंषि प्रचकाशिरे // 11 बभौ तस्य निविष्टस्य बलश्रीः शिबिरस्य वै / स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता। शुक्लपर्यन्तपूर्णस्य यथा रूपं महोदधेः // 26 एषां नृपतिमुख्यानां बलौघैरभिपीडिता / वीतराने ततः काले समुत्तस्थुर्महीक्षितः / भूमिर्निरन्तरा चेयं बलराष्ट्राभिसंवृता // 12 आरोहणार्थं पुर्यास्ते समीयुयुद्धलालसाः // 27 स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम् / / समवायीकृताः सर्वे यमुनामनु ते नृपाः / भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः / / 13 / निविष्टा मन्त्रयामासुयुद्धकालकुतूहलाः // 28 जरासंधस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् / तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् / - 148 - Page #158 -------------------------------------------------------------------------- ________________ 81. 29 1 विष्णुपर्व [81. 58 युगान्ते भिद्यमानानां सागराणां यथा स्वनः // 29 / एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः // 44 तेषां सकञ्चकोष्णीषाः स्थविरा वेत्रपाणयः / उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा / चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात् // 30 वैदिशो वामदेवश्च साकेतश्च सिनीपतिः // 45 तस्य रूपं बलस्यासीनिःशब्दस्तिभितस्य वै। पूर्व नगरनिव्यूहमेतेष्वायत्तमस्तु वः / लीनमीनग्रहस्येव निःशब्दस्य महोदधेः // 31 / त्वरयन्तोऽभिधावन्तु वाता इव बलाहकान् // 46 निःशब्दस्तिमिते तस्मिन्योगादिव महार्णवे / / अहं च दरदश्चैव चेदिराजश्च संगताः / जरासंधो बृहद्वाक्यं बृहस्पतिरिवाददे // 32 दक्षिणं नगरद्वारं पालयिष्याम दंशिताः // 47 शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् / एवमेषा पुरी क्षिप्रं समन्ताद्वेष्टिता बलैः / सर्वतो नगरी चेयं जनौधैः परिवार्यताम् // 33 वज्रावपातप्रतिमं प्राप्नोतु तुमुलं भयम् / / 48 अश्मयत्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः / गदिनो ये गदाभिस्ते परिघैः परिघायुधाः / ऊर्ध्व चापानि वाह्यन्तां प्रासा वै तोमरास्तथा // 34 अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम् // 49 दार्यतां चैव टकौघैः खनित्रैश्च पुरी द्रुतम् / / अद्यैव तु नगर्येषा विषमोच्चयसंकटा / नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः / / 35 कार्या भूमिसमा सर्वा भवद्भिर्वसुधाधिपः // 50 अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् / चतुरङ्गबलं व्यूह्य जरासंधो व्यवस्थितः / आकाशमपि बाणौधैनिःसंपातं यथा भवेत् / / 36 अथाभ्ययाद्यदून्क्रुद्धः सह सर्वैर्नराधिपः / मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु पार्थिवाः / प्रतिजग्मुर्दशास्तिं व्यूढानीकाः प्रहारिणः // 51 तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी // 37 तयुद्धमभवद्धोरं तेषां देवासुरोपमम् / मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्निकः / / अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् / / 52 कश्मीरराजो गोनर्दः करूषाधिपतिस्तथा // 38 नगरान्निःसृतौ दृष्ट्वा वसुदेवसुतावुभौ / द्रुमः किंपुरुषश्चैव पार्वतीयश्च दामनः / क्षुब्धं नरवरानीकं त्रस्तसंमूढवाहनम् // 53 नगर्याः पश्चिमं द्वारं क्षिप्रमारोहयन्त्विति // 39 रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ / पौरवो वेणुदारिश्च वैदर्भः सोमकस्तथा। मकराविव संरब्धौ समुद्रक्षोभणावुभौ // 54 रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः॥४० ताभ्यां मृधे प्रयुक्ताभ्यां यादवाभ्यां मतिर्बभौ / विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् / आयुधानां पुराणानामादाने कृतलक्षणा // 55 छागलिः पुरुमित्रश्च विराटश्च महीपतिः // 41 ततः खान्निपतन्ति स्म दीप्तान्याहवसंप्लवे / कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः। लेलिहानानि दिव्यानि महान्ति सुदृढानि च // भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा // 42 क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च / उत्तरं नगरद्वारमेते दुर्गसहा नृपाः / तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम् // 57 आरोहन्तां विमर्दन्तां वज्रप्रतिमगौरवाः // 43 दिव्यस्रग्दामधारीणि त्रासयन्ति नभश्वरान् / उलूक: कैतवेयश्च वीरश्वांशुमतः सुतः / प्रभया भासमानानि दंशितानि दिशो दश / / 58 - 149 - Page #159 -------------------------------------------------------------------------- ________________ 81. 59 ] हरिवंशे [ 81.87 हलं संवर्त नाम सौभद्रं मुसलं तथा / क्षिप्रं समभिवर्तध्वं मम वाक्येन चोदिताः। . धनुषां प्रवरं शाङ्ग गदा कौमोदकी च ह // 59 यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् // 7 // चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च। ततस्ते क्षत्रियाः सर्वे जरासंधेन चोदिताः / ताभ्यां समवतीर्णानि यादवाभ्यां महारणे / / 60 सृजन्तः शरजालानि हृष्टा योद्धं व्यवस्थिताः // 74 जग्राह प्रथमं रामो ललामप्रतिम हलम् / ते हयैः काञ्चनापीडै रथैश्वाम्बुदनादिभिः / तं सर्पमिव सर्पन्तं दिव्यमालाकुलं मृधे // 61 / नागैश्चाम्भोदसंकाशैर्महामात्रप्रचोदितैः // 75 सौनन्दं च ततः श्रीमान्निरानन्दकरं द्विषाम् / सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः / सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् // 62 स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः // 76 दर्शनीयं च लोकेषु धनुर्जलदनिस्वनम् / सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः / नाम्ना शामिति ख्यातं विष्णुर्जग्राह वीर्यवान् // रणे तेऽभिगता रेजुः म्यन्दनस्था महीक्षितः // 77 देवैर्निगदितार्थस्य गदा तस्यापरे करे / ते युद्धरागा रथिनो व्यगाहन्तं युधां वराः / विषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा // 64 गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः // 78 तौ सप्रहरणौ वीरौ साक्षाद्विष्णोस्तनूपमौ। सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम् / समरे रामगोविन्दौ रिपुंस्तान्प्रत्ययुध्यताम् // 65 तदाभ्ययाज्जरासंधं शरैर्विव्याध चाष्टभिः // 79 सायुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ / सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः / पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ / जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् // 80 द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ // 66 तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः। हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः / सेनानीः कैशिकश्चैव कृष्णं विव्याधतुः शरैः॥८१ चचार समरे वीरो द्विषतामन्तको यथा // 67 त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः / विकर्षन्रथयथानि क्षत्रियाणां महात्मनाम् / बलदेवो धनुश्चास्य भल्लेनाजी द्विधाकरोत् / चकार रोषं सफलं नागेषु च हयेषु च // 68 जवेनाभ्यर्दयच्चापि तानरीशरवृष्टिभिः // 82 कुञ्जराललाङ्गलक्षिप्तान्मुसलाक्षेपताडितान् / तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः / रामो विराजन्समरे निर्ममन्थ यथाचलान् / / 69 कैशिकः पञ्चभिश्चापि जरासंधश्च सप्तभिः // 83 ते विध्यमाना रामेण समरे क्षत्रियर्षभाः / त्रिभिंस्त्रिभिश्च नाराचैस्तान्बिभेद जनार्दनः / जरासंधान्तिकं वीराः समरार्ताः प्रजग्मिरे / / 70 पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः // 84 तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः / रथेषां चापि चिच्छेद चित्रसेनस्य वीर्यवान् / धिगेतां क्षत्रवृत्ति वः समरे कातरात्मनाम् // 71 बलदेवो धनुश्चाजौ भल्लेनास्य द्विधाकरोत् // 85 परावृत्तस्य समरे विरथस्य पलायतः।। स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् / भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः // 72 / अभ्यद्रवत्सुसंक्रुद्धो जिघांसुर्मुसलायुधम् // 86 भीताः कस्मान्निवर्तध्वं धिगेतां क्षत्रवृत्तिताम् / / सिसृक्षतस्तु नाराचांश्चित्रसेनवधैषिणः / - 150 - Page #160 -------------------------------------------------------------------------- ________________ 81. 87 ] विष्णुपर्व [ 82. 10 धनुश्चिच्छेद रामस्य जरासंधो महाबलः / सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् / गदया च जघानाश्वान्कोपात्स मगधेश्वरः // 87 राजाधिदेवो मृदुरः श्वफल्कश्च महाबलः // 102 आदाय मुसलं रामो जरासंधमुपाद्रवत् / सत्राजिच्च प्रसेनश्च बलेन महता वृताः / तयोस्तु युद्धमभवत्परस्परवधैषिणोः // 88 व्यूहस्य पक्षं ते सव्यं प्रतीयुर्द्विषतां मृधे // 103 ततः सैन्येन महता जरासंधोऽभिसंवृतः / व्यूहस्याधं समासेदुम॒दुरेणाभिरक्षितम् / रामकृष्णाग्रगान्भोजानाससाद महाबलः // 89 राजभिश्चापि बहुभिर्वेणुदारिमुखैः सह // 104 ततः प्रक्षुभितस्येव सागरस्य महास्वनः / इति श्रीहरिवंशे एकाशीतितमोऽध्यायः॥ 81 // प्रादुर्बभूव तुमुलः सेनयोरुभयोस्तयोः // 90 82 वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः / उभयोः सेनयो राजन्प्रादुरासीन्महास्वनः // 91 वैशंपायन उवाच / क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत्। ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ / उत्पपात रजश्चापि खुरनेमिसमुद्धतम् // 92 मागधस्य महामात्यैर्नृपैश्चैवानुयायिभिः // 1 समुद्यतमहाशस्त्राः प्रगृह्मतशरासनाः / रुक्मिणा वासुदेवस्य भीष्मकस्याहुकेन च / अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे // 93 क्राथस्य वसुदेवेन कैशिकस्य च बभ्रुणा / रथिनः सादिनश्चैव पत्तयश्च सहस्रशः / गदेन चेदिराजस्य दन्तवक्त्रस्य शंभुना / / 2 गजाश्चातिबलास्तत्र संनिपेतुरभीतवत् // 54 तथान्यैवृष्णिवीराणां नृपाणां च महात्मनाम् / स संप्रहारस्तुमुलस्त्यक्त्वा प्राणानवर्तत / युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ / / 3 वृष्णिभिः सह योधानां जरासंधस्य दारुणः // 95 गजैगजा हयैरश्वाः पदाताश्च पदातिभिः / ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः / रथा रथैर्विमिश्राश्च योधा युयुधिरे नृप // 4 बलदेवं पुरस्कृत्य सैन्यस्यार्धेन दंशिताः // 56 जरासंधस्य राज्ञस्तु रामेणासीत्समागमः / दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत / महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः // 5 पालितं चेदिराजेन जरासंधेन चाभिभो // 97 अन्येषां सुमहानासीद्बलौघानां परिक्षयः / उदीच्यैश्च महावीर्यैः शल्यसाल्वादिभिर्नृपः / उभयोः सेनयो राजन्मांसशोणितकर्दमः / / 6 सृजन्तः शरवर्षाणि समभित्यक्तजीविताः // 98 कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः / आगावहः पृथुः कह्वः शतद्युम्नो विदूरथः। तस्मिन्विमर्दे योधानां संख्याव्यक्तिर्न विद्यते // 7 हृषीकेशं पुरस्कृत्य सैन्यस्यार्धेन दंशिताः // 99 / रथी रामो जरासंधं शरैराशीविषोपमैः / भीष्मकेणाभिगुप्तस्य रुक्मिणा च महात्मना / आवृण्वन्नभ्ययाद्वीरस्तं च राजा स मागधः // 8 * प्राच्यैश्च दाक्षिणात्यैश्च गुप्तवीर्यबलान्वितैः।।१०० तो क्षीणशस्त्रौ विरथौ हताश्वौ हतसारथी / - तेषां युद्धं समभवत्समभित्यक्तजीवितम् / गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावताम् // 9 शक्त्यष्टिप्रासबाणौघान्सृजतां तुमुलं महत् // 101 / कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ / - 151 - Page #161 -------------------------------------------------------------------------- ________________ 82. 10 ] हरिवंशे [83.7 ददृशाते महात्मानौ गिरी सशिखरावुभौ // 10 / समानीय स्वसैन्यं तु लब्धलक्ष्या महाबलाः / व्युपारमन्त युद्धानि प्रेक्षन्तौ पुरुषर्षभौ। पुरी प्रविविशुहृष्टाः केशवेनाभिपूजिताः // 25 संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ // 11 जरासंधं तु ते जित्वा मन्यन्ते नैव तं जितम् / उभौ तौ परमाचा? लोके ख्यातौ महाबलौ / वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै // 26 मत्ताविव गजौ युद्धे अन्योन्यमभिधावताम् // 12 दश चाष्टौ च संग्रामाञ्जरासंधस्य यादवाः / ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः / / 27 समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः // 13 अक्षौहिण्यो हि तस्यासन्विशतिर्भरतर्षभ / तद्देवयक्षगन्धर्वमहर्षिभिरलंकृतम् / जरासंधस्य नृपतेस्तदर्थं याः समागताः // 28 शुशुभेऽभ्यधिक राजन्दिवं ज्योतिर्गणैरिव // 14 अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ / अभिदुद्राव रामं तु जरासंधो महाबलः / बाहद्रथेन राजेन्द्र राजभिः सहितेन वै // 29 सव्यं मण्डलमावृत्य बलदेवस्तु दक्षिणम् // 15 जित्वा तु मागधं संख्ये जरासंधं महीपतिम् / तौ प्रजह्वतुरन्योन्यं गदायुद्धविशारदौ / विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथाः॥३० दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश // 16 / इति श्रीहरिवंशे द्वयशीतितमोऽध्यायः // 82 // गदानिपातो रामस्य शुश्रुवेऽशनिनिस्वनः / जरासंधस्य चरणे पर्वतस्येव दीर्यतः // 17 न स्म कम्पयते रामं जरासंधकरच्युता। वैशंपायन उवाच / गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवाचलम् // 18 एतस्मिन्नेव काले तु स्मृत्वा गोपेषु यत्कृतम् / रामस्य तु गदावेगं वीर्यात्स मगधेश्वरः / जगामैको व्रजं रामः कृष्णस्यानुमते स्वयम् // 1 सेहे धैर्येण महता शिक्षया च व्यपोहयत् // 19 स तत्र गत्वा रम्याणि ददर्श विपुलानि वै / ततोऽन्तरिक्षे वागासीत्सुस्वरा लोकसाक्षिणी। भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च // 2 न त्वया राम वध्योऽयमलं खेदेन माधव // 20 स प्रविष्टः प्रवेगेन तं व्रजं कृष्णपूर्वजः / विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम।। वन्येन रमणीयेन वेषेणालंकृतः प्रभुः // 3 अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः / / 21 स तान्सर्वानाबभाषे यथापूर्वं यथाविधि / जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत / गोपांस्तेनैव विधिना यथान्यायं यथावयः // 4 न प्रजह्वे ततस्तस्मै पुनरेव हलायुधः / तथैव प्राह तान्सांस्तथैव परिहर्षयन् / तौ व्युपारमतां चैव वृष्णयस्ते च पार्थिवाः // 22 तथैव सह गोपीभी रोचयन्मधुराः कथाः // 5 प्रसक्तमभवद्युद्धं तेषामेव महात्मनाम् / तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः / दीर्घकालं महाराज निघ्नतामितरेतरम् // 23 / रामं रमयतां श्रेष्ठं प्रवासात्पुनरागतम् // 6 पराजिते त्वपक्रान्ते जरासंधे महीपतौ / स्वागतं ते महाबाहो यदूनां कुलनन्दन / अरसं याते दिनकरे नानुसस्रुस्तदा निशि // 24 / अद्य स्मो निर्वृतास्तात यत्त्वां पश्याम निर्वृतम् // 7 - 152 - Page #162 -------------------------------------------------------------------------- ________________ 83. 8 ] विष्णुपर्व [83.37 प्रीताश्चैव वयं वीर यत्त्वं पुनरिहागतः / सद्योद्धृतावमुक्तं च प्रभूतं कमलोत्पलम् // 22 विख्यातस्त्रिषु लोकेषु रामः शत्रुभयंकरः // 8 शिरसा चारुकेशेन किंचिदावृत्तमौलिना / वर्धनीया वयं नूनं त्वया यादवनन्दन / श्रवणकावलम्बेन कुण्डलेन विराजिता // 23 अथ वा प्राणिनस्तात रमन्ते जन्मभूमिषु / / 9 चन्दनागरुशीतेन वनमालावलम्बिना / त्रिदशानां वयं मान्या ध्रुवमद्यामलानन / विबभावुरसा रामः कैलासेनेव मन्दरः / / 24 ये स्म दृष्टास्त्वया तात काङ्कमाणास्तवागमम् // 10 नीले वसानो वसने प्रत्यप्रजलदप्रभे / दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः / रराज वपुषा शुभ्रः शशीव घनमालया // 25 उग्रसे नोऽभिषिक्तश्च माहात्म्येनानुजेन वै / / 11 लाङ्गलेनावसक्तेन भुजगाभोगवर्तिना / समुद्रे च श्रुषोऽस्माभिस्तिमिना सह विग्रहः / तथा भुजाअश्लिष्टेन मुसलेन च भास्वता // 26 तच्चायुधावतरणं श्रुतं नः पारमाहवे // 12 स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः / मथुरायां प्रवेशश्च कीर्तनीयः सुरैरपि / शैशिरीष्विव रात्रीषु यथा खेदालसः शशी // 27 प्रतिष्ठिता च वसुधा शङ्किताः सर्वपार्थिवाः / / 13 / स मत्तो यमुनामाह स्नातुमिच्छे महानदि / तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा।। इहैव माभिगच्छस्व रूपिणी सागरंगमे // 28 तेन स्म परितुष्टाश्च हृषिताश्च सबान्धवाः / / 14 संकर्षणस्य मत्तोक्तां भारती परिभूय सा। प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् / नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता // 29 यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः // 15 ततश्चक्रोध बलवान्रामो मदसमीरितः / सहास्माभिर्गतं बाल्यं सहास्माभी रतं वने / चकार च हल हस्ते कर्षणाधोमुखं बली // 30 भवद्भिर्वर्धिताश्चैव कथं यास्याम विक्रियाम् / / 16 तस्यां तु पानमेदिन्यां पेतुस्तामरसस्रजः / गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः / मुमुचुः पुष्पकोशैश्च स्वं रजोरञ्जितं जलम् // 31 अस्माकं बान्धवाः. सर्वे भवन्तो बद्धसौहृदाः / / 7 स हलेनानताग्रेण तीरे गृह्य महानदीम् / एवं ब्रुवति तत्त्वं वै गोपमध्ये हलायुधे / चकर्ष यमुनां रामो व्युत्थितां वनितामिव // 32 संहृष्टवदनास्तत्र बभूवुर्गोपयोषितः / सा विह्वलजलस्रोता हृदप्रस्थितसंचया। ततो वनान्तरगतो रेमे रामो महाबलः // 18 व्यावर्तत नदी भीता हलमार्गानुसारिणी // 33 एतस्मिन्नन्तरे गोपा रामाय विदितात्मने / लाङ्गलाकृष्टमार्गा सा वेगवक्रानुगामिनी / गोपालैर्देशकालज्ञैरुपानीयत वारुणी // 19 संकर्षणभयत्रस्ता योषवाकुलतां गता / / 34 सोऽपिबत्पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः / स्रोतः पुलिनबिम्बोष्ठी मृदितैस्तोयताडितैः / वनान्तरगतो रामः पानं मदसमीरणम् / / 20 फेनमेखलसूत्रैश्च चिद्वैस्तीरानुहासिभिः // 35 उपजह्वस्ततस्तस्मै वन्यानि विविधानि च / तरंगविषमापीडा चक्रवाकोन्मुखस्तनी / प्रत्यप्ररमणीयानि पुष्पाणि च फलानि च / / 21 / वेगगम्भीरवक्राङ्गी त्रस्तमीनविहंगमा // 36 मेध्यांश्च विविधान्भक्षान्गन्धांश्च हृदयंगमान् / / सा तु हंसेक्षणापाङ्गी काशक्षौमोज्झिताम्बरा / हरिवंश 20 - 153 - Page #163 -------------------------------------------------------------------------- ________________ 83. 37 ] हरिवंशे [ 84.7 तीरजोद्धृतकेशान्ता जलस्खलितगामिनी // 3. पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः / / 51 लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरंगमा / / स गत्वा मथुरां रामो भवने मधुसूदनम् / मत्तेव कुटिला नारी राजमार्गेण गच्छती // 38 परिवर्तमानं ददृशे पृथिव्याः सारमव्ययम // 52 कृष्यते सा स्म वेगेन स्रोतःस्खलितगामिनी / तथैव वनवेषेण सोपसृप्तो जनार्दनम् / उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम् / / 39 प्रत्यग्रवनमालेन वक्षसाभिविराजता // 53 .. वृन्दावनस्य मध्येन सा नीता यमुना नदी। स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् / रोरूयमाणैः खगमैरन्विता तीरवासिभिः // 40 सहसोत्थाय गोविन्दो ददावासनमुत्तमम् // 54 सा यदा समतिक्रान्ता नदी वृन्दावन वनम् / उपविष्टं ततो रामं पप्रच्छ कुशलं व्रजे। ततः स्त्रीविग्रहा भूत्वा यमुना राममब्रवीत् / / 41 बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः // 55 प्रसीद राम भीतास्मि प्रतिलोमेन कर्मणा / प्रत्युवाच ततो रामो भ्रातरं साधुभाषिणम् / विपरीतमिदं रूपं तोयं च मम जायते / / 42 सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि // 56 असत्यहं नदीमध्ये रौहिणेय त्वया कृता / ततस्तयोर्विचित्राश्च पौराण्यश्च कथाभवन् / कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी / / 43 वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा // 57 प्राप्तां मां सागरे नूनं सपत्न्यो वेगगर्विताः / ' इति श्रीहरिवंशे त्र्यशीतितमोऽध्यायः // 83 // फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् // 44 प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज / कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् // 45 वैशंपायन उवाच / एषा मूर्धाभिगच्छामि चरणौ ते हलायुध / कस्यचित्त्वथ कालस्य सभायां यदुसंसदि / मार्गमादिष्टमिच्छामि क गच्छामि महाभुज // 46 बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् // 1 तामेवं ब्रुवतीं दृष्ट्वा यमुनां लाङ्गलायुधः / यादवानामियं भूमिर्मथुरा राष्ट्रवर्धनी / प्रत्युवाचार्णववधूं मदाक्रान्तालसो बलः / / 47 वयं चैवेह संभूता व्रजे च परिवर्धिताः // 2 लाङ्गलाकृष्टमार्गा त्वमिमं मे प्रियदर्शने / तदिदानीं गतं दुःखं शत्रवश्च पराजिताः / देशमम्बुप्रदानेन निखिलं भावयस्व नः // 48 नृपेषु जनितं वैरं जरासंधे च विग्रहः // 3 एष ते सुभ्र संदेशः कथितः सागरंगमे / वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् / शान्ति व्रज महाभागे गम्यतां च यथासुखम् / रत्नानि च विचित्राणि मित्राणि बहुलानि च // 4 लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे यशः / / इयं च माथुरी भूमिरल्पा गम्या परस्य नः / यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः / वृद्धिश्चापि परास्माकं बलतो मित्रतस्तथा / 5 साधु साध्विति रामाय प्रणामं चक्रिरे तदा // 50 कुमारकोट्यो याश्चेमा गणाश्चैव पदातिनाम् / तां विसृज्य महावेगां तांश्च सर्वान्द्रजौकसः / / एषामपीह वसतां संमर्दमुपलक्षये // 6 ततः संचिन्त्य मनसा बुद्ध्या निश्चित्य चैव ह। तन्मे न रोचते ह्यत्र निवासो यदुपुंगवाः / - 154 - Page #164 -------------------------------------------------------------------------- ________________ 84.71 विष्णुपर्व [ 84. 35 पुरी निवेशयिष्यामि मम तत्क्षन्तुमर्हथ // 7 / पुनागतालीबहुलं द्राक्षावनघनं क्वचित् / एतद्यद्यनुकूलं वो ममाभिप्रायजं वचः। अनूपं सिन्धुराजस्य प्रपेदुर्यदुपुंगवाः // 22 भवाय भवतां काले रोचतां यदुसंसदि / / 8 ते तत्र रमणीयेषु विषयेषु सुखप्रियाः / तमूचुर्यादवाः सर्वे हृठेन मनसा तदा। मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव // 23 साध्यतां यदभिप्रेतं जनस्यास्य भवाय च // 9 पुरवास्तु विचिन्वन्स कृष्णस्तु परवीरहा / ततः संमन्त्रयामासुवृष्णयो मन्त्रमुत्तमम् / ददर्श विपुलं देशं सागरानूपभूषितम् / / 24 अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् // 10 / वाहनानां हितं चैव सिकताताम्रमृत्तिकम् / कृतः सैन्यक्षयश्चापि महानिह नराधिपः / पुरलक्षणसंपन्नं कृतास्पदमिव श्रिया // 25 बलानि च ससैन्यानि हन्तुं वर्षशतैरपि / सागरानिलसंवीतं सागराम्बुनिषेवितम् / न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः // 11 विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः // 26 एतस्मिन्नन्तरे राजा स कालयवनो महान् / तत्र रैवतको नाम पर्वतो नातिदूरतः / सैन्येन तद्विधेनैव मथुरामभ्युपागमत् // 12 मन्दरोदारशिखरः सर्वतोऽभिविराजते // 27 ततो जरासंधबलं दुर्निवार्य महत्तदा / तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्विरम् / ते कालयवनं चैव श्रुत्वैवं प्रतिपेदिरे // 13 बभूव पुरुषोपेतः सर्वरत्नसमाकुलः // 28 केशवः पुनरेवाह यादवान्सत्यसंगरान् / विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता। अद्यैव दिवसः पुण्यो निर्याम सपदानुगाः / / 14 नाम्ना द्वारवती नाम स्वायताष्टापदोपमा // 29 निश्चक्रमुस्ते यदवः सर्वं केशवशासनात् / केशवस्य मतिस्तत्र पुर्यर्थे विनिवेशिता / ओघा इव समुद्रस्य बलौघप्रतिवारणाः // 15 निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः॥३० संगृह्य ते कलत्राणि वसुदेवपुरोगमाः / ते रक्तसूर्ये दिवसे तत्र यादवपुंगवाः / सुसंनद्धैर्गजैर्मत्तै रथैरश्वैश्व दंशितैः / / 16 सेनापालाश्च संचक्रुः स्कन्धावारनिवेशनम् // 31 आहत्य दुंदुभीन्सर्वे सधनज्ञातिबान्धवाः / ध्रुवाय तत्र न्यवसत्केशवः सह यादवैः / निर्ययुर्यादवाः सर्वे मथुरामपहाय वै // 17 देशे पुरनिवेशाय स यदुप्रवरो विभुः // 32 स्यन्दनैः काञ्चनापीडैमत्तैश्च वरवारणैः / तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः / सृतप्लुतैश्च तुरगैः कशापाणिप्रचोदितैः // 18 निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः // 33 स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः / एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः / प्रत्यङ्मुखा ययुहृष्टा वृष्णयो भरतर्षभ / / 19 सुखिनो न्यवसन्राजन्स्वर्गे देवगणा इव // 34 ततो मुख्यतमाः सर्वे यादवा रणशोभिनः / कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः / अनीकाप्राणि कर्षन्तो वासुदेवपुरोगमाः // 20 जरासंधभयाचापि पुरी द्वारवतीं ययौ // 35 ते स्म नानालताचित्रं नारिकेलवनायुतम् / इति श्रीहरिवंशे चतुरशीतितमोऽध्यायः // 84 // कीण नागवनैः कान्तः केतकीषण्डमण्डितम् // 21 / - 155 - Page #165 -------------------------------------------------------------------------- ________________ 85. 1] हरिवंशे [ 85.27 गोपाली बप्सरास्तत्र गोपस्त्रीवेषधारिणी। जनमेजय उवाच / धारयामास गार्ग्यस्य गर्ने दुर्धरमच्युतम् // 14 मानुष्यां गार्यभार्यायां नियोगाच्छूलपाणिनः / भगवश्रोतुमिच्छामि विस्तरेण महात्मनः / स कालयवनो नाम जज्ञे शूरो महाबलः / चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः / / 1 अपुत्रस्याथ राज्ञस्तु ववृधेऽन्तःपुरे शिशुः / / 15 किमर्थं च परित्यज्य मथुरां मधुसूदनः / तस्मिन्नुपरते राजन्स कालयवनो नृपः / / मध्यदेशस्य ककुदं धाम लक्ष्म्याश्च केवलम् / / 2 युद्धाभिकामो राजा तु पर्यपृच्छहिजोत्तमम् / . शृङ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत् / वृष्ण्यन्धककुलं तस्य नारदो वै न्यवेदयत् / / 16 आर्याढ्यजनभूयिष्ठमधिष्ठानवरोत्तमम् / ज्ञात्वा तु वरदानं तन्नारदान्मधुसूदनः / अयुद्धेनैव दाशार्हस्त्यक्तवान्द्विजसत्तम // 3 उपप्रैक्षत तेजस्वी वर्धन्तं यवनेषु तम् // 17 स कालयवनश्चापि कृष्णे किं प्रत्यपद्यत / / 4 स विवृद्धो यदा राजा यवनानां महाबलः / .. द्वारकां च समाश्रित्य वारिदुगा जनार्दनः / तत एनं नृपा म्लेच्छाः संश्रित्यानुययुस्तदा // 18 किं चकार महाबाहुर्महायोगी महामनाः / / 5 शकास्तुषारा दरदाः पारदास्तङ्गणाः खशाः / किंवीर्यः कालयवनः केन जातश्च वीर्यवान् / पह्नवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा // 15 यमसह्य समालक्ष्य व्यपयातो जनार्दनः // 6 स तैः परिवृतो राजा दस्युभिः शलभैरिव / वैशंपायन उवाच / नानावेषधरैर्भीमैमथुरामभ्यवर्तत // 20 वृष्णीनामन्धकानां च गुरुर्गाग्र्यो महातपाः / गजवाजिखरोष्ट्राणां सहस्रैरयुतैरपि / ब्रह्मचारी पुरा भूत्वा न स्म दारान्स विन्दति / / 7 पृथिवीं कम्पयामास सैन्येन महता तदा // 21 तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् / रेणुना सूर्यमार्ग तु समवच्छाद्य पार्थिवः / स्यालोऽभिशप्तवान्गार्यमपुमानिति भूपते / / 8 मूत्रेण शकृता चैव सैन्येन ससृजे नदीम् // 22 सोऽभिशप्तस्तदा राजन्नगरे त्वमितंजये। अश्वोष्ट्रशकृतो राशेनिःसृतेति जनाधिप / लिप्सुः पुत्रं ततो गत्वा तपस्तेपे सुदारुणम् / / 9 ततोऽश्वशकदित्येव नाम नद्या बभूव ह // 23 ततो द्वादश वर्षाणि सोऽयचूर्णमभक्षयत् / तत्सैन्यं महदायाद्वै श्रुत्वा वृष्ण्यन्धकाग्रणीः / आराधयन्महादेवमचिन्त्यं शूलपाणिनम् / / 10 / वासुदेवः समानाय्य ज्ञातीनिदमुवाच ह // 24 रुद्रस्तस्मै वरं प्रादात्समर्थं युधि निग्रहे / इदं समुत्थितं घोरं वृष्ण्यन्धकभयं महत् / वृष्णीनामन्धकानां च सर्वतेजोमयं सुतम् // 11 अवध्यश्चापि नः शत्रुर्वरदानापिनाकिनः / / 25 ततः शुश्राव तं राजा यवनाधिपतिर्वरम् / सामादयोऽभ्युपायाश्च विहितास्तस्य सर्वशः / पुत्रप्रसव देवादपुत्रः पुत्रकामुकः / / 12 / मत्तो मदबलाभ्यां च युद्धमेव चिकीर्षति / तमुपानाय्य स नृपः सान्त्वयित्वा द्विजोत्तमम् / / एतावानिह वासश्च कथितो नारदेन मे // 26 / गोपमध्ये यवनराड् गोपस्त्रीषु समुत्सृजत् / / 13 / जरासंधश्च नो राजा नित्यमेव न मृष्यते। - 156 - Page #166 -------------------------------------------------------------------------- ________________ 85. 27 ] विष्णुपर्व [85. 55 तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः // 27 / वरेण च्छन्दितो देवैर्निद्रामेव गृहीतवान् / केचित्कंसवधाच्चापि विरक्तास्तद्गता नृपाः / श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत्किल // 41 समाश्रित्य जरासंधमस्मानिच्छन्ति बाधितुम् // 28 प्रसुप्तं बोधयेद्यो मां तं दहेयमहं सुराः / बहवो ज्ञातयश्चैव यदूनां निहता नृपैः / चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः / / 42 विवर्धितुं न शक्ष्यामः पुरेऽस्मिन्निति केशवः / एवमस्त्विति शक्रस्तमुवाच त्रिदशैः सह / अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह // 29 स सुरैरभ्यनुज्ञातो लोकं मानुषमागमत् // 43 ततः कुम्भे महासर्प भिन्नाञ्जनचयोपमम्। स पर्वतगुहां कांचित्प्रविश्य श्रमकर्शितः / घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत्तदा // 30 सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् // 44 ततस्तं मुद्रयित्वा तु स्वेन दृतेन हारयत् / तत्सर्वं वासुदेवस्य नारदेन निवेदितम् / निदर्शनार्थ गोविन्दो भीषयाणश्च तं नृपम् / वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः // 45 स दूतः कालयवनं दर्शयामास तं घटम् // 31 अनुगम्यमानः कृष्णश्च तेन म्लेच्छेन शत्रुणा / कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ / तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् / / 46 तत्कालयवनो बुध्वा त्रासनं यादवैः कृतम् / / शिरःस्थाने तु राजर्षमुचुकुन्दस्य केशवः / पिपीलिकानां चण्डानां पूरयामास तं घटम् // 32 संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः // 47 स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः / / अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् / भक्ष्यमाणः किलाङ्गेषु भस्मीभूतोऽभवत्तदा // 33 प्रस्वपन्तं कृतान्ताभमाससाद सुदुर्मतिः // 48 तं मुद्रयित्वाथ घटं तथैव यवनाधिपः / वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् / प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् // 34 / पादेनात्मविनाशाय शलभः पावकं यथा // 49 वासुदेवस्तु तं दृष्ट्वा योगं विहितमात्मनः / मुचुकुन्दश्च राजर्षिः पादस्पर्शविबोधितः / उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् / / 35 चुकोप निद्राच्छेदेन पादस्पर्शेन तेन च / / 50 वैरस्यान्तं विधिसंस्तु वासुदेवो महायशाः / संस्मृत्य च वरं शक्रादवैक्षत तमग्रतः / निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह // 36 स दृष्टमात्रः क्रुद्धेन संप्रजज्वाल सर्वतः // 51 पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा / ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः / आजगाम महायोगी मथुरां मधुसूदनः // 37 क्षणेन कालयवनं नेत्रतेजोविनिर्गतः // 52 तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा। तं वासुदेवः श्रीमन्तं चिरसुप्तं नराधिपम् / प्रेक्षापूर्वं च कृष्णोऽपि निश्चक्राम महाबलः // 38 कृतकार्योऽब्रवीद्धीमानिदं वचनमुत्तमम् // 53 अथान्वगच्छद्गोविन्दं जिघृक्षुर्यवनेश्वरः। राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे / न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम् / / 39 कृतं मे सुमहत्कार्य स्वस्ति तेऽस्तु व्रजाम्यहम् / / मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः / वासुदेवमथालक्ष्य राजा ह्रस्वं प्रमाणतः / पुरा देवासुरे युद्धे कृतकर्मा महाबलः // 40 परिवृत्तं युगं मेने कालेन महता ततः / / 55 - 157 - Page #167 -------------------------------------------------------------------------- ________________ 85 56 ) हरिवंश [ 86. 14 उवाच राजा गोविन्दं को भवान्किमिहागतः / कश्च कालः प्रसुप्तस्य यदि जानासि कथ्यताम् // वैशंपायन उवाच / वासुदेव उवाच / ततः प्रभाते विमले भास्करेऽभ्युदिते तदा / सोमवंशोद्भवो राजा ययाति म नाहुषः / कृतजप्यो हृषीकेशो वनान्ते निषसाद ह // 1 तस्य पुत्रो यदुर्येष्ठश्चत्वारोऽन्ये यवीयसः // 57 परिचक्राम तं देशं दुर्गस्थानदिदृक्षया। यदुवंशे समुत्पन्नं वसुदेवात्मजं विभो / उपतस्थुः कुल प्राग्र्या यादवा यदुनन्दनम् / / 2 वासुदेवं विजानीहि नृपते मामिहागतम् // 58 रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् / त्रेतायुगे समुत्पन्नो विदितो मेऽसि नारदात् / पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान्क्रियाम् // 3 इदं कलियुगं विद्धि किमन्यत्करवाणि ते // 59 ततः पङ्कजपत्राक्षो यादवान्केशिसूदनः / प्रोवाच वदतां श्रेष्ठो देवान्वृत्ररिपुर्यथा // 4 मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप। अवध्यो यो मया संख्ये भवेद्वर्षशतैरपि // 60 कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् / . इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् / नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति / अन्वीयमानः कृष्णेन कृतकार्येण धीमता // 61 इयं द्वारवती नाम पृथिव्यां निर्मिता मया / ततो ददर्श पृथिवीमावृतां ह्रस्वकैनरैः / भविष्यति पुरी रम्या शक्रस्येवामरावती // 6 अल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः / तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च / परेणाधिष्ठितं चैव राज्यं केवलमात्मनः // 62 चत्वरानराजमार्गाश्च समानन्तःपुराणि च // 7 विसर्जयित्वा गोविन्दं प्रविवेश महदनम्। देवा इवात्र मोदन्तु भवन्तो विगतज्वराः / बाधमाना रिपुगणानुग्रसेनपुरोगमाः / / 8 हिमवन्तमगाद्राजा तपसे धृतमानसः // 63 ततः स तप आस्थाय विनिर्मुच्य कलेवरम् / गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः / मीयन्तां राजमार्गाश्च प्राकारस्य च या गतिः॥९ आरुरोह दिवं राजा कर्मभिः स्वैर्जितं शुभैः // 64 प्रेष्यन्तां शिल्पिमुख्याश्च नियुक्ता वेश्मकर्मसु / वासुदेवोऽपि धर्मात्मा उपायेन महामनाः / घातयित्वात्मनः शत्रु तत्सैन्यं प्रत्यपद्यत // 65 नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः // 10 प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् / एवमुक्तास्तु कृष्णेन गृहसंग्रहतत्पराः / आदायोपययौ धीमांस्तत्सैन्यं निहतेश्वरम् / 66 यथानिदेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहान् // 11 निवेदयामास ततो नराधिपे सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः / तदुग्रसेने प्रतिपूर्णमानसः / पुण्येऽहनि महाराज द्विजातीनभिपूज्य च // 12 जनार्दनो द्वारवती च तां पुरी वास्तुदैवतकर्माणि विधिना कारयन्ति च / मशोभयत्तेन धनेन भूरिणा // 67 स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः // 13 अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् / इति श्रीहरिवंशे पञ्चाशीतितमोऽध्यायः // 58 // | विभक्तचत्वरपथं सुनिविष्टेष्टदैवतम् // 14 - 158 Page #168 -------------------------------------------------------------------------- ________________ 86. 15 विष्णुपर्व [86. 43 ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा / उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती / दुर्गकर्मणि संभारानुपलभ्य यथाविधि / / 15 तथेयं हि त्वया कार्या शक्तो ह्यसि महामते // 29 यथान्यायं निर्मिमिरे द्वाराण्यायतनानि च / मम स्थानमिदं कार्य यथा वै त्रिदिवे तथा / स्थानानि विदधुश्चात्र ब्रह्मादीनां यथाक्रमम् // 16 माः पश्यन्तु मे लक्ष्मी पुर्या यदुकुलस्य च // अपामग्नेः सुरेशस्य दृषदोलूखलस्य च / एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः / चतुर्दैवानि चत्वारि द्वाराणि विदधुश्च ते। कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् // 31 गृहक्षेत्रेन्द्रभल्लाटं पुष्पदन्तं तथैव च // 17 सर्वमेतत्करिष्यामि यत्त्वयाभिहितं प्रभो। तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु / पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति // 32 पुर्याः क्षिप्रं निवेशार्थं चिन्तयामास माधवः // 18 भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना / तस्य दैवी स्थिता बुद्धिश्चपला क्षिपकारिणी / चत्वारः सागरा ह्यस्यां विचरिष्यन्ति रूपिणः // 33 पुरी सा वै प्रियकरी यदूनामभिवर्धनी // 19 / / यदीच्छेत्सागरः किंचिदुस्रष्टुमिह तोयराट् / शिल्पिमुख्योऽस्ति देवानां प्रजापतिसुतः प्रभुः / ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तम // 34 विश्वकर्मा स्वमत्या. वै पुरी संस्थापयिष्यति // 20 एवमुक्तस्ततः कृष्णः प्रागेव कृतबुद्धिमान् / मनसा तमनुध्याय तस्यागमनकारणम् / सागरं सरितां नाथमुवाच वदतां वरः // 35 त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत / / 21 समुद्र दश च द्वे च योजनानि जलाशये / तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः / प्रतिसंहियतामात्मा यद्यस्ति मयि मान्यता / / 36 विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमखे स्थितः / / 22 अवकाशे त्वया दत्ते पुरीयं मामकं बलम् / विश्वकर्मावाच / पर्याप्तविषयाकारा समग्रा विसहिष्यति // 37 दैवेन मनसा क्षिप्रं तव विष्णो धृतव्रत / ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः / किंकरः समनुप्राप्तः शाधि मां किं करोमि ते // 23 समारुतेन योगेन उत्ससर्ज महार्णवः // 38 यथा स्याद्देवदेवेशख्यम्बकश्च यथाव्ययः / विश्वकर्मा ततः प्रीतः पुर्याः संदृश्य वास्तु तत् / तथा त्वं देव मान्योऽसि विशेषो नास्ति मे प्रभो // गोविन्दे चैव संमानं सागरः कृतवांस्तदा // 39 त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज / विश्वकर्मा ततः कृष्णमुवाच यदुनन्दनम् / एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् // अद्यप्रभृति गोविन्द सर्वे समधिरोहत // 40 श्रुत्वा विनीतवचनं केशवो विश्वकर्मणः / मनसा निर्मिता चेयं मया पू:प्रवरा विभो / प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः // 26 अचिरेणैव कालेन गृहसंबाधमालिनी // 41 श्रुतार्थो देवगुह्यस्य भवान्यत्र वयं स्थिताः / भविष्यति पुरी रम्या सुद्वारा प्राय्यतोरणा / अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम / / 27 / चयाट्टालककेयूरा पृथिव्याः ककुदोपमा // 42 तदियं भूः प्रकाशार्थं निवेश्या मयि सुव्रत / अन्त:पुरं च कृष्णस्य परिचर्याक्षमं महत् / मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः / / 28 चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते // 43 - 159 - Page #169 -------------------------------------------------------------------------- ________________ 86. 44 ] हरिवंशे [ 86.73 ततः सा निर्मिता कान्ता पुरी द्वारावती तदा।। तमुवाच हृषीकेशः शङ्ख गुह्यकमुत्तमम् / .. मानसेन प्रयत्नेन वैष्णवी विश्वकर्मणा // 44 जना येऽस्मिन्कुशधनास्तान्धनेनाभिपूरय // 59 कान्तनारीनरगणा वणिग्भिरुपशोभिता / नेच्छाम्यनाशितं द्रष्टुं कृशं मलिनमेव वा। नानापण्यसमाकीर्णा खेचरीव च गां गता // 45 देहीति चाभिभाषन्तं नगयाँ निर्धनं नरम् // 60 प्रपावापीप्रसन्नोदैरुद्यानरुपशोभिता / शिरसा शासनं गृह्य निधीनः केशवस्य सः। . समन्ततः संवृताङ्गी वनितेवायतेक्षणा // 46 निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे। समृद्धचत्वरवती वेश्मोत्तमघनाचिता। धनोधैरभिवर्षध्वं चक्रुः सर्वे तथा च ते // 61 अप्रकाशं तदाकाशं प्रासादैरुपशोभिता // 47 नाधनो विद्यते तत्र हीनभाग्योऽपि वा नरः / पृथिव्यां पृथुराष्ट्रौघा जनौघपतिनादिता / कृशो वा मलिनो वापि द्वारवत्यां गृहे गृहे // 62 ओधैश्च वारिराजस्य शिशिरीकृतमारुता // 48 चकार वायोराह्वानं भूयश्च पुरुषोत्तमः / अनूपोपवनैः कान्तैः कान्ता जनमनोरमा / तत्रस्थ एव भगवान्यादवानां प्रियंकरः // 63 सतारका द्यौरिव सा द्वारका प्रत्यराजत // 49 प्राणयोनिस्तु भूतानामुपतस्थे गदाग्रजम् / प्राकारेणार्कवर्णेन शातकौम्भेन संवृता। एकमासीनमेकान्ते देवगुह्यधरं प्रभुम् // 64 हिरण्यप्रतिपूर्णैश्च गृहैर्गम्भीरनिस्वनैः / / 50 किं मया देव कर्तव्यं सर्वगेनाशुगामिना / शुभ्रमेघप्रतीकाशीरैः सौधैश्च शोभिता / यथैव दूतो देवानां तथैवास्मि तवानघ // 65 कचित्कचिदुदग्राङ्गरुपावृत्तमहापथा // 51 तमुवाच ततः कृष्णो रहस्यं पुरुषोत्तमः / तामावसत्पुरी कृष्णः सर्वयादवनन्दनः / मारुतं जगतः प्राणं रूपिणं समुपस्थितम् // 66 अभिप्रेतजनाकीणां सोमः खमिव भासयन् / / 52 गच्छ मारुत देवेशमनुमान्य सहामरैः / विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव / सभा सुधर्मामादाय देवेभ्यस्त्वमिहानय // 67 जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः // 53 यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः / भूयस्तु बुद्धिरभवत्कृष्णस्य विदितात्मनः / तस्यां विशेयुरेते हि न तु या कृत्रिमा भवेत् // जनानिमान्धनौधैस्तु तर्पयेयमहं यदि // 54 सा ह्यक्षया सभा वायो कामगा कामरूपिणी / स वैश्रवणवस्तव्यं निधीनामुत्तमं निधिम् / सा यदून्धारयेत्सर्वान्यथैव त्रिदशांस्तथा // 69 शङ्खमाह्वयतोपेन्द्रो निशि स्वभवने विभुः // 55 स गृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः / स शङ्खः केशवाहानं ज्ञात्वा गुह्यकराट् स्वयम् / वायुरात्मोपमगतिर्जगाम त्रिदिवालयम् // 70 आजगाम समीपं वै तस्य द्वारवतीपतेः // 56 सोऽनुमान्य सुरान्सर्वान्कृष्णवाक्यं निवेद्य च / स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः। सभां सुधर्मामादाय पुनरायान्महीतलम् // 71 कृष्णं विज्ञापयामास यथा वैश्रवणं तथा // 57 सुधर्मा तां सुधर्माय कृष्णायाक्लिष्टकारिणे / भगवन्कि मया कार्य सुराणां वित्तरक्षिणा / देवो देवसभां दत्त्वा वायुरन्तरधीयत // 72 नियोजय महाबाहो यत्कार्यं यदुनन्दन / / 58 द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता / - 160 - Page #170 -------------------------------------------------------------------------- ________________ 86. 78 ] विष्णुपर्व [87. 18 सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा // 73 अंशुमन्तं तथा क्राथं श्रुतर्वाणं च भारत // 6 एवं स दिव्य मैश्च जलजैश्चाव्ययो हरिः / / निकृत्तशत्रु कालिङ्गं गान्धाराधिपतिं तथा / द्रव्यैरलंकरोति स्म पुरीं स्वां प्रमदामिव // 74 पटुशं च महाबाहुं काश्याधिपतिमेव च // 7 मर्यादाश्चैव संचक्रे श्रेणी: प्रकृतयस्तथा। जनमेजय उवाच / बलाध्यक्षांश्च युक्तांश्च प्रकृतीशांस्तथैव च // 75 कस्मिन्देशे नृपो जज्ञे रुक्मी वेदविदां वर / उग्रसेनं नरपतिं काश्यं चैव पुरोहितम् / कस्यान्ववाये द्युतिमान्संभूतो द्विजसत्तम // 8 सेनापतिमनाधृष्टिं विकट्ठ मत्रिपुंगवम् / / 76 यादवानां कुलकरान्स्थविरान्दश तत्र वै / वैशंपायन उवाच / स्थापयामास मतिमान्सर्वकार्येष्वनन्तरान् / 77 राजर्षेर्यादवस्यासीद्विदर्भो नाम वै सुतः / रथेष्वतिरथो यन्ता दारुकः केशवस्य वै / विन्ध्यस्य दक्षिणे पार्श्व विदर्भान्यो न्यवेशयत् // योधमुख्यश्च योधानां सात्यकिः सत्यविक्रमः।। 78 क्रथकैशिकमुख्यास्तु पुत्रास्तस्य महाबलाः / विधानमेवं कृत्वा स कृष्णः पुर्यामनिन्दितः।। बभवुर्वीर्यसंपन्नाः पृथग्वंशकरा नृपाः // 10 मुमुदे यदुभिः साध लोकस्रष्टा महीतले // 79 तस्यान्ववाये भीमस्य वृष्णयो जज्ञिरे नृप / रेवतस्याथ कन्यां च रेवती शीलसंमताम् / क्रथस्य त्वंशुमान्वंशे कैशिकस्य तु भीष्मकः // 11 प्राप्तवान्बलदेवस्तु कृष्णस्यानुमते तदा / / 80 हिरण्यलोमेत्याहुयं दाक्षिणात्येश्वरं जनाः। ' इति श्रीहरिवंशे षडशीतितमोऽध्यायः // 86 // अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽवशान्नुपः / रुक्मी तस्याभवत्पुत्रो रुक्मिणी च विशां पते॥१२ रुक्मी चास्त्राणि दिव्यानि द्रुमात्प्राप महावलः / वैशंपायन उवाच / जामदग्यात्तथा रामाद्ब्राह्ममस्त्रमवाप्तवान् / एतस्मिन्नेव काले तु जरासंधः प्रतापवान् / प्रास्पर्धत्सह कृष्णेन नित्यमद्भुतकर्मणा // 13 नृपानुद्योजयामास चेदिराजप्रियेप्सया // 1 रुक्मिणी त्वभवद्राजन्रूपेणासहशी भुवि / भीष्मकस्य सुतायां वै रुक्मिण्यां रुक्मभूषणः / चकमे वासुदेवस्तां श्रवादेव महाद्युतिः // 14 शिशुपालस्य नृपतेर्विवाहो भविता किल // 2 स चाभिलषितस्तस्याः श्रवादेव जनार्दनः / दन्तवक्त्रस्य तनयं सुवक्त्रममितौजसम् / तेजोवीर्यबलोपेतः स मे भर्ता भवेदिति // 15 सहस्राक्षसमं युद्धे मायासु च विशारदम् // 3 तां ददौ न तु कृष्णाय रुक्मी द्वेषान्महाबलः / पौण्ड्स्य वासुदेवस्य तथा पुत्रं महाबलम् / याचमानाय कंसस्य प्रेष्योऽसाविति चिन्तयन् // सुदेवं वीर्यसंपन्नं पृथगक्षौहिणीपतिम् // 4 चैद्यस्यार्थे सुनीथस्य जरासंधस्तु भूमिपः / एकलव्यस्य पुत्रं च वीर्यवन्तं बलान्वितम् / वरयामास तां राजा भीष्मकं भीमविक्रमम् // 17 पुत्रं च पाण्ड्यराजस्य कलिङ्गाधिपति तथा // 5 चेदिराजस्य हि वसोरासीत्पुत्रो बृहद्रथः / कृताप्रियं च कृष्णेन वेणुदारिं नराधिपम् / मगधेषु पुरा येन निर्मितं तद्गिरिव्रजम् // 18 हरिवंश 21 - 161 - Page #171 -------------------------------------------------------------------------- ________________ 87. 19] हरिवंशे [ 87. 47 तस्यान्ववाये जज्ञेऽथ जरासंधो महाबलः / | वह्नरिव शिखां दीप्तां मायां भूमिगतामिव / ' वसोरेव तदा वंशे दमघोषोऽपि चेदिराट् // 19 पृथिवीमिव गम्भीरामुत्थितां पृथिवीतलात् / / 34 दमघोषस्य पुत्रास्तु पञ्च भीमपराक्रमाः / मरीचिमिव सोमस्य सौम्यां स्त्रीविग्रहां भुवि / भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे // 20 श्रियमग्र्यामिवापद्मां भविष्यां श्रीसहायिनीम् / शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली। कृष्णेन मनसा दृष्टां दुनिरीक्ष्यां सुरैरपि / / 35 सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः // 21 श्यामावदाता सा ह्यासीत्पृथुचार्वायतेक्षणा / ज्ञातेः समानवंशस्य सुनीथं प्रददौ सुनम् / ताम्रौष्ठनयनापाङ्गी पीनोरुजघनस्तनी // 36 जरासंधः स्वसुतवद्ददर्शनं जुगोप च / / 22 बृहती चारुसर्वाङ्गी तन्वी शशिनिभानना। . जरासंधं पुरस्कृत्य वृष्णिशत्रु महाबलम् / ताम्रतुङ्गनखी सुभ्रूर्नीलकुश्चितमूर्धजा। कृतान्यागांसि चैद्येन वृष्णीनां तत्प्रियैषिणा // 23 तीक्ष्णशुक्लैः समैदन्तैः प्रभासद्भिरलंकृता // 37 जामाता त्वभवत्तस्य कंसस्तस्मिन्हते युधि / अनन्या प्रमदा लोके रूपेण यशसा श्रिया। कृष्णार्थं वैरमभवज्जरासंधस्य वृष्णिभिः // 24 रुक्मिणी रूपिणी देवी पाण्डुरक्षौमवासिनी // 38 भीष्मकं वरयामास सुनीथार्थेऽथ रुक्मिणीम् / / तां दृष्ट्वा ववृधे कामः कृष्णस्य शुभदर्शनाम् / तां ददौ भीष्मकश्चापि शिशुपालाय वीर्यवान् // हविषेवानलस्यार्चिर्मनस्तस्यां समादधत् // 39 ततश्चद्यमुपादाय जरासंधो नराधिपः / रामेण सह निश्चित्य केशवः सुमहाबलः / ययौ विदर्भान्सहितो दन्तवक्त्रेण यायिना // 26 तत्प्रमाथेऽकरोद्बुद्धिं वृष्णिभ्यः प्रणिधाय च // 40 अनुयातश्च पौण्डेण वासुदेवेन धीमता / कृते तु देवताकार्ये निष्क्रामन्ती सुरालयात् / अङ्गवङ्गकलिङ्गानामीश्वरः स महाबलः / / 27 उन्मथ्य सहसा कृष्णः खं निनाय रथोत्तमम् // मानयिष्यंश्च तान्रुक्मी प्रत्युद्गम्य नराधिपान् / वृक्षमुत्पाट्य रामोऽपि जघानापततः परान् / परया पूजयोपेतानानिनाय पुरीं प्रति // 28 समनह्यन्त दाशार्हास्तदाज्ञाय तु सर्वशः // 42 पितृष्वसुः प्रियार्थं च रामकृष्णावुभावपि / ते स्थैर्विविधाकारैः समुच्छ्रितमहाध्वजैः / प्रययुर्वृष्णयश्चान्ये रथैस्तत्र बलान्विताः // 29 वाजिभिर्वारणैश्चापि परिवर्हलायुधम् / / 43 क्रथकैशिकभर्ता तान्प्रतिगृह्य यथाविधि। आदाय रुक्मिणी कृष्णो जगामाशु पुरीं प्रति / पूजयामास पूजान्न्यिवसन्त बहिश्च ते // 30 रामे चासज्य तं भारं युयुधाने च वीर्यवान् / / 44 श्वोभाविनि विवाहे तु रुक्मिणी निर्ययौ बहिः / अक्रूरे विपृथौ चापि गदे च कृतवर्मणि / चतुर्युजा रथेनैन्द्रं देवतायतनं शुभा // 31 चक्रदेवे सुनक्षत्रे सारणे च महाबले // 45 इन्द्राणीमर्चयिष्यन्ती कृतकौतुकमङ्गला। निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे / दीप्यमानेन वपुषा बलेन महता वृता / / 32 . उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः // 46 तां ददर्श ततः कृष्णो लक्ष्मी साक्षादिव स्थिताम् / | राजाधिदेवे मृदरे प्रसेने चित्रके तथा / रूपेणाग्र्येण संपन्नां देवतायतनान्तिके // 33 | अतिदान्ते बृहदुर्गे श्वफल्के चित्रके पृथौ // 47 - 162 - Page #172 -------------------------------------------------------------------------- ________________ 87. 48 ] विष्णुपर्व [ 87. 76 वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः। पञ्चभिश्चापि विव्याध सोऽविदूराद्विदूरथम् / गुरुमासज्य तं भारं ययौ द्वारवनी प्रति // 48 विदूरथोऽपि तं षनिर्विव्याधाजी शितैः शरैः // 63 दन्तवक्त्रो जरासंधः शिशुपालश्च वीर्यवान् / त्रिंशता प्रत्यविध्यत्तं बली बाणैर्महाबलम् / संनद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम्॥४९ कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः // 64 अङ्गवङ्गकलिङ्गैश्च साधं पौण्डैश्च वीर्यवान् / न्यहनत्सारथिं चास्य ध्वजं चिच्छेद चोच्छ्रितम् / निर्ययौ चेदिराजः स भ्रातृभिः सुमहारथैः // 50 प्रतिविव्याध तं क्रुद्धः पौण्डः षड्भिः शिलीमुखैः // तान्प्रत्यगृह्णन्संरब्धा वृष्णिवीरा महारथाः / धनुश्चिच्छेद चाप्यस्य भल्लेनायतपर्वणा / संकर्षणं पुरस्कृत्य वासवं मरुतो यथा / / 51 निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः / आपतन्तं हि वेगेन जरासंधं महाबलम् / तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट् // 66 षनिर्विव्याध नाराचैयुयुधानो महामृधे // 52 गजेनासाद्य कङ्कस्तु गजमङ्गस्य वीर्यवान् / अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः। तोमरेण बिभेदाङ्गं बिभेदाङ्गश्च तं शरैः // 67 तं प्रत्यविध्यत्कारूषो बाणैर्दशभिराशुगैः॥ 53 . चित्रकश्च श्वफल्कश्च सत्यकश्च महारथः / विपृथुः शिशुपालं तु शरैर्विव्याध सप्तभिः / कलिङ्गस्य तथानीकं नाराचैर्बिभिदुः शितैः // 68 अष्टभिः प्रत्यविध्यत्तं शिशुपालः प्रतापवान् // 54 विसृष्टन द्रुमेणाजौ वङ्गराजस्य कुञ्जरम् / गवेषणोऽपि चैद्यं तु षनिर्विव्याध मार्गणैः / जघान रामः संक्रुद्धो वगराजं च संयुगे // 69 अनिन्तिस्तथाष्टाभिबृहदुर्गश्च पञ्चभिः // 55 तं हत्वा रथमारुह्य धनुरादाय वीर्यवान् / प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः / संकर्षणो जघानोप्रैर्नाराचैः कैशिकान्बहून् // 70 जघान चाश्वांश्चतुरश्चतुर्भिर्विपृथोः शरैः // 56 षभिनिहत्य कारूषान्महेष्वासान्स वीर्यवान् / बृहदुर्गस्य भल्लेन शिरश्चिच्छेद चारिहा। शतं जघान संक्रुद्धो मागधानां महारथः / गवेषणस्य सूतं च प्राहिणोद्यमसादनम् // 57 निहत्य तान्महाबाहुर्जरासंधं ततोऽभ्ययात् // 71 हताश्वं स रथं त्यक्त्वा विपृथुस्तु महाबलः / तमापतन्तं विव्याध नाराचैर्मागधस्त्रिभिः / आरुरोह रथं क्षिप्रं बृहद्दुर्गस्य वीर्यवान् // 58 तं बिभेदाष्टभिः छैद्धो नाराचैर्मुसलायुधः / विपृथोः सारथिश्चापि गवेषणरथं द्रुतम् / चिच्छेद चास्य भल्लेन ध्वजं रत्नविभूषितम् // 72 आरुह्य जवनानश्वान्नियन्तुमुपचक्रमे // 59 ताद्धमभवद्धोरं तेषां देवासुरोपमम् / ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन / सृजतां शरवर्षाणि निघ्नतामितरेतरम् // 73 नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः // 60 गजैगजा हि संक्रुद्धाः संनिपेतुः सहस्रशः / चक्रदेवो दन्तवक्त्रं बिभेदोरसि कर्णिना / रथैः रथाश्च संरब्धाः सादिभिश्चापि सादिनः॥७४ पटुशं पञ्चविंशत्या विव्याध युधि मार्गणैः // 61 पदातयः पदातींश्च शक्तिचर्मासिपाणयः / ताभ्यां स विद्धो दशभिर्णिमर्मातिगैः शितैः। / छिन्दन्तश्चोत्तमाङ्गानि विचेरुयुधि ते पृथक् // 75 ततो बली चक्रदेवं बिभेद दशभिः शरैः // 62 / असीनां पात्यमानानां कवचेषु महास्वनः / - 163 - Page #173 -------------------------------------------------------------------------- ________________ 87. 76 ] हरिवंश [ 88..27 शराणां पततां शब्दः पक्षिणामिव शुश्रुवे / / 76 | निषसाद रथोपस्थे व्यथितः स नराधिपः // 12 भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिम् / श्रुतर्वणो जघानाश्वांश्चतुर्भिश्चतुरः शरैः / जुगूह घोषः शस्त्राणां ज्याघोषश्च महात्मनाम् // 77 वेणुद्वारेजं छित्त्वा भुजं विव्याध दक्षिणम्॥१३ इति श्रीहरिवंशे सप्ताशीतितमोऽध्यायः // 87 // तथैव च श्रुतर्वाणं शरैर्विव्याध पञ्चभिः / शिश्रिये स ध्वजं क्लान्तो न्यषीदच्च व्यथान्वितः / मुश्चन्तः शरवर्षाणि वासुदेवं ततोऽभ्ययुः / वैशंपायन उवाच / क्रथकैशिकमुख्यास्ते रथवंशेन सर्वशः / / 15 कृष्णेन ह्रियमाणां तु रुक्मी श्रुत्वा तु रुक्मिणीम् / / बाणैर्बाणांश्च चिच्छेद तेषां युधि जनार्दनः / प्रतिज्ञामकरोत्क्रुद्धः समक्षं भीष्मकस्य ह // 1 जघान चैषां संरब्धो यतमानांश्च ताशरान् // 16 अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् / पुनरन्यांश्चतुःषष्ट्या जघान निशितैः शरैः / कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि ते // 2 क्रुद्धानाद्रवतो वीरानाद्रवत्स महाबलः // 17. आस्थाय स रथं वीरः समुदग्रायुधध्वजम् / विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशं गतः / जवेन प्रययौ क्रुद्धो बलेन महता वृतः / / 3 / / पञ्चभिर्निशितैर्बाणैर्विव्याधोरसि केशवम् // 18 तमन्वयुर्नृपाश्चैव दक्षिणापथवासिनः / सारथिं चास्य विव्याध सायकैर्निशितैत्रिभिः / काथोंऽशुमाञ्श्रुतर्वा च वेणुदारिश्च वीर्यवान् / / 4 / आजघान ध्वजं चास्य शरेण नतपर्वणा // 19 भीष्मकस्य सुतश्चापि रथेन रथिनां वरः / केशवश्चापि तं षष्ट्या क्रुद्वो विव्याध मार्गणैः / कथकैशिकमुख्याश्च सर्व एव महारथाः // 5 धनुश्चिच्छेद चाप्यस्य यतमानस्य रुक्मिणः // 20 ते गत्वा दूरमध्वानं सरितं नर्मदामनु / अथान्यद्धनुरादाय रुक्मी कृष्ण जिघांसया / गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम् // 6 प्रादुश्चकार दिव्यानि दीप्तान्यस्त्राणि वीर्यवान्॥२१ अवस्थाप्य च तत्सैन्यं रुक्मी बलमदान्वितः।। अखैरत्राणि संवार्य तस्य कृष्णो महाबलः / चिकीर्षुद्वैरथं युद्धमभ्ययान्मधुसूदनम् / / 7 पुनश्चिच्छेद तं चापं रथेषां च त्रिभिः शरैः / / 22 स विव्याध चतुःषष्ट्या गोविन्दं निशितैः शरैः। स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च / तं प्रत्यविध्यत्सप्तत्या बाणैयुधि जनार्दनः // 8 उत्पपात रथाद्वीरो गरुत्मानिव वीर्यवान् / / 23 यतमानस्य चिच्छेद ध्वजं चास्य महाबलः / / तस्याभिपततः खड्गं चिच्छेद युधि केशवः / जहार च शिरः कायात्सारथेश्चास्य वीर्यवान् / / 9 नाराचैश्च त्रिभिः क्रुद्धो बिभेदैनमथोरसि // 24 तं कृच्छ्रगतमाज्ञाय परिवQर्जनार्दनम् / स पपात महाबाहुर्वसुधामनुनादयन् / दाक्षिणात्या जिघांसन्तो राजानः सर्व एव ते // 10 | विसंज्ञो मूर्छितो राजा वज्रेणेव हतो गिरिः // 25 तमंशुमान्महाबाहुविव्याध दशभिः शरैः। तांश्च राज्ञः शरैः सर्वान्पुनर्विव्याध केशवः / श्रुतर्वा पञ्चभिः क्रुद्धो वेणुदारिश्च सप्तभिः / / 11 / रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः / / 26 ततोऽशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान्। | विवेष्टमानं भूमौ तं भ्रातरं वीक्ष्य रुक्मिणी / - 164 - निम। Page #174 -------------------------------------------------------------------------- ________________ 88.0] विष्णुपर्व [89.9 पादयोयंपतद्भर्तुओतुर्जीवितकाङ्किणी / / 27 सत्राजिती सत्यभामां लक्ष्मणां चारुहासिनीम् / तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः / शैब्यां सुदत्तां रूपेण श्रिया ह्यप्सरसोपमाम् // 42 अभयं रुक्मिणे दत्त्वा प्रययौ स्वां पुरी ततः // 28 स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः / वृष्णयोऽपि जरासंधं भक्त्वा तांश्चापि पार्थिवान्। उपयेमे हृषीकेशः सर्वा भेजे स ताः समम् / प्रययुरिकां हृष्टाः पुरस्कृत्य हलायुधम् // 29 परार्ध्यवस्त्राभरणाः कामैः सर्वैः समेधिताः // 43 प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य संयुगे। जज्ञिरे तस्य पुत्राश्च तासु वीराः सहस्रशः / रुक्मिणं रथमारोप्य प्रययौ स्वपुरं ततः // 30 सर्वास्त्रकुशलाः सर्वे बलवन्तो महारथाः / अनानीय स्वसारं तु रुक्मी वीर्यमदान्वितः / यज्वानः पुण्यकर्माणो महाभागा महाबलाः // 44 हीनप्रतिज्ञो नैच्छत्स प्रवेष्टुं कुण्डिनं पुरम् // 31 इति श्रीहरिवंशे अष्टाशीतितमोऽध्यायः // 8 // विदर्भेषु च वासार्थं निर्ममेऽन्यत्पुरं महत् / तद्भोजकटमित्येव बभूव भुवि विश्रुतम् // 32 तत्रौजसा महातेजाः सोऽन्वशाद्दक्षिणां दिशम् / वैशंपायन उवाच। भीष्मकः कुण्डिने चैव.राजोवास महामनाः // 33 ततः काले व्यतीते तु रुक्मी महति वीर्यवान् / द्वारकामभिसंप्राप्ते रामे वृष्णिबलान्विते / दुहितुः कारयामास स्वयंवरमरिंदमः // 1 रुक्मिण्याः केशवः पाणिं जग्राह विधिवत्प्रभुः // 34 | तत्राहूताश्च राजानो राजपुत्राश्च रुक्मिणा / ततः सह तया रेमे प्रियया प्रीयमाणया। समाजग्मुर्महावीर्या नानादिग्भ्यः श्रियान्विताः॥२ सीतयेव पुरा रामः पौलोम्येव पुरंदरः // 35 जगाम तत्र प्रद्युम्नः कुमारैरपरैर्वृतः / सा हि तस्याभवजयेष्ठा पत्नी कृष्णस्य भामिनी / सा हि तं चकमे कन्या स च तां शुभलोचनाम्।। पतिव्रतागुणोपेता रूपशीलगुणान्विता // 36 शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता / तस्यामुत्पादयामास पुत्रान्दश महारथान् / पृथिव्यामभवत्ख्याता रुक्मिण्यास्तनया तदा // 4 चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम् // 37 / उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु। सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान् / वैदर्भी वरयामास प्रद्युम्नमरिसूदनम् // 5 चारुविन्दं सुचारुं च भद्रचारुं तथैव च // 38 स हि सर्वास्त्रकुशलः सिंहसंहननो युवा / चारुं च बलिनां श्रेष्ठं सुतां चारुमती तथा / रूपेणाप्रतिमो लोके केशवस्यात्मजोऽभवत् // 6 धर्मार्थकुशलास्ते तु कृतास्त्रा युद्धदुर्मदाः / / 39 / वयोरूपगुणोपेता राजपुत्री च साभवत् / महिषीः सप्त कल्याणीस्ततोऽन्या मधुसूदनः / नारायणी चन्द्रसेना जातकामा च तं प्रति / / 7 उपयेमे महाबाहुर्गुणोपेताः कुलोद्भवाः // 40 वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते / कालिन्दी मित्रविन्दां च सत्यां नामजितीमपि / उपादाय तु वैदर्भी प्रद्युम्नो द्वारकां ययौ / / 8 सुतां जाम्बवतश्चापि रोहिणी कामरूपिणीम् // 41 / स तस्यां जनयामास देवगर्भोपमं सुतम् / मद्रराजसुतां चापि सुशीलां शुभलोचनाम् / अनिरुद्धमिति ख्यातं कर्मणाप्रतिमं भुवि / -165 Page #175 -------------------------------------------------------------------------- ________________ 89. 9 ] हरिवंशे [ 89. 37 धनुर्वेदे च वेदे च नीतिशास्त्रे च पारगम् / / 9 / / आहूतो बलदेवस्तु कितवैरक्षकोविदैः। . अभवत्स यदा राजन्नतिरुद्धो वयोन्वितः / बाढमित्यब्रवीद्धृष्टः सह दीव्याम पण्यताम् // 24 तदास्य रुक्मिणः पौत्री रुक्मिणी रुक्मसंनिभाम् / निकृत्या तं जिगीषन्तो दाक्षिणात्या नराधिपाः / पत्न्यथं वरयामास नाम्ना रुक्मवतीति सा // 10 मणिमुक्ताः सुवर्णं च तत्रानिन्युः सहस्रशः // 25 अनिरुद्धं गुणैर्दातुं कृतबुद्धिर्नृपस्तदा। ततः प्रावर्तत द्यूतं तेषामरतिनाशनम्। प्रीत्या च रौक्मिणेयस्य रुक्मिण्याश्चाप्युपग्रहात् // कलहायास्पदं घोरं दुर्मतीनां क्षयावहम् // 26 विस्पर्धन्नपि कृष्णेन वैरं तदपहाय सः / निष्काणां तु सहस्राणि सुवर्णस्य दशादितः / ददानीत्यब्रवीद्राजा प्रीतिमाञ्जनमेजय / / 12 रुक्मिणा सह संपाते बलदेवो ग्लहं ददौ // 27 केशवः सह रुक्मिण्या पुत्रैः संकर्षणेन च / तं जिगाय ततो रुक्मी यतमानं महारथम् / अन्यैश्च वृष्णिभिः साधं विदर्भान्सबलो ययौ / तावदेवापरं भूयो बलदेवं जिगाय सः // 28 संयुक्ता ज्ञातयश्चैव रुक्मिणः सुहृदश्च ये / असकृज्जीयमानस्तु रुक्मिणा केशवाग्रजः / / आहूता रुक्मिणा तेऽपि तत्राजग्मुर्नराधिपाः // 14 सुवर्णकोटि जग्राह ग्लहं तस्य महात्मनः / / 29 शुभे तिथौ महाराज नक्षत्रे चाभिपूजिते / जितमित्येव हृष्टोऽथ तमाहृतिरभाषत / विवाहायानिरुद्धस्य बभूव परमोत्सवः // 15 श्लाघमानश्च चिक्षेप प्रहसन्मुसलायुधम् / / 30 पाणी गृहीते वैदर्यास्त्वनिरुद्धेन भारत / अविद्यो दुर्बलः श्रीमान्हिरण्यममितं मया / रेमिरे वृष्णयस्तत्र पूज्यमाना यथामराः // 16 अजेयो बलदेवोऽयमक्षबूते पराजितः / / 31 अथाश्मकानामधिपो वेणुदारिरुदारधीः / कलिङ्गराजस्तच्छ्रुत्वा प्रजहास भृशं तदा / अक्षः श्रुतर्वा चाणूरः क्राथश्चैवांशुमानपि // 17 दन्तान्विदर्शयन्हृष्टस्तत्राक्रुध्यद्धलायुधः // 32 जयत्सेनः कलिङ्गानामधिपश्च महाबलः / रुक्मिणश्च वचः श्रुत्वा पराजयनिमित्तजम् / पाण्ड्यश्च नृपतिः श्रीमानृषीकाधिपतिस्तथा // 18 निगृह्यमाणस्तीक्ष्णाभिर्वाग्भिीष्मकसूनुना / एते समय राजानो दाक्षिणात्या महर्द्धयः / रोषमाहारयामास जितरोषोऽपि धर्मवित् // 33 अभिगम्याब्रुवन्सर्वे रुक्मिणं रहसि प्रभुम् // 19 संक्रुद्धो धर्षणां प्राप्य रोहिणेयो महाबलः / भवानक्षेषु कुशलो वयं चापि रिरंसवः। धैर्यान्मनः संनियम्य ततो वचनमब्रवीत् / / 34 प्रियद्यूतश्च रामोऽसावक्षेष्वनिपुणोऽपि च // 20 दशकोटिसहस्राणि ग्लह एको ममापरः / ते भवन्तं पुरस्कृत्य जेतुमिच्छाम तं वयम् / एतं संपरिगृह्णीष्व पातयाक्षान्नराधिप / इत्युक्तो रोचयामास द्यूतं रुक्मी महारथः // 21 कृष्णाक्षाल्लोहिताक्षांश्च देशेऽस्मिंस्त्वमपांसुले॥३५ ते शुभां काञ्चनस्तम्भां कुसुमैर्भूषिताजिराम् / इत्येवमाह्वयामास रुक्मिणं रोहिणीसुतः / सभामाविविशुईष्टाः सिक्तां चन्दनवारिणा // 22 अनुक्त्वा वचनं किंचिद्वाढमित्यब्रवीत्पुनः / / 36 तां प्रविश्य ततः सर्वे शुभ्रनगनुलेपनाः। अक्षान्रुक्मी ततो हृष्टः पातयामास पार्थिवः / सौवर्णेष्वासनेष्वासांचक्रिरे विजिगीषवः / / 23 चातुरक्षे निवृत्ते तु निर्जितः स नराधिपः // 37 - 166 - Page #176 -------------------------------------------------------------------------- ________________ 89. 38 ] विष्णुपर्व [90.9 बलदेवेन धर्मेण नेत्युवाच ततो बलम् / तस्मिन्हते महामात्रे नृपतौ भीष्मकात्मजे / धैर्यान्मनः संनियम्य स न किंचिदुवाच ह।। द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते / / 50 बलदेवं ततो रुक्मी मया जितमिति स्मयन् / / 38 कृतौ च युद्धकुशले नित्ययाजिनि पातिते। बलदेवस्तु तच्छ्रुत्वा जिमं वाक्यं नराधिपात् / वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन् // 51 भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह / / 39 एतत्ते सर्वमाख्यातं रुक्मिणो निधनं यथा / ततो गम्भीरनि?षा वागुवाचाशरीरिणी / वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ // 52 बलदेवस्य तं कोपं वर्धयन्ती महात्मनः / वृष्णयोऽपि महाराज धनान्यादाय सर्वशः / सत्यमाह बलः श्रीमान्धर्मेणैष पराजितः // 40 रामकृष्णौ समाश्रित्य ययुज्रवतीं पुरीम् / / 53 अनुक्त्वा वचनं किंचित्प्राप्तो भवति कर्मणा / इति श्रीहरिवंशे एकोननवतितमोऽध्यायः // 89 // मनसा समनुज्ञातं तत्स्यादित्यवगम्यताम् // 41 इति श्रुत्वा वचस्तथ्यमन्तरिक्षात्सुभाषितम् / जनमेजय उवाच / संकर्षणस्तदोत्थाय सौवर्णेनोरुणा बली / रुक्मिण्या भ्रातरं ज्येष्ठं निष्पिपेष महीतले / / 42 भूय एव तु विप्रर्षे बलदेवस्य धीमतः / विवादे कुपितो रामः क्षेप्तारं क्रूरभाषिणम् / माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः // 1 अतीव बलवन्तं हि तेजोराशिमनिर्जितम् / जघानाष्टापदेनैव प्रसह्य यदुपुंगवः / / 43 ततोऽपसृत्य संक्रुद्धः कलिङ्गाधिपतेरपि / कथयन्ति महात्मानं ये पुराणविदो जनाः // 2 दन्तान्बभञ्ज संरम्भादुन्ननाद च सिंहवत् / तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः / खड्गमुद्यम्य तांश्चापि त्रासयामास पार्थिवान् // 44 अनन्तं यं विदुर्भागमादिदेवं महौजसम् // 3 स्तम्भं सभायाः सौवर्णमुत्पाट्य बलिनां वरः / वैशंपायन उवाच / गजेन्द्र इव तं स्तम्भं कर्षन्संकर्षणस्ततः। पुराणे नागराजोऽसौ पठ्यते धरणीधरः। निर्जगाम सभाद्वाराबासयन्क्रथकैशिकान् // 45 शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः // 4 रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः। योगाचार्यो महावीर्यः सुबलो बलवान्बली / वित्रास्य द्विषतः सर्वान्सिहः क्षुद्रमृगानिव // 46 जरासंधं गदायुद्धे जितवान्यो न चावधीत् // 5 जगाम शिबिरं रामः स्वमेव स्वजनावृतः। बहवश्चैव राजानः पार्थिवाः पृथिवीपते / न्यवेदयत कृष्णाय तच्च सर्वं यथाभवत् / / 47 अन्वयुर्मागधं संख्ये ते चापि विजिता रणे // 6 नोवाच स तदा किंचित्कृष्णो रामं महाद्युतिम् / नागायुतसमप्राणो भीमो भीमपराक्रमः / निगृह्य च तदात्मानं क्रोधादश्रूण्यवर्तयत् / / 48 असकृद्धलदेवेन बाहुयुद्धे पराजितः // 7 न हतो वासुदेवेन यः पूर्वं परवीरहा। दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत / स रामकरमुक्तेन निहतो द्यूतमण्डले / साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये // 8 अष्टापदेन बलवानराजा वज्रधरोपमः // 49 / तमुपश्रुत्य संक्रुद्ध आजगाम हलायुधः / - 167 - Page #177 -------------------------------------------------------------------------- ________________ 90. 9] हरिवंशे [91. 18 91 रामस्तस्य विमोक्षार्थमागतो नालभच्च तम् / ततश्चक्रोध बलवानद्भुतं चाकरोन्महत् // 9 जनमेजय उवाच। अनिवार्यमभेद्यं च दिव्यमप्रतिमं बली। प्रत्येत्य द्वारकां विष्णुर्हते रुक्मिणि वीर्यवान् / लाङ्गलास्त्रं समुद्यम्य ब्रह्मदण्डानुमत्रितम् // 10 अकरोद्यन्महाबाहुस्तन्मे वद महामुने // 1 प्राकारवप्रे विन्यस्य पुरस्य स महाबलः / वैशंपायन उवाच / प्रक्षेप्नुमैच्छद्गङ्गायां नगरं कौरवस्य तत् // 11 तदाघूर्णितमालक्ष्य पुरं दुर्योधनो नृपः / स तैर्वृतः पुरीं गत्वा सर्वयादवनन्दनः / साम्ब निर्यातयामास सभायं तस्य धीमतः // 12 द्वारकां भगवान्विष्णुः प्रत्यवैक्षत वीर्यवान् // 2 प्रत्यपद्यत रत्नानि विविधानि वसूनि च। ददौ शिष्यं तदात्मानं रामस्य सुमहात्मनः / यथाहं पुण्डरीकाक्षो नैर्ऋतान्प्रत्यपादयत् // 3 गदायुद्धे कुरुपतिः प्रतिजग्राह तं च सः // 13 तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः / . ततःप्रभृति राजेन्द्र पुरमेतद्विघूर्णितम् / . ताञ्जघान महाबाहुर्वरदत्तान्महासुरान् // 4 आवर्जितमिवाभाति गङ्गामभिमुखं नृप // 14 विघ्नं तत्राकरोत्तस्य नरको नाम दानवः / इदमत्यद्भतं कर्म रामस्य प्रथितं भुवि / त्रासनः सुरसंघानां देवराजरिपुर्महान् // 5 भाण्डीरे कथ्यते राजन्यत्कृतं शौरिणा पुरा // 15 स बभौ मूर्तिलिङ्गस्थः सर्वदैवतबाधिता / प्रलम्ब मुष्टिनैकेन यजघान हलायुधः / ऋषीणां मानुषाणां च प्रतीपमकरोत्तदा // 6 धेनुकं च महाकायं चिक्षेप नगमूर्धनि / / 16 / / त्वष्टुर्दुहितरं भौमः कशेरुमगमत्तदा / लवणजलगमा महानदी गजरूपेण जग्राह रुचिराङ्गी चतुर्दशीम् / / 7 द्रुतजलवेगतरंगमालिनी। प्रमथ्य च वरारोहां नरको वाक्यमब्रवीत् / नगरमभिमुखा यदाहृता नष्टशोकभयो मोहात्प्राग्ज्योतिषपतिस्तदा // 8 हलविधृता यमुना यमस्वसा / / 17 यानि देवमनुष्येषु रत्नानि विविधानि च / बलदेवस्य माहात्म्यमेतत्ते कथितं मया / बिभर्ति च मही कृत्स्ना सागरेषु च यद्वसु // 9 अनन्तस्याप्रमेयस्य शेषस्य सुमहात्मनः // 18 अद्यप्रभृति तानीह सहिताः सर्वनैर्ऋताः / इति पुरुषवरस्य लाङ्गले ममैवोपहरिष्यन्ति दैत्याश्च सह दानवैः // 10 बहुविधमुत्तममन्यदेव च। एवमुत्तमरत्नानि वस्त्राणि विविधानि च / यदकथितमिहाद्य कर्म ते संजहार तदा भौमस्तच्च नाधिचचार सः // 11 तदुपलभख पुराणविस्तरात् // 19 गन्धर्वाणां च याः कन्या जहार नरको बली। याश्च देवमनुष्याणां सप्त चाप्सरसां गणाः // 12 इति श्रीहरिवंशे नवतितमोऽध्यायः // 90 // चतुर्दश सहस्राणि एकविंशच्छतानि च / / एकवेणीधराः सर्वाः सतां मार्गमनुव्रताः // 13 - 168 - Page #178 -------------------------------------------------------------------------- ________________ 91. 14 ] विष्णुपर्व [91. 42 तासां पुरवरं भौमोऽकारयन्मणिपर्वतम् / रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह / अलकायामदीनात्मा मुरस्य विषयं प्रति // 14 प्रत्युद्ययुर्महात्मानं पूजयन्तः सुरेश्वरम् // 29 ताश्च प्राग्ज्योतिषपतिर्मुरोश्चैव दशात्मजाः / सोऽवतीर्य गजात्तणं परिष्वज्य जनार्दनम् / नैर्ऋताश्च यथामुख्याः पालयन्त उपासते // 15 सस्वजे बलदेवं च तं च राजानमाहुकम् / स एष तमसः पारे वरदत्तो महासुरः / वृष्णीनन्यान्सस्वजे च यथास्थानं यथावयः // 30 अदितिं धर्षयामास कुण्डलार्थे महासुरः // 16 पूजितो रामकृष्णाभ्यामाविवेश सभां शुभाम् / न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा। . तत्रासनमलंकृत्य सभां तां स सुरेश्वरः / कृतपूर्वं तदा घोरं यदकार्षीन्महासुरः // 17 अर्ध्या दिसमुदाचारं प्रत्यगृह्णाद्यथाविधि // 31 यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् / अथोवाच महातेजा वासवो वासवानुजम् / तस्यान्तपालाश्चत्वारस्तस्यासन्युद्धदुर्मदाः // 18 सान्त्वपूर्व करेणास्य संस्पृशन्वदनं शुभम् // 32 हयग्रीवो निसन्दश्च वीरः पञ्चजनस्तथा। देवकीनन्दन वचः शृणु मे मधुसूदन / मुरुः पुत्रसहस्रैश्च वरदत्तो महासुरः // 19 येन त्वाभिगतोऽस्म्यद्य कार्येणामित्रकर्शन // 33 आदेवयानमावृत्य पन्थानं समवस्थितः / नैर्ऋतो नरको नाम ब्रह्मणो वरदर्पितः / वित्रासनः सुकृतिनां विरूपै राक्षसैः सह // 20 अदित्याः कुण्डले मोहाजहार दितिनन्दनः // 34 तद्वधार्थ महाबाहुः शङ्खचक्रगदासिभृत् / देवानां विप्रिये नित्यमृषीणां च स वर्तते / जातो वृष्णिषु देवक्यां वसुदेवाजनार्दनः // 21 तव चैवान्तरप्रेक्षी जहि तं पापपूरुषम् // 35 तस्याथ पुरुषेन्द्रस्य लोके प्रथिततेजसः / अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः / निवासो द्वारका देवैरुपायादुपपादिता // 22 कामवीर्योऽतितेजस्वी वैनतेयोऽन्तरिक्षगः // 36 अतीव हि पुरी रम्या द्वारका वासवक्षयात् / अवध्यः सर्वभूतानां भौमः स नरकोऽसुरः / महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता // 23 निषूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि // 37 तस्यां देवपुराभायां सभा काञ्चनतोरणा। इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः / सुदाशार्हीति विख्याता योजनायुतविस्तृता // 24 प्रतिजज्ञे महाबाहुर्नरकस्य निबर्हणम् // 38 तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः। ततः सहैव शक्रेण शङ्खचक्रगदासिभृत् / लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते // 25 प्रतस्थे गरुडेनाथ सत्यभामासहायवान् // 39 तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ / क्रमेण सप्त स्कन्धान्स मरुतां सहवासवः / दिव्यगन्धो ववौ वायुः पुष्पवर्ष पपात ह // 26 पश्यतां यदुसिंहानामूर्ध्वमाचक्रमे बली // 40 ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः।। वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः / मुहूर्तमन्तरिक्षेऽभूत्ततो भूमौ प्रतिष्ठितः / / 27 / विदूरस्थौ प्रकाशेते सूर्याचन्द्रमसाविव // 41 मध्ये तु तेजसस्तस्य पाण्डुरं गजमास्थितः। अथान्तरिक्षे गन्धर्वैरप्सरोभिश्च माधवः / वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत // 28 / स्तूयमानो यथा शक्रः क्रमेणान्तरधीयत // 42 हरिवंश 22 - 169 Page #179 -------------------------------------------------------------------------- ________________ 91. 43 ] हरिवंशे [ 92.9 समाधायेतिकर्तव्यं वासवो विबुधाधिपः / चक्रद्विधाकृतं तस्य शरीरमपतद्भुवि / स्वमेव भवनं प्रायात्कृष्णः प्राग्ज्योतिषं ययौ // 43 विभक्तं क्रकचेनेव गिरेः शृङ्गं द्विधा कृतम् / / 57 सोऽग्र्यान्रक्षोगणान्हत्वा नरकस्य महाबलान् / भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले / क्षुरान्तान्मौरवान्पाशान्षसहस्रान्ददर्श ह // 44 उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् // 58 संछिद्य पाशान्सर्वांस्तान्मुरं हत्वा सहान्वयम् / दत्तस्त्वयैव गोविन्द त्वयैव विनिपातितः। शिलासंघानतिक्रम्य निसुन्दमवपोथयत् / / इमे ते कुण्डले देव प्रजास्तस्यानुपालय / / 59 यः सहस्रसमास्त्वेकः सर्वान्देवानपोथयत् // 45 ___ इति श्रीहरिवंशे एकनवतितमोऽध्यायः // 91 // यथा देवासुरं युद्धमभवद्भरतर्षभ / नानाप्रहरणाकीणं तथा घोरमवर्तत // 46 ततः शार्ङ्गविनिर्मुक्तैर्नानावगैर्महाशरैः / वैशंपायन उवाच / गरुडस्थो महाबाहुर्निजघान महासुरान् // 47 निहत्य नरकं भौमं वासवोपमविक्रमः। .. महालाङ्गलनिर्भिन्नाः शरखड्गनिपातिताः / वासवावरजो विष्णुर्ददर्श नरकालयम् // 1 विनेशुर्दानवास्तत्र समासाद्य जनार्दनम् / / 48 अथार्थगृहमासाद्य नरकस्य जनार्दनः। . केचिच्चक्रागिनिर्दग्धा दानवाः पेतुरम्बरात् / ददर्श धनमक्षय्यं रत्नानि विविधानि च // 2 संनिकर्षगताः केचिद्गतासुविकृताननाः / / 49 मणिमुक्ताप्रवालानि वैदूर्यस्य च संचयान् / तं जघान महाघोरं हयग्रीवं महासुरम् / महारजतकूटानि तथा वज्रस्य संचयान् // 3. अपारतेजा दुर्धर्षः सर्वयादवनन्दनः // 50 जाम्बूनदमयान्यत्र शातकुम्भमयानि च / मध्ये लोहितगङ्गस्य भगवान्देवकीसुतः / प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च / अलकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः / / 51 शयनानि महार्हाणि तथा सिंहासनानि च // 4 अष्टौ शतसहस्राणि दानवानां परंतपः / हिरण्यवर्णं रुचिरं शीतरश्मिसमप्रभम् / निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषमुपाद्रवत् / ददर्श च महच्छत्रं वर्षमाणमिवाम्बुदम् // 5 तं च पञ्चजनं घोरं नरकस्य महासुरम् // 52 जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः / ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया। वरुणादाहृतं पूर्व नरकेणेति नः श्रुतम् // 6 पुरमासादयामास तत्र युद्धमभून्महत् // 53 यादृशं तु गृहे दृष्टं नरकस्य धनं बहु / तत्रासीन्नरकेणास्य युद्ध परमदारुणम् / न वै राज्ञा कुबेरेण न शक्रेण यमेन च / यत्समासेन वक्ष्यामि तन्मे निगदतः शृणु // 54 रत्नसंनिचयस्तादृग्दृष्टपूर्वो न च श्रुतः / / 7 त्रासनः सुरसंघानां नरकः पुरुषोत्तमम् / हते भौमे निसुन्दे च हयग्रीवे च दानवे / योधयामास तेजस्वी मधुवन्मधुसूदनम् // 55 उपनिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च // 8 मुहूर्त योधयामास नरकं मधुसूदनः / दानवा हतशिष्टा ये कोशसंचयरक्षिणः / / अथोग्रचक्रश्चक्रेण प्रदीप्तेनाकरोहिधा // 56 केशवाय महार्हाणि यान्यर्हति जनार्दनः // 9 - 170 - Page #180 -------------------------------------------------------------------------- ________________ 92. 10] विष्णुपर्व [92. 38 दानवा ऊचुः / ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे। इमानि मणिरत्नानि विविधानि वसूनि च / नरकेण समानीता रक्ष्यमाणाः समन्ततः // 24 भीमरूपाश्च मातङ्गाः प्रवालविकृताङ्कशाः // 10 त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् / हेमसूत्रमहाकक्ष्याश्चापतोमरशालिनः / निवसन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः / / रुचिराभिः पताकाभिर्वसाना विविधाः कुथाः // परिवत्रुर्महाबाहुमेकवेणीधराः स्त्रियः। ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः / सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः॥२६ अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः // 12 व्रतोपवासतन्वङ्गथः काङ्क्षन्त्यः कृष्णदर्शनम् / गोषु चापि कृतो यावत्कामस्तव जनार्दन / समेत्य यदुसिंहस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन् // तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् // 13 नरकं निहतं ज्ञात्वा मुरं चैव महासुरम् / आविकानि च सूक्ष्माणि शयनान्यासनानि च।। हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् // 28 कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः // 14 ते चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् / चन्दनागरुकाष्ठानि तथा कालीयकान्यपि / कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोधिकाः // 29 वसु यत्रिषु लोकेषु धर्मेणाधिगतं त्वया / तासां परमनारीणामृषभाक्षं निरीक्ष्य तम्। प्रापयिष्याम तत्सर्व वृष्ण्यन्धकनिवेशनम // 15 सर्वासामेव संकल्पः पतित्वेनाभवत्ततः // 30 देवगन्धर्वरत्नानि पन्नगानां च यद्वसु / तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य नियतेन्द्रियाः / तानि सन्तीह सर्वाणि नरकस्य निवेशने // 16 संप्रहृष्टा महाबाहुमिदं वचनमब्रुवन् // 31 स तत्सर्वं हृषीकेशः प्रतिगृह्म परीक्ष्य च / सत्यं बत पुरा वायुरिहास्मान्वाक्यमब्रवीत् / सर्वमाहारयामास दानवैरिकां पुरीम् // 17 सर्वभूतरुतज्ञश्च देवर्षिरपि नारदः // 32 ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः / विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् / * हिरण्यवर्ष वर्षन्तमारुरोह विहंगमम् // 18 स भौमं नरकं हत्वा भर्ता च भविता हि सः॥ गरुडं पततां श्रेष्ठं मूर्तिमन्तमिवाम्बुदम्। सुप्रियं बत पश्यामश्विरश्रुतमरिंदमम् / ततोऽभ्ययागिरिश्रेष्ठमभितो मणिपर्वतम् // 19 दर्शनेन कृतार्था हि वयमद्य महात्मनः // 34 तत्र पुण्या वदुर्वाता ह्यभवंश्चामलाः प्रभाः / ततस्ताः सान्त्वयामास प्रमदा वासवानुजः / मणीनां हेमवर्णानामभिभूय दिवाकरम् // 20 सर्वाः कमलपत्राक्षीदृष्ट्या वाचा च माधवः // 35 तत्र वैदूर्यवर्णानि ददर्श मधुसूदनः / यथार्हतः सान्त्वयित्वा समाभाष्य च केशवः / सतोरणपताकानि द्वाराणि शयनानि च // 21 यानैः किंकरसंयुक्तैरुवाह मधुसूदनः // 36 विद्युग्रथितमेघाभः प्रबभौ मणिपर्वतः। किंकराणां सहस्राणां रक्षसां वातरंहसाम् / हेमचित्रविमानैश्च प्रासादैरुपशोभितः // 22 शिबिकां वहतां तत्र निर्घोषः सुमहानभूत् // 37 तत्र ता वरहेमामा ददर्श मधुसूदनः / तस्य पर्वतमुख्यस्य शृङ्गं यत्परमार्चितम् / गन्धर्वासुरमुख्यानां प्रिया दुहितरस्तथा // 23 / विमलार्केन्दुसंकाशं मणिकाञ्चनतोरणम् // 38 - 171 - Page #181 -------------------------------------------------------------------------- ________________ 92. 39 ] हरिवंशे [ 92..68 सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् / तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः / शाखामृगगणैर्जुष्टं सुप्रस्तरशिलातलम् // 39 दशाते महात्मानौ महाभागां तपोन्विताम् // 54 न्यङ्कभिश्च वराहैश्च रुरुभिश्च निषेवितम् / ततस्ते कुण्डले दत्त्वा ववन्दे तां शचीपतिः / सप्रपातमहासानुं विचित्रशिखरद्रुमम् // 40 जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् // 55 अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् / अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च / जीवंजीवकसंधैश्च बर्हिभिश्च निनादितम् / / 41 आशीभिरनुरूपाभिरुभावभ्यवदत्तदा // 56 तदप्यतिबलो विष्णुर्दोभ्या॑मुत्पाट्य भास्वरम् / पौलोमी सत्यभामा च प्रीत्या परमया युते / आरोपयामास तदा गरुडे पक्षिणां वरे // 42 अगृह्णीतां वरार्हाया देव्याश्च चरणौ शुभौ // 57 मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् / ते चाप्यभ्यवदत्प्रेम्णा देवमाता यशस्विनी / उवाह लीलया पक्षी गरुडः पततां वरः // 43 यथावदब्रवीचैव जनार्दनमिदं वचः // 58 स पक्षबलविक्षेपैर्महाद्रिशिखरोपमः / अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि / . . दिक्षु सर्वासु संहादं जनयामास पक्षिराट् // 44 यथैव देवराजोऽयमजितो लोकपूजितः // 59 आरुजन्पर्वताप्राणि पादपांश्च समाक्षिपन् / सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना / संजहार महाभ्राणि विजहार च कानिचित् // 45 जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः॥६० विषयं समतिक्रम्य देवयोश्चन्द्रसूर्ययोः / एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः / ययौ वातजवः पक्षी जनार्दनवशे स्थितः / / 46 देवराजाभ्यनुज्ञातो रत्नश्च प्रतिपूजितः // 61 : स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् / वैनतेयं समारुह्य सहितः सत्यभामया / देवसद्मानि सर्वाणि ददर्श मधुसूदनः // 47 देवाक्रीडान्परिक्रामन्पूज्यमानः सुरर्षिभिः // 62 विश्वेषां मरुतां चैव साध्यानां च नराधिप / स ददर्श महाबाहुराक्रीडे वासवस्य ह / भ्राजमानान्यतिक्रामदश्विनोश्च परंतपः // 48 दिव्यमभ्यर्चितं चैत्यं पारिजातं महाद्रुमम् // 63 प्राप्य पुण्यकृतां लोकान्देवलोकमरिंदमः / / नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् / शक्रसद्म समासाद्य प्रविवेश जनार्दनः // 49 यमासाद्य जनः सर्वो जाति स्मरति पौर्विकीम् / / अवतीर्य स ताात्तु ददर्श विबुधाधिपम् / संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः / प्रीतश्चैवाभ्यनन्दत्तं देवराजः शतक्रतुः // 50 उत्पाट्यारोपयामास विष्णुस्तं वै महाद्रुमम् / / 65 प्रदाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः। सोऽपश्यत्सत्यभामां च दिव्यामप्सरसं हरिः / सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः // 51 ततः प्रायाहारवतीं वायुजुष्टेन वै पथा / / 66 सोऽर्चितो देवराजेन रत्नैश्च प्रतिपूजितः / श्रुत्वा तद्देवराजस्तु कर्म कृष्णस्य वै तदा / सत्यभामा च पौलोम्या यथावदभिनन्दिता // 52 / अनुमेने महाबाहुः कृतं कर्मेति चाब्रवीत् // 67 वासवो वासुदेवश्च सहितौ जग्मतुस्ततः / स पूज्यमानस्त्रिदशैर्महर्षिगणसंस्तुतः / अदित्या भवनं पुण्यं देवमातुर्महर्द्धिमत् // 53 / प्रतस्थे द्वारकां कृष्णो देवलोकमरिंदमः // 68 - 172 - सप Page #182 -------------------------------------------------------------------------- ________________ 92. 69 ] विष्णुपर्व [ 93. 26 सोऽभिपत्य महाबाहुर्दीर्घमध्वानमल्पवत् / प्राकारेणार्कवर्णेन शातकौम्भेन राजता / पूजितो देवराजेन ददृशे यादवीं पुरीम् // 69 चयमूर्ध्नि निविष्टेन द्यां यथैवाभ्रमालया // 12 तथा कर्म महत्कृत्वा भगवान्वासवानुजः। काननैनन्दनप्रख्यैस्तथा चैत्ररथोपमैः / उपायाहारकां विष्णुः श्रीमान्गरुडवाहनः // 70 बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुभिः॥ 13 भाति रैवतकः शैलो रम्यसानुगुहाजिरः / इति श्रीहरिवंशे द्विनवतितमोऽध्यायः // 92 // पूर्वस्यां दिशि लक्ष्मीवान्मणिकाश्चनतोरणः // 14 दक्षिणस्यां लतावेष्टः पञ्चवर्णी विराजते / वैशंपायन उवाच / इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथाक्षयः // 15 ददर्शाथ पुरी कृष्णो द्वारकां गरुडे स्थितः / उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् / देवसद्मप्रतीकाशां समन्तात्प्रतिनादिताम् // 1 मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभ // 16 मणिपर्वतयात्रां हि गते देवकिनन्दने / चित्रकम्बलवणं च पाञ्चजन्यवनं महत् / विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम् // 2 सर्वर्तुकवनं चैव भाति रैवतकं प्रति // 17 प्रियमिच्छसि चेत्कर्तुं मह्यं शिल्पवतां वर / लतावेष्टं समन्तात्तु मेरुप्रभवनं महत् / कृष्णप्रियार्थं भूयस्त्वं करिष्यसि मनोहराम् // 3 भाति भार्गवनं चैव पुष्पकं च महद्वनम् // 18 उद्यानवनसंबाधां द्वारकां स्वर्गसंनिभाम् / अक्षकै/जकैश्चैव मन्दारैश्चोपशोभितम् / कुरुष्व विबुधश्रेष्ठ यथा मम पुरी तथा // 4 शतावर्तवनं चैव करवीरकरम्भि च // 19 यत्किचित्रिषु लोकेषु रत्नभूतं प्रपश्यसि। भाति चैत्ररथं चैव नन्दनं च महर्नम् / तेन संयज्यतां क्षिप्रं पुरी द्वारवती त्वया // 5 रमणं भावनं चैव वेणुमद्वै समन्ततः // 20 कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः / वैदूर्यपत्रैर्जलजैस्तथा मन्दाकिनी नदी / संग्रामांन्घोररूपांश्च विगाहति महाबलः // 6 भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत // 21 तामिन्द्रवचनाद्गत्वा विश्वकर्मा पुरी ततः / सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः / अलंचक्रे समन्ताद्वै यथेन्द्रस्यामरावती // 7 बहुभिर्देवगन्धर्वैश्वोदितैर्विश्वकर्मणा // 22 तां ददर्श दशार्हाणामीश्वरः पक्षिवाहनः / महानदी द्वारवतीं पञ्चाशद्भिर्महामुखैः। विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलंकृताम् // 8 प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः // 23 तां पुरी द्वारकां दृष्ट्वा विभुर्नारायणो हरिः / अप्रमेयां महोत्सेधामगाधपरिखायुताम् / दृष्टः सर्वार्थसंपन्नः प्रवेष्टमुपचक्रमे // 9 प्राकारवरसंपन्नां सुधापाण्डुरलेपनाम् // 24 सोऽपश्यदृक्षषण्डांश्च रम्यान्दृष्टिमनोहरान् / तीक्ष्णयत्रशतघ्नीभिर्यश्रजालैश्च भूषिताम् / द्वारकां प्रति दाशार्ह श्चित्रितां विश्वकर्मणा // 10 / आयसैश्च महाचक्रैर्ददृशे द्वारकां पुरीम् // 25 पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः / अष्टौ रथसहस्राणि नगरे किंकिणीकिनाम् / गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम् // 11 / समुच्छ्रितपताकानि यथा देवपुरे तथा // 26 -178 Page #183 -------------------------------------------------------------------------- ________________ 93. 27] हरिवंशे [93.58 अष्टयोजनविस्तीर्णामचलां द्वादशायताम् / सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् / . द्विगुणोपनिवेशां च ददृशे द्वारकां पुरीम् / / 27 विचित्रमणिसोपानं तद्विदुर्भोगवानिति / अष्टमार्गमहाकक्ष्यां महाषोडशचत्वराम् / विमलादित्यवर्णाभिः पताकाभिरलंकृतम् // 40 एकमार्गपरिक्षिप्तां साक्षादुशनसा कृताम् / व्यक्तसंजवनोद्देशो यश्चतुर्दिङमहाध्वजः / स्त्रियोऽपि यस्यां युध्येरन्किमु वृष्णिमहारथाः // 28 स च प्रासादमुख्यो यो जाम्बवत्या विभूषितः / व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः / प्रभयाभ्यभवत्सर्वांस्तानन्यान्भास्करो यथा // 41 तत्र वै विहिताः साक्षाद्विविधा विश्वकर्मणा / उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः।। तस्मिन्पुरवरश्रेष्ठ दाशार्हाणां यशस्विनाम् // 29 विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः // 42 वेश्मानि जहषे दृष्ट्वा ततो देवकिनन्दनः / जाम्बूनद इवादीप्तः प्रदीप्तज्वलनोपमः / काश्चनैर्मणिसोपानरुपेतानि नृहर्षणैः // 30 सागरप्रतिमस्तिष्ठन्मेरुरित्यभिविश्रुतः // 43 भीमघोषमहाघोषैः प्रासादवरचत्वरैः / तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी / / समुच्छ्रितपताकानि पारिप्लवनिभानि च // 31 गान्धारी भरतश्रेष्ठ केशवेन निवेशिता // 44 काञ्चनाप्राणि भास्वन्ति मेरुकूटनिभानि च / पद्मकूटमिति ख्यातं पद्मवणं महाप्रभम् / पाण्डुपाण्डुरशृङ्गैश्च शातकुम्भपरिच्छदैः / सुभीमाया महाकूट वासं सुपरमार्चितम // 45 रम्यसानुगुहाशृङ्गैर्विचित्ररिव पर्वतैः // 32 सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः / पश्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः / / लक्ष्मणायाः कुरुश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना // 46 पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः // 33 वैदूर्यमणिवर्णाभः प्रासादो हरितप्रभः / दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा। यं विदुः सर्वभूतानि परमित्येव भारत // 47 आलिखद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः // 34 वासं तं मित्रविन्दाया देवर्षिगणपूजितम्। तैर्दाशाहैमहाभागैर्बभासे भवनह्रदैः। महिष्या वासुदेवस्य भूषणं तेषु वेश्मसु // 48 वासुदेवेन्द्रपर्जन्यैहमेघेरलंकृता // 35 यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा / ददृशे द्वारका चारुमेधै?रिव संवृता / अतीव सौम्यः सोऽप्यासीद्विष्ठितः पर्वतो यथा / साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा / / 36 सुदत्ताया निवासं तं प्रशस्तं सर्वदैवतैः / ददृशे वासुदेवस्य चतुर्योजनमायतम् / महिष्या वासुदेवस्य केतुमानिति विश्रुतः॥ 50 तावदेव च विस्तीर्णमप्रमेयं महाधनैः // 37 तत्र प्रासादमख्यो वै यं त्वष्टा विदधे स्वयम् / प्रासादवरसंपन्नैर्युक्तं जगति पर्वतैः / योजनायतविष्कम्भः सर्वरत्नमयः शुभः // 51 यश्चकार महाभागस्त्वष्टा वासवचोदितः // 38 स श्रीमान्विरजो नाम व्यराजत्तत्र सुप्रभः / प्रासादं चैव हेमाभं सर्वभूतमनोहरम् / उपस्थानगृहं यत्र केशवस्य महात्मनः // 52 मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनं महत् / / तस्मिन्सुविहिताः सर्वे रुक्मदण्डाः पताकिनः / रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा // 39 / सदने वासुदेवस्य मार्गसंजवनध्वजाः / - 174 - Page #184 -------------------------------------------------------------------------- ________________ 98. 58 ] विष्णुपर्व [ 94. 10 रत्नजालानि तत्रैव तत्र तत्र निवेशिताः // 53 तत्रैव गजयूथानि पुरे गोमहिषास्तथा / आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान् / निवासश्च कृतस्तत्र वराहमृगपक्षिणाम् // 66 हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति / पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः / षष्टितालसमुत्सेधमधयोजनमायतम् // 54 व्यक्तं किष्कुशतोत्सेधो विहितो विश्वकर्मणा // 67 सकिनरमहानागं तदप्यमिततेजसा / तेन ते च महाशैलाः सरितश्च सरांसि च / पश्यतां सर्वभूतानामानीतं लोकविश्रुतम् // 55 / परिक्षिप्तानि भौमेन वनान्युपवनानि च // 68 आदित्यपथगं यत्तु मेरोः शिखरमुत्तमम् / . इति श्रीहरिवंशे त्रिनवतितमोऽध्यायः // 93 // जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् / तदप्युत्पाट्य कृष्णार्थमानीतं विश्वकर्मणा / / 56 भ्राजमानमतीवोमं सौषधिविभूषितम् / / वैशंपायन उवाच / तदिन्द्रवचनात्त्वष्टा आनयत्कार्यहेतुना / एवमालोकयामास द्वारकां वृषभेक्षणः / पारिजातस्तु तत्रैव केशवेनाहृतः स्वयम् // 57 अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् // 1 नीयमाने हि तत्रासीद्युद्धमद्भुतकर्मणः / मणिस्तम्भसहस्राणामयुतैर्विधृतं सितम् / कृष्णस्य येऽभ्यरक्षस्तं देवाः पादपमुत्तमम् / तोरणैर्खलनप्रख्यैर्मणिविद्रुमराजतैः / पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः / / 58 तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः // 2 विहिता वासुदेवार्थ ब्रह्मस्थलमहाद्रुमाः / प्रासादस्तत्र सुमहान्कृष्णोपस्थानिकोऽभवत् / पद्माकुलजलोपेता रत्नसौगन्धिकोत्पलाः / स्फाटिकस्तम्भविधृतो विस्तीर्णः सर्वकाञ्चनः // 3 मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च // 59 पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः / तासां परमकूलानि शोभयन्ति महाद्रुमाः / मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः // 4 सालास्तालाः कदम्बाश्च शतशाखाश्च रोहिणाः॥६० / मत्तबर्हिणसंधैश्च कोकिलैश्च सदामदैः। ये च हैमवता वृक्षा ये च मेरुरुहास्तथा। बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः // 5 आहृत्य यदुसिंहायं विहिता विश्वकर्मणा // 61 विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः / रक्तपीतारुणप्रख्याः श्वेतपुष्पाश्च पादपाः / व्यक्तकिष्कुशतोत्सेधः परिखायूथवेष्टितः // 6 सर्वर्तुफलसंपन्नास्तेषु काननसंधिषु / / 62 तद्गृहं वृष्णिसिंहस्य निर्मितं विश्वकर्मणा / समाकुलजलोपेताः पीतशर्करवालुकाः / महेन्द्रवेश्मप्रतिमं समन्तादर्धयोजनम् / / 7 तस्मिन्पुरवरे नद्यः प्रसन्नसलिला हृदाः // 63 ततस्तं पाण्डुरं शौरिमूर्ध्नि तिष्ठन्गरुत्मतः। पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः / प्रीतः शङ्खमुपाध्मासीद्विषतां लोमहर्षणम् // 8 अपराश्चाभवन्नद्यो हेमशर्करवालुकाः // 64 तस्य शङ्खस्य शब्देन सागरश्चक्षुभे भृशम् / मत्तबर्हिणसंधैश्च कोकिलैश्च सदामदैः।। ररास च नभः कृत्स्नं तच्चित्रमभवत्तदा // 9 बभूवुः परमोपेतास्तस्यां पुर्यां तु पादपाः / / 65 / पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः / - 175 - Page #185 -------------------------------------------------------------------------- ________________ 94. 10 ] हरिवंशे [95. 10 विशोकाः समपद्यन्त गरुडस्य च दर्शनात् // 10 हारैश्चन्द्रांशुसंकाशैर्मणिभिश्च महाप्रभैः // 25 शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम् / पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः / दृष्ट्वा जहृषिरे भौमा भास्करोपमतेजसम् // 11 देवक्या सह रोहिण्या रेवत्या चाहुकेन च // 26 ततस्तूर्यप्रणादश्च भेरीणां च महास्वनः / सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा / सिंहनादश्च संजज्ञे सर्वेषां पुरवासिनाम् // 12 कुटुम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा // ततः सर्वे दशाश्चि सर्वे च कुकुरान्धकाः / तासां यथाहं हाणि प्रासादशिखराणि च / प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् // 13 आदिदेश गृहान्कृष्णः परिबहांश्च पुष्कलान् // 28 वसुदेवं पुरस्कृत्य भेरीशङ्खरवैः सह / इति श्रीहरिवंशे चतुर्नवतितमोऽध्यायः // 9 // उग्रसेनो ययौ राजा वासुदेवनिवेशनम् // 14 आनन्दिनी पर्यचरत्स्वेषु वेश्मसु देवकी। रोहिणी च यथोद्देशमाहुकस्य च याः स्त्रियः // 15 वैशंपायन उवाच। .. ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्ययात् / ततः संपूज्य गरुडं वासुदेवोऽनुमान्य च / चचार च यथोद्देशमीश्वरानुचरो हरिः // 16 सखिवञ्चोपगृयैनमनुजज्ञे गृहं प्रति // 1 अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः / सोऽनुज्ञातो हि सत्कृत्य प्रणम्य च जनार्दनम् / यथार्ह पूजयामास यादवान्यादवर्षभः // 17 ऊर्ध्वमाचक्रमे पक्षी यथेष्टं गगनेचरः // 2 रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः / स पक्षवातसंक्षुब्धं समुद्रं मकरालयम् / : प्रविवेश गृहं शौरिरादाय मणिपर्वतम् // 18 कृत्वा वेगेन महता ययौ पूर्व महोदधिम् // 3 तं च शक्रस्य दयितं पारिजातं महाद्रुमम् / कृत्यकाल उपस्थास्य इत्युक्त्वा गरुडे गते / प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः // 19 कृष्णो ददर्श पितरं वृद्धमानकदुंदुभिम् // 4 तेऽन्योन्यं ददृशुभीमा देहबन्धानमानुषान् / उग्रसेनं च राजानं बलदेवं च माधवः / पारिजातप्रभावेन ततो मुमुदिरे जनाः // 20 काश्यं सांदीपनि चैव ब्रह्मगाग्यं तथैव च // 5 तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवेश्वरैः / अन्यांश्च वृद्धान्वृष्णीनां तांश्च भोजान्धकांस्तथा / प्रविवेश गृहं श्रीमान्विहितं विश्वकर्मणा // 21 रत्नप्रवेकैर्दाशार्हो वीर्यलब्धैस्तदार्चयत् // 6 ततोऽन्तःपुरमध्ये तच्छिखरं मणिपर्वतम् / हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः / न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः // 22 रणात्प्रतिनिवृत्तोऽयमक्षतो मधुसूदनः // 7 तं च दिव्यं द्रुमश्रेष्ठ पारिजातममित्रजित् / इति चत्वररथ्यासु द्वारवत्यां सुपूजितः / अय॑मर्चितमव्यप्रमिष्टे देशे न्यवेशयत् // 23 चाक्रिको घोषयामास पुरुषो मृष्टकुण्डलः // 8 अनुज्ञाय ततो ज्ञातीन्केशवः परवीरहा / ततः सांदीपनि पूर्वमुपगम्य जनार्दनः / ताः स्त्रियः पूजयामास संक्षिप्ता नरकेण याः॥२४ / ववन्दे वृष्णिनृपतिमाहुकं विनयान्वितः॥ 9 वस्त्रैराभरणैर्भोगै सीभिर्धनसंचयैः / अथाश्रुपरिपूर्णाक्षमानन्दगतचेतसम् / - 176 - Page #186 -------------------------------------------------------------------------- ________________ 95. 10 ] विष्णुपर्व [96. 20 ववन्दे सह रामेण पितरं वासवानुजः // 10 नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन // 5 ततः शेषानभिक्रम्य सत्कृत्य च यथार्हतः / / यत्कृत्वा दुष्करं कर्म देवैरपि सुदुष्करम् / सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः // 11 लालयेः स्वजनं भोगै रत्नैश्च स्वयमर्जितैः // 6 ततः सर्वाणि दिव्यानि सर्वरत्नमयानि च / ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः / आसनाग्र्याणि विविशुरुपेन्द्रप्रमुखास्तदा // 12 प्रीयमाणाः सभा जग्मुर्वासुदेवदिदृक्षया // 7 ततस्तद्धनमक्षय्यं किंकरैर्यत्समाहृतम् / देवकीसप्तमा देव्यो रोहिणी च शुभानना / सभा समानयामासुः पुरुषाः कृष्णशासनात् // 13 ददृशुः कृष्णमासीनं रामं चैव महाभुजम् // 8 ततः स मानयामास दाशार्हान्यदुसत्तमान् / तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च। सर्वान्दुंदुभिशब्देन पूजयिष्यञ्जनार्दनः / / 14 अभ्यवादयतां देवौ देवकी रामकेशवौ // 9 तामासनवती रम्यां मणिविद्रुमतोरणाम् / सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम् / सुदाशार्ही सुदाशार्हा विविशुः कृष्णशासनात् // अदितिर्देवमातेव मित्रेण वरुणेन च // 10 ततः पुरुषसिंहैः सा यदुभिः सर्वतो वृता। ततः प्राप्तौ नराग्र्यौ तु तस्या दुहितरं तदा / शुशुभेऽभ्यधिकं शुभ्रा सिंहैर्गिरिगुहा यथा // 16 एकानंशेति यामाहुर्नरा वै कामरूपिणीम् // 11 रामेण सह गोविन्दः काञ्चनं महदासनम् / / तथा क्षणमुहूर्ताभ्यां यया जज्ञे सहेश्वरः / उग्रसेनं पुरस्कृत्य भेजे वृष्णिपुरस्कृतः // 17 यत्कृते सगणं कंसं जघान पुरुषोत्तमः // 12 तत्रोपविष्टांस्तान्वीरान्यथाप्रीति यथावयः / सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता / समाभाष्य यदुश्रेष्ठानुवाच मधुसूदनः // 18 पुत्रवत्पाल्यमाना वै वासुदेवाज्ञया तदा // 13 इति श्रीहरिवंशे पञ्चनवतितमोऽध्यायः // 95 // तामेकामाहुरुत्पन्नामेकानंशेति मानवाः / योगकन्यां दुराधर्षां रक्षार्थ केशवस्य च // 14 तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः / वासुदेव उवाच / देववहिव्यवपुषा कृष्णः संरक्षितो यया // 15 भवतां पुण्यकीर्तीनां तपोबलसमाधिभिः / तां च तत्रोपसंगम्य प्रियामिव सखी सखा / अपध्यानाञ्च पापात्मा भौमः स नरको हतः // 1 दक्षिणेन कराग्रेण परिजग्राह माधवः // 16 मोक्षितं बन्धनाद्गुप्तं कन्यापुरवरं महत् / तथैव रामोऽतिबलस्तां परिष्वज्य भाविनीम् / मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम् // 2 मू[पाघ्राय सव्येन परिजग्राह पाणिना // 17 अयं धनौघः सुमहान्किकरैराहृतो मया / ददृशुस्तां प्रियां मध्ये भगिनी रामकृष्णयोः / ईशा भवन्तस्तस्येति तानुक्त्वा विरराम ह // 3 रुक्मपद्मकरव्यग्रां श्रियं पद्मालयामिव // 18 तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः। अथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः। जहपुढेष्टलोमानः पूजयन्तो जनार्दनम् // 4 अवकीर्य च लाजैस्तां स्त्रियो जग्मुर्यथागतम् // 19 ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः। ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् / हरिवंश 23 - 177 - Page #187 -------------------------------------------------------------------------- ________________ 96. 20 ] हरिवंशे [96, 49 उपोपविविशुः प्रीताः प्रशंसन्तोऽद्भुतं कृतम् // 20 कालियश्च महानागो दुराधर्षो महाबलः / पूज्यमानो महाबाहुः पौराणां रतिवर्धनः / क्रीडता वासुदेवेन निर्जितो यमुनाहदे // 35 विजहार महाकीर्तिदेवैरिव स तैः सह // 21 अकरस्य च प्रत्यक्षं यन्नागभवने प्रभुः। समासीनेषु सर्वेषु यादवेषु जनार्दनम् / पूज्यमानस्तदा नागैर्दिव्यं वपुरधारयत् / / 36 नियोगात्रिदशेन्द्रस्य नारदोऽभ्यागमत्सभाम् // 22 शीतवातादिता गाश्च दृष्ट्वा कृष्णेन धीमता। सोऽथ संपूजितः पूज्यः शूरैस्तैर्यदुपुंगवैः / धृतो गोवर्धनः शैलः सप्तरात्रं महात्मना / करे संस्पृश्य गोविन्दं विवेश महदासनम् // 23 शिशुना वासुदेवेन गवां त्राणार्थमिच्छता / / 37 सुखोपविष्टस्तान्वृष्णीनुपविष्टानुवाच ह / तथा सुदुष्टोऽतिबलो महाकायो नरान्तकृत् / आगतं शक्रवचनाजानीध्वं मां नरर्षभाः // 24 गोपतिर्वासुदेवेन निहतोऽरिष्टकः क्षितौ // 38 शृणुध्वं राजशार्दूलाः कृष्णस्यास्य पराक्रमम् / धेनुकः स महाकायो दानवः सुमहाबलः / यानि कर्माणि कृतवान्बाल्यात्प्रभृति केशवः // 25 निहतो वासुदेवेन गवां त्राणायं दुर्मतिः // 39 उग्रसेनसुतः कंसः सर्वान्निर्मथ्य बान्धवान् / सुनामानममित्रघ्नं सर्वसैन्यपुरस्कृतम् / राज्यं जग्राह दुर्बुद्धिर्बध्वा पितरमाहुकम् // 26 वृकैर्विद्रावयामास ग्रहीतुं समुपागतम् // 40 समाश्रित्य जरासंधं श्वशुरं कुलपांसनः / रौहिणेयेन संगम्य वने विचरता पुनः / भोजवृष्ण्यन्धकान्सर्वानवमन्यत दुर्मतिः // 27 गोपवेषधरेणैव कंसस्य भयमाहृतम् // 41 ज्ञातिकार्य चिकीर्षस्तु वसुदेवः प्रतापवान् / तथा वनगतः शौरिदंष्ट्रायुधबलं हयम् / उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत // 28 प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः // 42 स गोपैः सह धर्मात्मा मथुरोपवने वसन् / प्रलम्बश्च महाकायो रौहिणेयेन धीमता / अत्यद्भुतानि कर्माणि कृतवान्मधुसूदनः // 29 दानवो मुष्टिनैकेन कंसामात्यो निपातितः // 43 प्रत्यक्षं शूरसेनानां श्रूयते महदद्भुतम् / / एतौ हि वसुदेवस्य पुत्रौ सुरसुतोपमौ / यथानेन शयानेन शकटान्तरचारिणा // 30 ववृधाते महात्मानौ ब्रह्मगार्येण संस्कृतौ // 44 राक्षसी निहता रौद्रा शकुनीवेषधारिणी। जन्मप्रभृति चाप्येतौ गार्येण परमर्षिणा / पूतना नाम घोरा सा महाकाया भहाबला। याथातथ्येन विज्ञाय संस्कारं प्रतिपादितौ // 45 विषदिग्धं स्तनं क्षुद्रा प्रयच्छन्ती महात्मने // 31 यदा विमौ नरश्रेष्ठौ स्थितौ यौवनगौ मुखे / ददृशुस्तां विनिहतां राक्षसी ते वनेचराः / सिंहशावाविवोदीर्णौ मत्तौ हैमवतौ यथा // 46 पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः // 32 ततो मनांसि गोपीनां हरमाणौ महाबलौ / अत्यद्भुतमिदं चासीद्यच्छिशुः पुरुषोत्तमः / आस्तां गोष्ठचरौ वीरौ देवपुत्रसमद्युती॥ 47 पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् // 33 / नैतौ जवे वा युद्धे वा क्रीडासु विविधासु वा / दाम्ना चोलूखले बद्धो विप्रकुर्वन्कुमारकान् / नग्दगोपस्य गोपालाः शेकुः प्रतिसमीक्षितुम् // 48 दामोदर इति ख्यातो वसुदेवसुतस्ततः // 34 | व्यूढोरस्कौ महाबाहू सालस्कन्धाविवोद्गतौ / -178 - Page #188 -------------------------------------------------------------------------- ________________ 96. 49 ] विष्णुपर्व [97.4 श्रुत्वेमौ व्यथितः कंसो मत्रिभिः सहितोऽभवत् // यत्कृतं यदुसिंहेन देवैरपि सुदुःसहम् नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ / कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान् // 64 निजग्राह ततः क्रोधाद्वसुदेवं सबान्धवम् // 50 यद्धि नाधिगतं पूर्वैः प्रहादबलिशम्बरैः / सहोगसेनेन तदा चोरवद्गाढ बन्धनम् / तदिदं शौरिणा वित्तं प्रापितं भवतामिह // 65 कालं महान्तवसकृत्कृच्छ्रमानकदुंदुभिः // 51 एतेन मुरमाक्रम्य दैत्यं पञ्चजनं तथा। कंसस्तु पितरं बध्वा शूरसेनाशशास ह। शैलसंघानतिक्रम्य निसुन्दः सगणो हतः // 66 जरासंधं समाश्रित्य तथैवाढतिभीष्मकौ // 52 नरकश्च हतो भौमः कुण्डले चाहृते शुभे। कस्यचित्त्वथ कालस्य मथुरायां महोत्सवम् / प्राप्तं च दिवि देवेषु केशवेन महद्यशः // 67 पिनाकिनं समुद्दिश्य कंसश्चक्रे नराधिपः // 53 / वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः। तत्र मल्लाः समापेतुर्नानादेश्या विशां पते / यजन्तु बहुभिर्यज्ञैर्यादवा वीतमत्सराः // 68 नर्तका गायकाश्चैव कुशला नृत्तसामसु // 54 देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता। ततः कंसो महातेजा रङ्गवाटं महाधनम् / क्षिप्रमावेदये चेदं भवतां भद्रमस्तु वः // 69 कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः॥५५ यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः / तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः / भवतामस्मि यूयं च मम युष्मास्वहं स्थितः // 70 समाकीर्णान्यदृश्यन्त ज्योतिर्भिर्गगनं यथा // 56 इति संबोधयन्कृष्णमब्रवीत्पाकशासनः / भोजराजः श्रिया जुष्टं राजमञ्चं महर्द्धिमत् / / मामप्रैषीत्सुरश्रेष्ठः प्रीतास्तुष्टास्तथा वयम् // 71 आरुरोह ततः कंसो विमानं सुकृती यथा // 57 यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र संनतिः / रङ्गद्वारे गजं मत्तं प्रभूतायुधकल्पितम् / संनतिहींस्तथा श्रीश्च नित्यं कृष्णे महात्मनि // 72 शूरैरधिष्ठितं कंसः स्थापयामास वीर्यवान् // 58 इति श्रीहरिवंशे षण्णवतितमोऽध्यायः // 96 // यदा हि स महाभोजो रामकष्णौ समागतौ / शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव // 59 तदाप्रभृति यत्तोऽभूद्रक्षां प्रति नराधिपः / नारद उवाच / न च शेते सुखं रात्रौ रामकृष्णौ विचिन्तयन् // सादिता मौरवाः पाशा निसुन्दनरको हतौ। श्रुत्वा तु रामकुष्णौ च तं समाजमनुत्तमम् / कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति // 1 उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा // 61 शौरिणा पृथिवीपालास्त्रासिताः स्पर्धिनो युधि / ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ। धनुषश्च निनादेन पाश्चजन्यस्वनेन च // 2 हत्वा कुवलयापीडं ससादिनमरिंदमौ। मेघप्रख्यैरनीकैश्च दाक्षिणात्याभिरक्षिताम् / अवमृद्य दुराधर्षों रङ्गं विविशतुस्तदा // 62 / रुक्मिणीमाजहाराशु केशवो वृष्णिपुंगवः // 3 चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च। ततः पर्जन्यघोषेण रथेनादित्यवर्चसा / औग्रसेनिः स दुष्टात्मा सानुजो विनिपातितः॥६३ | उवाह महिषीं भोजां शङ्खचक्रगदासिभृत् // 4 - 179 - 97 Page #189 -------------------------------------------------------------------------- ________________ 97. 5 ] हरिवंशे [97.35 जारूथ्यामाहृतिः क्राथः शिशुपालश्च निर्जितः / पर्यस्तां पृथिवीं कृत्स्ना साश्वां सरथकुञ्जराम् / वक्त्रश्च सह सैन्येन शतधन्वा च दुर्जयः // 5 वेणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः // 20 इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् / अवाप्य तपसो वीर्य बलमोजश्च माधवः / हतः सौभपतिः साल्वः सौभश्च दृढधन्वना / / 6 पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः // 21 पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः / वज्राशनिगदाशृङ्गैस्त्रासयद्भिश्च दानवैः। विकीर्य पुण्डरीकाक्षो घुमत्सेनमपोथयत् // 7 यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति / / 22 महेन्द्रशिखरे चैव निमेषान्तरचारिणौ / अभिभूतश्च कृष्णेन सगणः स महाबलः / जघान यो नरव्याघ्रो रावणस्याभितश्चरौ // 8 बलेः पुत्रो महावीर्यो बाणो द्रविणवत्तरः / / 23 इरावत्यां महाभोजावग्निसूर्यसमौ युधि / पीठं तथा महाबाहः कंसामात्यं जनार्दनः / गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्धना // 9 पैठिकं चासिलोमानं निजघान महाबलः / / 24 अक्षप्रपतने चैव निमिहंसश्च दानवौ / जम्भमैरावतं चापि विरूपं च महायशाः / . . उभौ तावपि कृष्णेन सराष्ट्रौ विनिपातितौ // 10 जघान पुरुषव्याघ्रः शम्बरं चारिमर्दनः / / 25 दग्धा वाराणसी चैव केशवेन महात्मना / तथा नागपति तोये कालियं च महौजसम् / सानुबन्धः सराष्ट्रश्च काशीनामधिपो हतः // 11 निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम् // 26 विजित्य च यमं संख्ये शरैः संनतपर्वभिः / संजीवयामास मृतं पुत्रं सांदीपनेस्तथा। अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा // 12 निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः // 27 सहितः सर्वयादोभिः सागरेषु महाबलः / एवमेष महाबाहुः शास्ता सर्वदुरात्मनाम् // 28 प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः // 13 निहत्य नरकं भौममाहृत्य मणिकुण्डले / महेन्द्रभवने जातो देवैर्गुप्तो महात्मभिः। देवमातुर्ददौ चापि प्रीत्यर्थं वज्रपाणिनः / / 29 अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः // 14 एवं स देवदैत्यानां सुराणां च महायशाः / पाण्ड्यं पौण्डं च मत्स्यं च कलिङ्गं च जनार्दनः। भयाभयकरः कृष्णः सर्वलोकेश्वरो विभुः / / 30 जघान सहितान्सर्वान्वङ्गराजं तथैव च // 15 संस्थाप्य धर्मान्मत्र्येषु यज्ञैरिष्ट्वाप्तदक्षिणैः / एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् / / कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते // 31 गान्धारीमावहद्धीमान्महिषीं प्रियदर्शनाम् // 16 कृष्णो भोगवती रम्यासृषिकान्तां महायशाः / तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः।। द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति // 32 जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः // 17 बहुरत्नसमाकीर्णा चैत्ययूपशताङ्किता / द्रोणं द्रौणिं कृपं कर्ण भीमसेनं सुयोधनम् / द्वारका वरुणावासं प्रवेक्ष्यति सकानना / / 33 चक्रानुयाते सहिताञ्जिगाय पुरुषोत्तमः // 18 / तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः / बभ्रोश्च प्रियमन्विच्छशङ्खचक्रगदासिभृत् / विसृष्टां वासुदेवेन सागरः प्लावयिष्यति // 34 सौवीरराजस्य सुतां प्रसह्य हृतवान्प्रभुः // 19 / सुरासुरमनुष्येषु नासीन्न भविता कचित् / - 180 - Page #190 -------------------------------------------------------------------------- ________________ 97. 35] विष्णुपर्व [ 98. 17 य इमामावसेत्कश्चिदन्यत्र मधुसूदनात् // 35 मित्रविन्दा च कालिन्दी जाम्बवत्यथ पौरवी / एवमेष दशार्हाणां विधाय विधिना विधिम् / सुभीमा च तथा माद्री रौक्मिणेयानिमाञ्शृणु // 4 विष्णुर्नारायणः सोमः सूर्यश्च भविता स्वयम् / / 36 प्रद्युम्नः प्रथमो जज्ञे शम्बरान्तकरः सुतः। अप्रमेयोऽनियोज्यश्च यत्रकामगमो वशी। द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः // 5 मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव / / 37 चारुभद्रो भद्रचारुः सुदंष्ट्रो द्रुम एव च / न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः / सुषेणश्चारुगुप्तश्च चारुविन्दश्च चारुमान् / परं ह्यपरमेतस्माद्विश्वरूपान्न विद्यते // 38 चारुबाहुः कनिष्ठश्च कन्या चारुमती तथा // 6 स्तव्योऽयमेवं शतशस्तथा शतसहस्रशः / जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः / अन्तो हि कर्मणामस्य दृष्टपूर्वो न केनचित् // 39 रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः / एवमेतानि कर्माणि शिशर्मध्यवयास्तथा। . चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् // 7 कृतवान्पुण्डरीकाक्षः संकर्षणसहायवान् // 40 जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः / इत्युवाच पुरा व्यासस्तपोदीर्घेण चक्षुषा / मित्रवान्मित्रविन्दश्च मित्रवत्यपि चाङ्गना // 8 महायोगी महाबुद्धिः.सर्वप्रत्यक्षदर्शिवान् // 41 मित्रवाहः सुनीथश्च नग्नजित्याः प्रजाः शृण / इति संस्तूय गोविन्दं महेन्द्रवचनादृषिः / भद्रकारो भद्रविन्दः कन्या भद्रवती तथा // 9 यदुभिः पूजितः सर्वैरिदस्त्रिदिवं गतः // 42 सुदत्तायास्तु शैब्यायाः संग्रामजिदजायत / ततस्तद्वसु गोविन्दो दिदेशान्धकवृष्णिषु / सत्यजित्सेनजिच्चैव तथा शूरः सपत्नजित् // 10 यथार्ह पुण्डरीकाक्षो विधिवन्मधुसूदनः // 43 सुभीमायाः सुतो माद्या वृकाश्वो वृकनिर्वृतिः / यादवाश्च धनं प्राप्य विधिवद्भूरिदक्षिणैः / / कुमारो वृकदीप्तिश्च लक्ष्मणायाः प्रजाः शृणु // 11 यज्ञैरिष्ट्वा महात्मानो द्वारकामावसन्पुरीम् // 44 गात्रवान्गात्रगुप्तश्च गात्रविन्दश्च वीर्यवान् / . ' इति श्रीहरिवंशे सप्तनवतितमोऽध्यायः // 97 // जज्ञिरे गात्रवन्त्येते भगिन्यानुजया सह // 12 अश्रुतश्च सुतो जज्ञे कालिन्द्याः श्रुतसत्तमः / जनमेजय उवाच / अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः // 13 तं प्रदाय हृषीकेशस्तां भायां मुदितोऽब्रवीत् / बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः / एष वामुभयोरस्तु दायादः शाश्वतीः समाः // 14 तासामपत्यान्यष्टानां भगवान्प्रत्रवीतु मे // 1 बृहत्यां तु गदस्याहुः शैब्यायामङ्गदं सुतम् / वैशंपायन उवाच / उत्पन्नं कुमुदं चैव श्वेतं श्वेतां तथाङ्गनाम् // 15 अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः / अगावहः सुमित्रश्च शुचिश्चित्ररथस्तथा / सर्वा वीरप्रजायिन्यस्तास्वपत्यानि मे शृणु // 2 चित्रसेनः सुते चास्य चित्रा चित्रवती तथा // 16 रुक्मिणी सत्यभामा च देवी नग्नजिती तथा / / वनस्तम्बस्य जज्ञाते स्तम्बः स्तम्बवनश्च ह / सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी // 3 / उपासङ्गस्य तु सुतौ वज्रः सुक्षिप्र एव च // 17 - 181 Page #191 -------------------------------------------------------------------------- ________________ 98. 18 ] हरिवंशे [99. 11 कौशिक्यां सुतसोमायां योघिष्ठियां युधिष्ठिरौ। जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः // 3 कापाली गरुडश्चैव जज्ञाते चित्रयोधिनी / / 18 विदितं तच्च कृष्णस्य देवमायानुवर्तिनः / प्रद्युम्नस्य सुतो यस्तु वैदा राजसत्तमः। ततो न निगृहीतः स दानवो युद्धदुर्मदः // 4 अनिरुद्धो रणे योद्धा जज्ञे स मृगकेतनः // 19 स मृत्युना परीतायुर्माययाभिजहार तम् / रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ / दोामुत्क्षिप्य नगरं स्वं जगाम महासुरः // 5 भ्रातरौ देवसंकाशावुभौ पुरुषसत्तमौ // 20 अनपत्या तु तस्यासीद्भार्या रूपगुणान्विता। सुतनुश्च नराची च शौरेरास्तां परिग्रहः। नाम्ना मायावती नाम मायेव शुभदर्शना // 6 पौण्डश्च कपिलश्चैव वासुदेवस्य तौ सुतौ // 21 / ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् / नराच्यां कपिलो जज्ञे पौण्डश्च सुतनोः सुतः।। तस्या महिध्या नाथिन्या दानवः कालचोदितः // 7 तयोर्नृपोऽभवत्पौण्डः कपिलश्च वनं ययौ // 22 सा तं संवर्धयामास काणि कमललोचनम् / तुर्यां समभवद्वीरो वसुदेवान्महाबलः। मायाश्चास्मै ददौ सर्वा दानवीः काममोहिता // 8 जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् // 23 स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः / / काश्या सुपावं तनयं लेभे साम्बात्तरस्विनम् / / चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः // 9 सानोर्वज्रोऽनिरुद्धस्य वज्रस्त्वादावजायत / / 24 तं सा मायावती कान्तं कामयामास कामिनी / वज्राजज्ञे प्रतिवहः सुचारुस्तस्य चात्मजः / इङ्गितैश्चापि वीक्षन्ती प्रालोभयत सस्मिता // 10 अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् // 25 प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम् / शिनेस्तु सत्यवाग्जज्ञे सत्यकश्च महारथः / मातृभावं परित्यज्य किमेवं वर्तसेऽन्यथा // 11 सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत / / 26 अहो दुष्टस्वभावासि स्त्रीत्वेन चलमानसा। असङ्गो युयुधानस्य भूमिस्तस्याभवत्सुतः / या पुत्रभावमुत्सृज्य मयि कामात्प्रवर्तसे // 12 भूमेयुगंधरः पुत्र इति वंशः समाप्यते // 27 ननु तेऽहं सुतः सौम्ये कोऽयं शीलव्यतिक्रमः / इति श्रीहरिवंशे अष्टनवतितमोऽध्यायः॥ 98 // तत्त्वमिच्छाम्यहं देवि कथितं कस्त्वयं विधिः॥१३ विद्युत्संपातचपलः स्वभावः खलु योषिताम् / या नरेषु प्रसजन्ते नगाग्रेषु घना इव // 14 जनमेजय उवाच / यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे। य एष भवता पूर्वं शम्बरनेत्युदाहृतः। कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम् // प्रद्युम्नः स कथं जन्ने शम्बरं तद्भवीहि मे // 1 एवमुक्ता तु सा भीरुः कामेन व्यथितेन्द्रिया। वैशंपायन उवाच / प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम् // 16 रुक्मिण्यां वासुदेवस्य लक्ष्मीकामो धृतव्रतः / न त्वं मम सुतः सौम्य नापि ते शम्बरः पिता। शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः // 2 रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दनः / तं सप्तराने संपूर्णे निशीथे सूतिकागृहात् / / पुत्रस्त्वं वासूदेवस्य रुक्मिण्या नन्दिवर्धनः // 17 -182 Page #192 -------------------------------------------------------------------------- ________________ 99. 18] विष्णुपर्व [99.46 दिवसे सप्तमे बालो जातमात्रोऽपवाहितः। प्रक्षन्त्यो हृष्टवदनाः पिबन्त्यो नयनासवम् // 32 सूतिकागारमध्यात्त्वं शिशुरुत्तानशायितः // 1.8 तं वीडितमुखं दृष्ट्वा सज्जमानं पदे पदे / मम भर्ना हृतो वीर बलवीर्यप्रवर्तिना। अभवन्निग्धसंकल्पाः प्रहृष्टाः कृष्णयोषितः // 33 पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत् / रुक्मिणी त्वेव तं दृष्ट्वा शोकार्ता पुत्रगृद्धिनी / पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह // 19 सपत्नीशतसंकीर्णा सबाष्पा वाक्यमब्रवीत् // 34 सा च ते करुणं माता त्वां बालमनुशोचती। धन्यायाः खल्वयं पुत्रो दीर्घायुः प्रियदर्शनः / अत्यर्थं श्राम्यते वीर विवत्सा सौरभी यथा // 20 ईदृशः कामसंकाशो यौवने प्रथमे स्थितः // 35 स हि शक्रादपि महान्पिता ते गरुडध्वजः / जीवपुत्रा त्वया पुत्र का सा भाग्यविभूषिता / इह त्वां नाभिजानाति बालमेवापवाहितम् // 21 किमर्थं चाम्बुदश्याम सभार्यस्त्वमिहागतः // 36 कान्त वृष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः / अस्मिन्वयसि सुव्यक्तं प्रद्युम्नो मम पुत्रकः। वीर नैवंविधान्पुत्रान्दानवा जनयन्ति हि / / 22 भवेद्यदि न नीतः स्यात्कृतान्तेन बलीयसा // 37 ततोऽहं कामयामि त्वां न हि त्वं जनितो मया / व्यक्तं वृष्णिकुमारोऽयं न मिथ्या मम तर्कितम् / रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला // विज्ञातोऽस्मि मया चिद्वैर्विना चक्रं जनार्दनः / / यन्मे व्यवसितं कान्त यच्च मे हृदि वर्तते / / मुखं नारायणस्येव केशाः केशान्त एव च / तन्मे मनसि वार्ष्णेय प्रतिसंधातुमर्हसि // 24 मूर्धवक्षोभुजैस्तुल्यो हलिनः श्वशुरस्य मे // 39 एष ते कथितः सौम्य सद्भावस्त्वयि यो मम / कस्त्वं वृष्णिकुलं सर्व वपुषा द्योतयन्स्थितः / यथा न मम पुत्रस्त्वं न पुत्रः शम्बरस्य च // 25 अहो जनार्दनस्यास्य दिव्या त्वमपरा तनुः // 40 श्रुत्वैतन्निखिलं सर्वं मायावत्या प्रभाषितम् / एतस्मिन्नन्तरे कृष्णः सहसा प्रविवेश ह। चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् // 26 नारदस्य वचः श्रुत्वा शम्बरस्य वधं प्रति // 41 समस्तमायामायाज्ञो विक्रान्तः समरेऽव्ययः / सोऽपश्यत्तं सुतं ज्येष्ठं सिद्धं मन्मथलक्षणैः / अष्टम्यां निहतो युद्धे मायया कालशम्बरः // 27 स्नुषां मायावतीं चैव हृष्टचेता जनार्दनः // 42 तमृक्षवन्ते नगरे निहत्यासुरसत्तमम् / सोऽब्रवीत्सहसा देवीं रुक्मिणी देवतामिव / गृह्य मायावती देवीं स्वामगच्छत्पुरी पितुः // 28 अयं ते देवि संप्राप्तः पुत्रश्चापधरः प्रभुः // 43 सोऽन्तरिक्षगतो भूत्वा मायया शीघ्रविक्रमः / अनेन शम्बरं हत्वा मायायुद्धविशारदम् / आजगाम पुरी रम्यां रक्षितां तेजसा पितुः / / 29 हता मायाश्च ताः सर्वा याभिर्देवानबाधत / / 44 सोऽन्तरिक्षात्प्रपतितः केशवान्तःपुरे शिशुः / / सती चेयं शुभा साध्वी भार्या वै तनयस्य ते। मायावत्या सह तया रूपवानिव मन्मथः // 30 / मायावतीति विख्याता शम्बरस्य गृहोषिता / तस्मिंस्तत्रावपतिते महिष्यः केशवस्य याः / मा च ते शम्बरस्येयं पत्नीत्येवं व्यथा भवेत् // विस्मिताश्चैव हृष्टाश्च भीताश्चैवाभवंस्तदा // 31 / मन्मथे तु गते नाशं गते चानङ्गतां पुरा। . ततस्तं कामसंकाशं कान्तया सह संगतम् / कामपत्नी हि कन्यैषा कामकामा रतिः शुभा। - 183 - Page #193 -------------------------------------------------------------------------- ________________ 99. 46 ] हरिवंशे [ 100. 24 मायारूपेण तं दैत्यं मोहयत्यसकृच्छुभा // 46 ते पर्वतं रैवतकं परिवार्यावनीश्वराः / न चैषा तस्य कौमारे वशे तिष्ठति शोभना। विविशुर्योजनाढ्यासु स्वासु स्वास्ववनीष्वथ // 10 आत्ममायामयं रूपं कृत्वा शम्बरमाविशत् / / 47 ततः श्रीमान्दृषीकेशः सह यादवपुंगवैः / पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना। समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः // 11 लोककान्तस्य साहाय्यं करिष्यति मनोमयम // 48 स तेषां नरदेवानां मध्ये मधुनिषूदनः। प्रवेशयैनां भवनं पूज्या ह्येषा स्नुषा मम / व्यराजत यदुश्रेष्ठः शरदीव नभःशशी // 12 चिरप्रनष्टं च सुतं भजस्व पुनरागतम् / / 49 स तत्र समुदाचारं यथास्थानं यथावयः / इति श्रीहरिवंशे एकोनशतमोऽध्यायः // 99 // कृत्वा सिंहासने कृष्णः काञ्चने निषसाद ह // 13 राजानोऽपि यथास्थानं निषेदुर्वि विधेष्वथ / 100 सिंहासनेषु चित्रेषु पीठेषु च जनाधिपाः // 14 वैशंपायन उवाच / स यादवनरेन्द्राणां समाजः शुशुभे तदा / . ' हृतो यदैव प्रद्युम्नः शम्बरेणात्मघातिना। सुराणामसुराणां च सदने ब्रह्मणो यथा // 15 तमेव मासं साम्बस्तु जाम्बवत्यामजायत // 1 तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे / बाल्यात्प्रभृति रामेण मानेषु विनियोजितः / यदूनां पार्थिवानां च केशवस्योपशृण्वतः // 16 रामादनन्तरं चैव मानितः सर्ववृष्णिभिः // 2 एतस्मिन्नन्तरे वायुर्ववौ मेघरवोद्धतः / जातमात्रे ततः कृष्णः शुभं तत्पुरमाविशत् / तुमुलं दुर्दिनं चासीत्सविद्युत्स्तनयित्नुमत् // 17 निहतामित्रसामन्तः शक्रोद्यानं यथामरः // 3 तदुर्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत / यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः / संवेष्टितजटाभारो वीणासक्तैन बाहुना // 18 जनार्दनभयाञ्चैव न शान्ति लेभिरे नृपाः // 4 स पपात नरेन्द्राणां मध्ये पावकवर्चसाम् / कस्यचित्त्वथ कालस्य पुरे वारणसाह्वये। नारदोऽग्निशिखाकार; श्रीमाञ्शक्रसखो मुनिः // 19 दुर्योधनस्य यज्ञे वै समेयुः सर्वपार्थिवाः // 5 तस्मिन्भूमौ निपतिते नारदे मुनिपुंगवे / तां श्रुत्वा माधवी लक्ष्मी सपुत्रं च जनार्दनम् / तदुद्भूतमहामेघं दुर्दिनं व्यपकृष्यत / 20 पुरी द्वारावतीं चैव निविष्टां सागरान्तरे // 6 सोऽवगाह्य नरेन्द्राणां मध्यं सागरसंनिभम् / दूतैस्तैः कृतसंधानाः पृथिव्यां सर्वपार्थिवाः / आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययः // 21 श्रियं द्रष्टं हृषीकेशमाजग्मुः कृष्णमन्दिरम् // 7 आश्चर्य खलु देवानामेकस्त्वं पुरुषोत्तम / दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः / धन्यश्चासि महाबाहो लोके नान्योऽस्ति कश्चन // पाण्डवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः // 8 . एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः / पाण्ड्यचोलकलिङ्गेशा बाह्रीका द्रविडाः शकाः / / आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् // 23 अक्षौहिणीः प्रकर्षन्तो दश चाष्टौ च भूमिपाः / / एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये महीक्षिताम् / आजग्मुर्यादवपुरी गोविन्द जपालिताम् // 9 कृष्ण पर्याप्तवाक्योऽस्मि गमिष्यामि यथागतम् // - 184 - Page #194 -------------------------------------------------------------------------- ________________ 100. 25 ] विष्णुपर्व [ 100. 53 तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम्। / या त्वमेवं महादेहैः श्वापदैरुपशोभिता / गुह्यं मत्रमजानन्तो वचनं नारदेरितम् / / 25 ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् // 40 आश्चर्य इत्यभिहितो धन्योऽसीति च माधव / एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत / दक्षिणाभिः सहेत्येवं प्रत्युक्तेऽपि च नारदे // 26 नारदं देवगन्धर्व शक्रस्य दयितं द्विजम् // 41 किमेतन्नाभिजानीमो दिव्यं मत्रपदं महत् / / नाहं धन्या द्विजश्रेष्ठ नाप्याश्चर्योपशोभिता / यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः // 27 तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते // 42 तानुवाच ततः कृष्णः सर्वान्पार्थिवपुंगवान् / लोकाश्चर्यकरो लोके धन्यश्चैवार्णवो द्विज / श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति // 28 यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः॥४३ ब्रहि नारद तत्त्वार्थं श्राव्यन्तां पृथिवीक्षितः / सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः / यत्त्वयाभिहितं वाक्यं मया च प्रतिभाषितम् // 29 आश्चर्यः खलु लोकानां धन्यश्चासि महार्णव / स पीठे काश्चने शुभ्रे सूपविष्टः स्वलंकृतः / तेन खल्वसि योनिस्त्वमम्भसा सलिलेश्वरः // 44 प्रभवं तस्य वाक्यस्य प्रवक्तुमुपचक्रमे // 30 स्थाने त्वा वारिवाहिन्यः सरितो लोकभावनाः / श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः / इमाः समभिगच्छन्ति पन्यो लोकनमस्कृताः॥४५ अस्य प्रश्नस्य महतो यथा पारमहं गतः / / 31 समुद्रस्त्वेवमुक्तस्तु ततो मामब्रवीद्वचः / अहं कदाचिद्गङ्गायास्तीरे त्रिषवणातिथिः। स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः // 46 चराम्येकः क्षपापाये संदृश्यति दिवाकरे // 32 मा मैवं देवगन्धर्व नास्म्याश्चर्यो द्विजोत्तम / अपश्यमश्मकूटाभं कपालद्वयदेहिनम् / वसुधेयं मुने धन्या यत्राहमुपरि स्थितः / क्रोशमण्डलविस्तारं तावद्वृत्तं समन्ततः / / 33 ऋते तु पृथिवीं लोके किमाश्चर्यमतः परम् // 47 चतुरश्चरणसंश्लिष्टं क्लिन्नं शैवलपङ्किलम् / सोऽहं सागरवाक्येन क्षिति क्षितितले स्थितः / मम वीणाकृतिं कूर्म गजचर्मचयोपमम् // 34 कौतूहलसमाविष्टो ह्यब्रुवं जगतो गतिम् // 48 सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् / धरित्रि देहिनां योनिर्धन्या खल्वसि शोभने / त्वमाश्चर्यशरीरोऽसि कूर्म धन्यश्च मे मतः // 35 आश्चर्या चासि भूतेषु महत्या क्षमया युते // 49 यस्त्वमेवमभेद्याभ्यां कपालाभ्यां समावृतः / तेन खल्वसि लोकानां धरणी मनुजारणिः / तोये चरसि निःशङ्कः किंचिदप्यविचिन्तयन् // 36 / क्षमा त्वत्तः प्रसूता च कर्म चाम्बरगामिनाम् // 50 स मामुवाचाम्बुचरः कूर्मो मानुषवत्स्वयम् / ततो भूः स्तुतिवाक्येन सा मयोक्तेन लज्जिता / किमाश्चयं मयि मुने धन्यश्चाहं कथं विभो // 37 विहाय सहजं धैर्यमथ मां प्रत्यभाषत // 51 गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम् / देवगन्धर्व मा मैवं संग्रामकलहप्रिय / यत्राहमिव सत्त्वानि चरन्त्ययुतशो जले // 38 नास्मि धन्या न चाश्चर्या पारक्येयं धृतिर्मम // सोऽहं कुतूहलाविष्टो नदीं गङ्गामुपस्थितः। एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम् / धन्यासि त्वं नदीश्रेष्ठे नित्यमाश्चर्यदर्शने // 39 / एष्वाश्चर्याणि दृश्यन्ते एते लोकस्य सेतवः // 53 हरिवंश 24 - 185 - Page #195 -------------------------------------------------------------------------- ________________ 100. 54 ] हरिवंशे [ 100.83 सोऽहं पृथिव्या वाक्येन पर्वतान्समुपस्थितः।। धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यविश्रुताः / धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः // 54 आधाराश्चैव विप्राणामेवमाह प्रजापतिः // 69 काश्चनस्याग्ररत्नस्य धातूनां च विशेषतः। स्वयंभवोऽपीह परं भवत्सु प्रश्न आहितः। तेन रत्नाकराः सर्वे भवन्तो भुवि शाश्वताः // 55 युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा // 70 मम त्वेतद्वचः श्रुत्वा पर्वतास्तस्थुषां वराः / प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः / ऊचुर्मी सान्त्वयुक्तानि वचांसि वनशोभिताः // 56 आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः // 71 ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः / यज्ञार्थे तु वयं सृष्टाः सृष्टा येन स्म नारद / ब्रह्मा प्रजापतिर्धन्यः स चाश्चर्यः सुरेष्वपि // 57 तदस्माकं परा यज्ञा न वयं स्ववशे स्थिताः / सोऽहं पितामहं गत्वा सर्वप्रभवमव्ययम् / स्वयंभुवोऽपीह परा वेदानां च परा गतिः / / 72 तस्य वाक्यस्य पर्यायं पर्याप्तमिव लक्षये // 58 ततोऽहमब्रुवं यज्ञान्गृहस्थाग्निपुरस्कृतान् / / 73 सोऽहं स्वयंभुवं देवं लोकयोनि चतुर्मुखम् / भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते / पारंपर्यादुपगतः प्रणामावनताननः // 59 ब्रह्मणाभिहितं वाक्यं यन्मे वेदैरिहेरितम् // 74 सोऽहं वाक्यसमाप्त्यर्थं श्रावयाम्यात्मयोनिनम् / आश्चर्यमेतल्लोकेषु भवद्भयो नाधिगम्यते / आश्चर्यो भगवानेको धन्यश्च जगतो गुरुः // 60 धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशिनः / / 75 न किंचिदन्यत्पश्यामि भूतं यद्भवता समम् / तेन खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः / त्वत्तः सर्वमिदं जातं जगत्स्थावरजंगमम् // 61 भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः // 76 सदेवदानवा मा लोके भूतेन्द्रियात्मकाः / अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् / भवन्ति सर्वदेवेश दृश्यं सर्वमिदं वपुः // 62 प्रत्यूचुां परं वाक्यं सर्वे यूपध्वजाः स्थिताः // 77 तेन खल्वसि देवानां देवदेवः सनातनः / आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने / तेषामेवासि यत्स्रष्टा लोकानामपि संभवः // 63 आश्चयं परमं विष्णुः स ह्यस्माकं परा गतिः // 78 ततो मामाह भगवान्ब्रह्मा लोकपितामहः / यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् / धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे॥६४ तत्सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति // 79 आश्चयं परमं वेदा धन्या वेदाश्च नारद / सोऽहं विष्णोर्गतिं प्रेप्सुरिह संपतितो भुवि / ये लोकान्धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः // 65 दृष्टश्चायं मया विष्णुर्भवद्भिरभिसंवृतः // 80 ऋक्सामयजुषां सत्यमथर्वणि च यन्मतम् / यन्मयाभिहितो ह्येष त्वमाश्चर्य जनार्दन / तन्मयं विद्धि मां विप्र धृतोऽहं तैर्मया च ते // 66 धन्यश्वासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः // 81 पारमेष्ट्येन वाक्येन चोदितोऽहं स्वयंभुवा / प्रत्युक्तोऽहमनेनाद्य वाक्यस्यास्य यदुत्तरम् / वेदोपस्थानिकां चक्रे मतिं संक्रान्तविस्तराम् // 67 दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम / / 82 सोऽहं स्वयंभुवचनाद्वेदान्वै समुपस्थितः / / यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः / उवाच चैनांश्चतुरो मत्रप्रवचनार्चितान् // 68 / दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् / / 83 -186 Page #196 -------------------------------------------------------------------------- ________________ 100. 84 ] विष्णुपर्व [ 101. 18 कूर्मेणाभिहितं पूर्व पारंपर्यादिहागतम् / कृष्णं विज्ञापयामास परित्राहीति चाब्रवीत् // 8 सदक्षिणेऽस्मिन्पुरुषे तद्वाक्यं पर्ययागतम् // 84 ब्राह्मण उवाच / यन्मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम् / रक्षाधिकारो भवतः परिरक्षस्व मां विभो। तदेतत्सर्वमाख्यातं साधयामि यथागतम् // 85 चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम् // 9 नारदे तु गते स्वर्ग सर्वे ते पृथिवीक्षितः / विस्मिताः स्वानि राष्ट्राणि जग्मुः सबलवाहनाः // वासुदेव उवाच / जनार्दनोऽपि सहितो यदुभिः पावकोपमैः / | न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतोऽनघ / स्वमेव भवनं वीरो विवेश यदुपुंगवः // 87 बेहि तत्त्वेन भद्रं ते यद्यपि स्यात्सुदुष्करम् // 10 इति श्रीहरिवंशे शततमोऽध्यायः // 10 // ब्राह्मण उवाच। जातो जातो महाबाहो पुत्रो मे ह्रियते विभो। जनमेजय उवाच / त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि // 11 ब्राह्मण्याः सूतिकालोऽद्य तत्र रक्षा विधीयताम् / पुनरेव महाबाहो कृष्णस्य जगतीपतेः / यथा ध्रियेदपत्यं मे तथा कुरु जनार्दन // 12 माहात्म्यं श्रोतुमिच्छामि परमं द्विजसत्तम // 1 न हि मे तृप्तिरस्तीह शृण्वतस्तस्य धीमतः / अर्जुन उवाच / कर्मणामनुसंधानं पुराणस्य महात्मनः // 2 ततो मामाह गोविन्दो दीक्षितोऽस्मि क्रताविति / वैशंपायन उवाच / रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैरपि // 13 श्रुत्वाहमेवं कृष्णस्य ततोऽवोचं नरोत्तम / नान्तः शक्यं प्रभावस्य वक्तुं वर्षशतैरपि। मां नियोजय गोविन्द रक्षिष्यामि द्विजं भयात् // गोविन्दस्य महाराज श्रूयतामिदमुत्तमम् // 3 शरतल्पे शयानेन भीष्मेण परिचोदितः / इत्युक्तः स स्मितं कृत्वा मामुवाच जनार्दनः / शक्ष्यसीत्येवमुक्तस्तु वीडितोऽस्मि नराधिप // 15 गाण्डीवधन्वा बीभत्सुर्माहात्म्यं केशवस्य यत् // 4 ततो मां व्रीडितं ज्ञात्वा पुनराह जनार्दनः / राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरमब्रवीत् / / गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम् // 16 युधिष्ठिरं जितामित्रमिति तच्छृणु कौरव // 5 त्वत्पुरोगाश्च गच्छन्तु वृष्ण्यन्धकमहारथाः / अर्जुन उवाच / ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम् // 17 पुराहं द्वारकां यातः संबन्धीनवलोककः / ततोऽहं वृष्णिसैन्येन महता परिवारितः / न्यवसं पूजितस्तत्र भोजवृष्ण्यन्धकोत्तमैः // 6 / तमप्रतो द्विजं कृत्वा प्रयातः सह सेनया // 18 ततः कदाचिद्धर्मात्मा दीक्षितो मधुसूदनः।। एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा // 7 / इति श्रीहरिवंशे एकोत्तरशततमोऽध्यायः // 101 // ततो दीक्षितमासीनमभिगम्य द्विजोत्तमः / - 187 - Page #197 -------------------------------------------------------------------------- ________________ 102. 1] हरिवंशे [ 103.5 वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना। अर्जुन उवाच / यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् // 15 सुमुहूर्तेन तु वयं तं ग्रामं प्राप्य भारत / यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् / विश्रान्तवाहनाः सर्वे वासायोपगतास्तदा // 1 पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता // 16 ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दनः / रक्षिष्यामीति चोक्तं ते न च शक्नोषि रक्षितुम् / समन्ताद्वृष्णिसैन्येन परिक्षिप्य जनव्रजम् // 2 मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते // 17 ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः / अकिंचिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तदा / दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे // 3 सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः // 18 संध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः / ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् / पपात महती चोल्का पृथिवी चाप्यकम्पत // 4 वीडितः शोकसंतप्तो गोविन्देनोपलक्षितः // 19 तान्समीक्ष्य महोत्पातान्दारुणाल्लोमहर्षणान् / स तु मां ब्रीडितं दृष्ट्वा समाश्वस्य च माधवः / योगमाज्ञापयं तत्र जनस्योत्सुकचेतसः // 5 सान्त्वयित्वा च तं विप्रमिदं वचनमब्रवीत् // 20 युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः / सुग्रीवं चैव शैब्यं च मेधपुष्पबलाहकौ / सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् / / 6 योजयाश्वानिति तदा दारुकं प्रत्यभाषत // 21 गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः / आरोप्य ब्राह्मणं कृष्णस्त्ववरोप्य च दारुकम् / उपागम्य भयादस्मानिदं वचनमब्रवीत् / / 7 मामुवाच ततः शौरिः सारथ्यं क्रियतामिति // 22 कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे / ततः समात्थाय रथं कृष्णोऽहं ब्राह्मणः स च / यत्ता भवन्तस्तिष्ठन्तु न भवेद्वश्चना यथा // 8 प्रयाताः स्म दिशं सौम्यामुदीची कौरवर्षभ // 23 मुहूर्तादिव चाश्रौषं कृपणं रुदितस्वनम् / इति श्रीहरिवंशे ब्यधिकशततमोऽध्यायः // 102 // तस्य विप्रस्य भवने ह्रियते ह्रियते इति // 9 अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै / अर्जुन उवाच / हाहेति ह्रियमाणस्य न च पश्यामि राक्षसम् // 10 / ततः पर्वतजालानि सरितश्च सरांसि च। ततोऽस्माभिस्तदा तात शरवषैः समन्ततः / अपश्यं समतिक्रम्य सागरं मकरालयम् // 1 विष्टम्भिता दिशः सर्वा हृत एव स बालकः॥११ ततोऽर्यमुदधिः साक्षादुपनिन्ये जनार्दने / ब्राह्मणोऽऽर्तस्वरं कृत्वा हृते तस्मिन्कुमारके / प्राञ्जलिः समुपस्थाय किं करोमीति चाब्रवीत् // 2 वाचः स परुषास्तीव्राः श्रावयामास मां तदा // 12 प्रतिगृह्य तु तां पूजां तमुवाच जनार्दनः / वृष्णयो हतसंकल्पास्तथाहं नष्टचेतनः / रथपन्थानमिच्छामि दत्तं नदनदीपते / / 3 मामेव हि विशेषेण ब्राह्मणः पर्यभाषत // 13 अथाब्रवीत्समुद्रस्तं प्राञ्जलिर्गरुडध्वजम् / रक्षिष्यामीति चोक्तं ते न च रक्षसि मे सुतम्। - प्रसीद भगवन्मैवमन्योऽप्येवं गमिष्यति // 4 शृणु वाक्यमिदं शेषं यत्त्वमर्हसि दुर्मते // 14 / त्वयैव स्थापितः पूर्वमगाधोऽस्मि जनार्दन / - 188 - Page #198 -------------------------------------------------------------------------- ________________ 103.5] विष्णुपर्व [ 103.31 त्वया प्रवर्तिते गाधे यास्यामि गमनीयताम् // 5 तत्रैवान्तर्हितास्ते च तदाश्चर्यतरं मम / अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः / असक्तं च रथो याति मेघजालेष्विवांशुमान् // 19 एवं निश्चित्य गोविन्द यत्क्षमं तत्समाचर // 6 ततः कदाचिदुःखेन रथमूहुस्तुरंगमाः / वासुदेव उवाच / पङ्कभूतं हि तिमिरं स्पर्शाद्विज्ञायतेऽनघ / 20 अथ पर्वतभूतं तत्तिमिरं समपद्यत / ब्राह्मणार्थे मदर्थे च कुरु सागर मद्वचः / तदासाद्य हया राजनिष्प्रयत्नास्ततः स्थिताः // 21 मामृते न पुमान्कश्चिदन्यस्त्वां धर्षयिष्यति // 7 ततश्चक्रेण गोविन्दः पाटयित्वा तु तत्तमः / अथाब्रवीत्समुद्रस्तु पुनरेव जनार्दनम् / . आकाशं दर्शयामास स्थपन्थानमुत्तमम् // 22 अभिशापभयाद्भीतो बाढमेवं भविष्यति // 8 निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा / शोषयाम्येष मार्ग ते येन त्वं तात यास्यसि / भविष्यामीति संज्ञा मे भयं च विगतं मम // 23 रथेन सहसूतेन सध्वजेन च केशव // 9 ततस्तेजः प्रज्वलितमपश्यं वदतां वर / वासुदेव उवाच। सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम् // 24 मया दत्तवरः पूर्व न शोषं त्वमिहार्हसि / तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा। मानुषास्ते न जानीयुर्विविधानरत्नसंचयान् // 10 रथ एव स्थितश्चाहं स च ब्राह्मणसत्तमः // 25 जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी। स मुहूर्तात्तमः कृष्णो निश्चक्राम तदा प्रभुः / न हि कश्चित्प्रमाणं ते रत्नातां वेत्स्यते नरः / / 11 चतुरो बालकान्गृह्य ब्राह्मणास्यात्मजांस्तदा // 26 सागरेण तथेत्युक्ते प्रस्थिताः स्म जलेन वै। प्रददौ ब्राह्मणायाथ पुत्रान्सञ्जिनार्दनः / स्तम्भितेन यथा भूमौ मणिवर्णेन भास्वता // 12 त्रयः पूर्व हृता ये च सद्योजातश्च बालकः // 27 ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान्वयम् / प्रहृष्टो ब्राह्मणस्तात पुत्रान्दृष्ट्वा पुनः प्रभो / क्षणेन समतिक्रान्ता गन्धमादनमेव च // 13 अहं च परमप्रीतो विस्मितश्चाभवं नृप / / 28 ततस्तु पर्वताः सप्त केशवं समुपस्थिताः / ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः / जयन्तो वैजयन्तश्च नीलो रजतपर्वतः // 14 यथागता निवृत्ताः स्मं तथैव भरतर्षभ // 29 महामेरुः सकैलास इन्द्रकूटश्च नामतः। ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम / वर्णरूपाणि बिभ्रन्तो विविधान्यद्भुतानि च // 15 असंप्राप्तेऽर्धदिवसे विस्मितोऽहं ततः पुनः॥३० उपस्थाय च गोविन्दं किं कुर्मेत्यब्रवस्तदा। सपुत्रं भोजयित्वा तं द्विजं कृष्णो महायशाः / तांश्चापि प्रतिजग्राह विधिवन्मधुसूदनः // 16 / धनेन तर्पयित्वा च गृहं प्रास्थापयत्तदा // 31 तानुवाच हृषीकेशः प्रणामावनतान्स्थितान् / विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम् // 17 इति श्रीहरिवंशे व्यधिकशततमोऽध्यायः // 103 // ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः। प्रददुः कामतो मार्ग गच्छतो भरतर्षभ // 18 - 189 - . Page #199 -------------------------------------------------------------------------- ________________ 104. 1] हरिवंशे [104.. 26 104 अहं च कालो भूतानां धर्मश्चाहं प्रकीर्तितः / अर्जुन उवाच / चातुर्वण्यं मत्प्रसूतं चातुराश्रम्यमेव च // 14 ततः कृष्णो भोजयित्वा शतानि सुबहूनि च / चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः / चातुर्वेद्यस्य कर्ताहमिति बुध्यस्व भारत // 15 विप्राणामृषिकल्पानां कृतकृत्योऽभवत्तदा // 1 ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः / अर्जुन उवाच / विचित्राश्च कथा दिव्याः कथयामास भारत // 2 भगवन्सर्वभूतेश वेत्तुमिच्छामि ते प्रभो। ततः कथान्ते तत्राहमभिगम्य जनार्दनम्। पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम // 16 अपृच्छं तद्यथावृत्तं कृष्णं यदृष्टवानहम् // 3 वासुदेव उवाच / कथं समुद्रः स्तब्धोदः कृतस्ते कमलेक्षण / ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत / पर्वतानां च विवरं कृतं ते कथमच्युत // 4 उक्थ्यं बृहद्रथं चैव मत्तस्तद्विद्धि पाण्डव // 17 तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् / प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनंजय / यच्च तत्परमं तेजः प्रविष्टोऽस्मि कुतश्च तत् // 5 वेत्स्यसे मां यथातथ्यं तद्व्याख्यास्यामि तेऽनघ / / किमर्थं तेन ते बालास्तदा चापहृताः प्रभो। अहं यजूंषि सामानि ऋचश्चाथर्वणानि च / यच्च ते दीर्घमध्वानं संक्षिप्तं तत्कथं पुनः // 6 ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ // 19 कथं चाल्पेन कालेन कृतं नस्तद्गतागतम् / पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् / एतत्सर्वं यथावृत्तमाचक्ष्व मम केशव // 7 चन्द्रादित्यावहोरात्रे पक्षा मासास्तथा क्षपाः। वासुदेव उवाच / मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा // 20 मदर्शनार्थं ते बाला हृतास्तेन महात्मना / मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह // 8 विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति वै // 21 ब्रह्मतेजोमयं दिव्यमाश्चयं दृष्टवानसि / मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत / अहं स भरतश्रेष्ठ मत्तेजस्तत्सनातनम् // 9 सच्चासच्च ममैवात्मा सदसंञ्चैव यत्परम् // 22 प्रकृतिः सा मम परा व्यक्ताव्यक्ता च भारत / एवमुक्तोऽस्मि कृष्णेन प्रीयता भरतर्षभ।। तां प्रविश्य भवन्तीह मुक्ता भरतसत्तम // 10 तथैव च मनो नित्यमभवन्मे जनार्दने // 23 सा सांख्यानां गतिः पार्थ योगिनां च तपस्विनाम् / एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे। तत्पदं परमं ब्रह्म सर्व विभजते जगत् // 11 यन्मां पृच्छसि राजेन्द्र भूयश्चातो जनार्दने // 24 मामेव तद्धनं तेजो ज्ञातुमर्हसि भारत / वैशंपायन उवाच। समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम् // 12 / एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः / अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया / / पूजयामास मनसा गोविन्दं पुरुषोत्तमम् / / 25 अहं तमो घनीभूतमहमेव च पाटकः // 13 विस्मितश्चाभवद्राजा सह सर्वैः सहोदरैः / ' - 190 - Page #200 -------------------------------------------------------------------------- ________________ 104. 26 ] विष्णुपर्व [ 106.2 राजभिश्च तथासन्नैर्ये तत्रासन्समागताः / / 26 महामृधे महाराज जित्वा जीवन्विसर्जितः // 12 निर्जिताः पावकाश्चैव गिरिमध्ये महात्मना / इति श्रीहरिवंशे चतुरधिकशततमोऽध्यायः // 104 // साल्वश्च विजितः संख्ये सौभश्च विनिपातितः॥१३ विक्षोभ्य सागरं सर्व पाञ्चजन्यो वशीकृतः / जनमेजय उवाच / हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः // 14 भूय एव द्विजश्रेष्ठ यदुसिंहस्य धीमतः / जरासंधस्य निधने मोक्षिताः सर्वपार्थिवाः / कर्माण्यपरिमेयानि श्रोतुमिच्छामि तत्त्वतः // 1 रथेन जित्वा नृपतीन्गान्धारतनया हृता // 15 श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युते / / भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः / असंख्येयानि दिव्यानि प्राकृतान्यपि सर्वशः / / 2 दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् / / 16 यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने / गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् / प्रयाः सर्वशस्तात तानि मे वक्तुमर्हसि // 3 दौत्यं च तत्कृतं घोरं विग्रहे जनमेजय // 17 वैशंपायन उवाच / अनेन यदुमुख्येन यदुवंशश्च वर्धितः / बहून्याश्चर्यभूतानि केशवस्य महात्मनः / कुन्त्याश्च प्रमुख प्रोक्ता प्रतिज्ञा पाण्डवान्प्रति / कर्माण्युक्तानि वै राजन्भूयश्चैव श्रुतानि ते // 4 निवृत्ते भारते युद्ध प्रतिदास्यामि ते सुतान् / / 18 कथितानि मया साधो नान्तं शक्यं हि कर्मणाम् / मोक्षितश्च महातेजा नगः शापात्सुदारुणात् / गन्तुं भरतशार्दूल विस्तरस्य महात्मनः / / 5 यवनश्च हतः संख्ये काल इत्यभिविश्रुतः // 19 अवश्यं तु मया वाच्यं लेशमात्रेण भारत / / वानरौ च महावी? मैन्दो द्विविद एव च / विष्णोरतुलवीर्यस्य प्रथितोदारकर्मणः // 6 विजितौ युधि दुर्धर्षों जाम्बवांश्च पराजितः // 20 आनुपूा प्रवक्ष्यामि शृणुष्वैकमना नृप / सांदीपनेस्तथा पुत्रस्तव चैव पिता नृप / द्वारवत्यां निवसता यदुसिंहेन धीमता / गतौ वैवस्वतवशं जीवितौ तस्य तेजसा // 21 राष्ट्राणि नृपमुख्यानां क्षोभितानि महीक्षिताम् // . संग्रामा बहवश्चैव घोरा नरवरक्षयाः / यदूनामन्तरप्रेप्सुर्विचको दानवो हतः // 8 निहताश्च नृपाः सर्वे कृत्वा तद्रूपमद्भुतम् / पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना। जनमेजय युद्धेषु यथा ते कथितं पुरा // 22 समुद्रमध्ये दुष्टात्मा नरको दानवो हतः // 9 ___ इति श्रीहरिवंशे पञ्चोत्तरशततमोऽध्यायः // 105 // वासवं च रणे जित्वा पारिजातो हृतो बलात् / निर्जितश्चैव भगवान्वरुणो लोहितहदे // 10 जनमेजय उवाच / दन्तवक्त्रश्च कारूषो निहते दक्षिणापथे। कर्माण्यपरिमेयानि श्रुतानि द्विजसत्तम / शिशुपालश्च संपूर्णे किल्बिषैकशते हतः // 11 त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः // 1 गत्वा च शोणितपुरं शंकरेणाभिरक्षितः। यच्च तत्कथितं पूर्व बाणं प्रति महासुरम् / बलेः सुतो महावीर्यो बाणो बाहुसहस्रवान् / तदहं श्रोतुमिच्छामि विस्तरेण तपोधन // 2 - 191 - Page #201 -------------------------------------------------------------------------- ________________ 106. 3 ] हरिवंशे [ 106. 30 वासुदेवेन स कथं बाणः संख्ये पराजितः।। .. महेश्वर उवाच / . संरब्धो द्वंद्वयुद्धार्थी जीवन्मुक्तः कथं च सः // 3 उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः स्वकुलस्य च / वैशंपायन उवाच। सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं रणे // 17 एवमुक्तस्ततो बाणख्यम्बकेन महात्मना / शृणुष्वावहितो राजन्कृष्णस्यामिततेजसः / हर्षेणाभ्युत्थितः शीघ्रं नत्वा स वृषभध्वजम् // 18 मनुष्यलोके बाणेन यथाभूद्विग्रहो महान् // 4 शितिकण्ठविसृष्टस्तु बाणः परपुरंजयः / वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान् / ययौ स्वभवनं येन यत्र ध्वजगृहं महत् // 19 बलिपुत्रो रणश्लाघी जित्वा जीवन्धिसर्जितः / / 5 तत्रोपविष्टः प्रहसन्कुम्भाण्डमिदमब्रवीत् / यथा चास्य वरो दत्तः शंकरेण महात्मना / प्रियमावेदयिष्यामि भवतो मनसोऽनुगम् // 20 नित्यं सांनिध्यता चैव गाणपत्यं तथाक्षयम् // 6 इत्येवमुक्तः प्रहसन्बाणमप्रतिमं रणे / स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च / प्रोवाच राजन्किं त्वेतद्वक्तुकामोऽसि मत्प्रियम् / बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम् // 7 विस्मयोत्फुल्लनयनः प्रहर्षादिव सत्तम // 21 असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः / शितिकण्ठप्रसादेन स्कन्दगोपायनेन च / मया बलमदोत्सेकात्ससैन्येन तवाश्रयात् // 8 कञ्चित्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना // 22 ते पराजयसंत्रस्ता निराशा मत्पराजये / कञ्चिदिन्द्रस्तव भयात्पातालमुपयास्यति / नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् // 9 कच्चिद्विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः // 23 सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये / यस्य चक्रभयत्रस्ता वसन्ति सलिलाशये। अयुध्यतो वृथा ह्येषां बाहूनां धारणं मम // 10 कञ्चिच्छाङ्गगदापाणेः स्थितस्य परमाहवे / तद्भूहि मम युद्धस्य कञ्चिदागमनं भवेत् / न विष्णोर्भयसंत्रासात्प्रयास्यन्ति दिशोऽसुराः॥२४ न मे युद्धं विना देव रतिरस्ति प्रसीद मे // 11 पातालवासमुत्सृज्य कञ्चित्तव बलाश्रयात् / ततः प्रहस्य भगवानब्रवीद्वृषभध्वजः / विबुधावासनिरता भविष्यन्ति महासुराः // 25 भविता बाण युद्ध ते तथा तच्छृणु दानव // 12 बलिर्विष्णुबलाक्रान्तो बद्धस्तव पिता नृप / ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति / सलिलौघाद्विनिःसृत्य कच्चिद्राज्यमवाप्स्यति // 26 स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति // 13 दिव्यमाल्याम्बरधरं दिव्यस्रगनुलेपनम् / इत्येवमुक्तः प्रहसन्बाणः सुबहुशो मुदा / कञ्चिद्वैरोचनिं तात द्रक्ष्यामः पितरं तव // 27 प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् // 14 कञ्चित्रिभिः क्रमैः पूर्व हृताल्लोकानिमान्प्रभो। दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम / पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः॥२८ दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे // 15 स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् / आनन्दजाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः / कच्चिन्नारायणं देवं जेष्यामः समितिजयम् // 29 पश्चाञ्जलि शतैर्देवं पूजयन्पतितो भुवि // 16 / कच्चिद्वृषध्वजस्तात प्रसादसुमुखस्तव / -192 - Page #202 -------------------------------------------------------------------------- ________________ 106. 30 ] विष्णुपर्व [106. 60 यथा ते हृदयोत्कम्पः साश्रुविन्दुः प्रवर्तते // 30 / लोकक्षयकरे काले निर्घातश्चाभवन्महान् // 45 कच्चिदीश्वरतोषेण कार्तिकेयमतेन च / दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् / प्राप्तवानसि सर्वेषामस्माकं पार्थिवं पदम् // 31 अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः॥४६ इति कुम्भाण्डवचनैश्चोदितः पुरुषर्षभः / श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्दयुतिः / बाणो वाचमसंसक्तां प्रोवाच वदतां वरः // 32 त्रिवर्णः परिघो भानोः संध्यारागमथावृणोत् // 47 चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया। वक्रमङ्गारकश्चक्रे कृत्तिकासु भयंकरः / तदा मया मुदा पृष्टः शितिकण्ठः प्रतापवान् // 33 बाणस्य जन्मनक्षत्रं भर्ल्सयन्निव सर्वशः // 48 युद्धाभिलाषः सुमहान्देव संजायते मम / अनेकशाखश्चैत्यश्च निपपात महीतले / अपि प्राप्स्याम्यहं युद्धं मनसस्तुष्टिकारकम् // 34 अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम् // 49 ततोऽहं देवदेवेन हरेणामित्रघातिना। एवं विविधरूपाणि निमित्तानि निशामयन् / प्रहस्य सुचिरं कालमुक्तोऽद्य वचनं प्रियम् // 35 बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति // 50 प्राप्स्यसे सुमहद्युद्धं त्वं बाणाप्रतिमं महत् / विचेतास्त्वभवत्प्राज्ञः कुम्भाण्डस्तत्त्वदर्शिवान् / मयूरध्वजभङ्गस्ते भविष्यति यदासुर // 36 बाणस्य सचिवस्तत्र कीर्तयन्बहु किल्बिषम् // 51 ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् / बाणः प्रीतमनास्त्वेव पपौ पानमनुत्तमम् / प्रणम्य शिरसा देवं तवान्तिकमपागतः // 37 दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः // 52 इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा। कुम्भाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा / अहो न शोभनं राजन्यदेवं भाषसे वचः // 38 अचिन्तयच्च तत्त्वार्थ तैस्तैरुत्पातदर्शनैः // 53 एवं कथयतोरेव तयोरन्योन्यमुच्छ्रितः / राजा प्रमादी दुर्बुद्धिर्जितकाशी महासुरः / ध्वजः पपात वेगेन शक्राशनिसमाहतः // 39 युद्धमेवामिलषते न दोषान्पश्यते मदात् // 54 तं. तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् / महोत्पातभयं चैव न तन्मिथ्या भविष्यति / प्रहर्षमतुलं लेभे मेने चाहवमागतम् // 40 अपीदानी भवेन्मिथ्या सर्वमुत्पातदर्शनम् // 55 ततश्चकम्पे वसुधा शक्राशनिसमाहता। इह वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् / ननादान्तर्हितो भूमौ वृषदंशो जगजं च // 41 तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम् // 56 देवानामपि यो देवः सोऽप्यवर्षत वासवः / उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् / शोणितं शोणितपुरे सर्वतः पुरमन्तिकात् // 42 दोषाणां न भवेन्नाश इति मे धीयते मतिः // 57 सूर्य भित्त्वा महोल्का च पपात धरणीतले / नियतं दोष एवायं भविष्यति न संशयः / स्वपक्षे चोदितः सूर्यो धरणीं समपीडयत् // 43 दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः // 58 चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः / देवदानवसंघानां यः कर्ता भुवनप्रभुः / शोणितस्यास्रवन्धोरा निपेतुस्तारका भृशम् // 44 स भवः कार्तिकेयश्च कृतवासो हि नः पुरे॥५९ राहुरप्रसदादित्यमपर्वणि विशां पते / प्राणैः प्रियतरो नित्यं भवस्य तु गुहः सदा / हरिवंश 25 - 193 - Page #203 -------------------------------------------------------------------------- ________________ 106. 60] हरिवंशे [ 107. 25 तद्विशिष्टश्च बाणोऽपि भवस्य सततं प्रियः // 60 धन्या हि भर्तृसहिता रमन्त्येवं समागताः // 10 एतयोश्च हि को युद्धं कुमारभवयोरिह / विज्ञाय तमभिप्रायमुषायाः पर्वतात्मजा। शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः // 61 प्राह देवी ततो वाक्यमुषां हर्षयती शनैः // 11 एवं स चिन्तयाविष्टः कुम्भाण्डस्तत्त्वदर्शिवान् / उषे शीघ्रं त्वमप्येवं भर्ता सह रमिष्यसि / स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः / / 62 यथा देवो मया साधं शंकरः शत्रुसूदनः // 12 ये हि देवैविरुध्यन्ते पुण्यकर्मभिराहवे / एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा / यथा बलिनियमितस्तथा ते यान्ति संक्षयम् // 63 उषा भावं हृदा चक्रे भर्चा रंस्ये कदा सह // 13 इति श्रीहरिवंशे षडुत्तरशततमोऽध्यायः // 106 // ततो हैमवती वाक्यं संप्रहस्येदमब्रवीत् / 107 उषे शृणुष्व कल्याणि यदा संयोगमेष्यसि // 14 वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वां दिनक्षये / वैशंपायन उवाच / धर्षयिष्यति यः स्वप्ने स ते भर्ता भविष्यति // 15 क्रीडाविहारोपगतः कदाचिदभवद्भवः / एवमुक्ता दैत्यसुता कन्यागणसमावृता / देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः // 1 अपाक्रामत हर्षेण रममाणा यथासुखम् // 16 शतानि तत्राप्सरसां चिक्रीडुश्च समन्ततः / ततः क्रीडाविहारं तमनुभूय सहोमया। सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा // 2 गतेऽहनि पुनः सर्वास्ता नार्यो जग्मुरद्भुताः // 17 कुसुमैः पारिजातस्य पुष्पैः संतानकस्य च / काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः / गन्धोद्दाममिवाकाशं नदीतीरं च सर्वशः // 3 पुरं प्रविविशुहृष्टाः काश्चिदाकाशमास्थिताः // 18 वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः / ततो हर्ये शयानां तु वैशाखे मासि भामिनीम् / वाद्यमानैः स शुश्राव गीतमप्सरसां तदा // 4 द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा // 19 सूतमागधकल्पैश्चाप्यस्तुवन्नप्सरोगणाः / यथोक्तः पुरुषः स्वप्ने धर्षयामास तामुषाम् / देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् / / 5 विवेष्टमानां रुदती देव्या वचनचोदितः // 20 ततस्तु देब्या रूपेण चित्रलेखा वराप्सराः / सा स्वप्ने धर्षिता तेन स्त्रीभावं चापि लम्भिता / भवं प्रसादयामास देवी च प्राहसत्तदा // 6 शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि // 21 ततो देव्यास्तु रूपेण लीलया वदनेन च / तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विताम् / देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा // 7 चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम् // 22 ततः किलिकिलाशब्दः प्रादुर्भूतः समन्ततः। उषे मा भैः किमेवं त्वं रुदती परितप्यसे / प्रहर्षमतुलं चापि लेभे प्रीतमना भवः // 8 बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता // बाणस्य दहिता कन्या तत्रोषा नाम भामिनी। न भयं विद्यते लोके तव सुभ्र विशेषतः / देवं प्रक्रीडितं दृष्ट्वा देव्या सह नदीगतम् // 9 भयदस्तव वामोरु पिता देवान्तको रणे // 24 उषा मनोरथं चक्रे पार्वत्याः संनिधौ तदा / उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे / - 194 - Page #204 -------------------------------------------------------------------------- ________________ 107. 25 ] विष्णुपर्व [ 107. 53 नैवंविधेषु वासेषु भयमस्ति वरानने // 25 इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् / असकृदेवसहितः शचीभर्ता सुरेश्वरः / कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत् // 39 अप्राप्त एव नगरं पित्रा ते मृदितो रणे। उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा / अयं देवसमूहस्य भयदस्ते पिता रणे // 26 समीपे देवदेवस्य स्मर भामिनि तद्वचः // 40 . उषोवाच / द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि / एवं संदूषिता साध्वी कथं जीवितुमुत्सहे / हर्ये शयानां रुदती स्त्रीभावमुपनेष्यति // 41 पितरं किं नु वक्ष्यामि देवशत्रुमरिंदमम् / / 27 भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः / एवं संदूषणकरी वंशस्यास्य महौजसः / इत्युवाच ततो हृष्टा देवी तव मनोगतम् // 42 श्रेयो हि मरणं मन्ये न मे श्रेयोऽद्य जीवितम्॥२८ न हि तद्वचनं मिथ्या पार्वत्या यदुदाहृतम् / कथमेवं कृता नाम कन्या जीवितुमुत्सहे / तत्त्वं किमिदमत्यर्थं रोदिषीन्दुनिभानने // 43 कुलोपक्रोशनकरी कुलाङ्गारा निराश्रया। इत्येवमुक्ता वचनं स्मृत्वा देवीवचस्ततः / जीवितुं स्पृहयेन्नारी साध्वीनामप्रतः स्थिता // 29 / अभवन्नष्टशोका सा बाणपुत्री शुभेक्षणा // 44 इत्येवं बाष्पपूर्णाक्षी सखीजनवृता तदा / उपोवाच / विललाप चिरं कालमुषा कमललोचना // 30 / स्मरामि भामिनि वचो देव्याः क्रीडागते भवे / अनाथवत्तां रुदतीं सख्यः सर्वा विचेतसः / यथोक्तं सर्वमखिलं प्राप्तं हयंतले मया // 45 ऊचुरश्रुपरीताक्ष्य उषां सर्वाः समागताः // 31 भर्ता तु मम यद्येष लोकनाथस्य भार्यया। दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् / व्यादिष्टः स कथं ज्ञेयस्तत्र कार्य विधीयताम् // 46 क्रियते न च ते सुभ्र कचिहुष्टं मनस्तव // 32 / इत्येवमुक्त वचने कुम्भाण्डदुहिता पुनः। स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते / व्याजहार यथान्यायमर्थतत्त्वविशारदा // 47 व्यभिचारेण ते देवि नास्ति कश्चिद्व्यतिक्रमः // 33 न हि तस्य कुलं देवि न कीर्तिर्नापि पौरुषम्। मनसा चैव वाचा च कर्मणा च विशेषतः / कश्चिज्जानाति तत्त्वेन किमिदं त्वं विहन्यसे / / 48 दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते भुवि // 34 अदृष्टश्चाश्रुतश्चैव दृष्टः स्वप्ने त्वयानघे / न च ते दुष्यते भीरु मनः प्रजवितं सदा।। कथं ज्ञेयो भवेद्भीरु सोऽस्माभी रतिभास्करः॥४९ कथं त्वं दोषदुष्टा वै नियता ब्रह्मचारिणी // 35 येन त्वमसितापाङ्गे मत्तकाशिनि विक्रमात् / यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी / रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि // 50 इमामवस्थां नीता स्वं नैव धर्मो विलुप्यते // 36 न ह्ययं प्राकृतः कश्चिद्यः प्रविष्टः प्रसह्य नः / यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् / नगरं लोकविख्यातमेकः शत्रुनिबर्हणः // 51 तामाहुरसती नाम सती त्वमसि भामिनि // 37 / आदित्या वसवो रुद्रा अश्विनौ च महौजसौ। कुलजा रूपसंपन्ना नियता ब्रह्मचारिणी। न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः // 52 इमामवस्थां नीतासि कालो हि दुरतिक्रमः // 38 / सोऽयमेतैः शतगुणो विशिष्टः शत्रुसूदनः / - 195 - Page #205 -------------------------------------------------------------------------- ________________ 107. 53 ] हरिवंशे [ 107.81 प्रविष्टः शोणितपुरं बाणमाक्रम्य मूर्धनि // 53 किंनरोरगयक्षाणां राक्षसानां च सर्वशः // 68 यस्या नैवंविधो भर्ता भवेयुद्धविशारदः। मनुष्याणां स सर्वेषां ये विशिष्टतमा नराः / कस्तस्या जीवितेनार्थो भोगैर्वा स्याच्छुभेक्षणे // 54 / तदेतान्पश्य सांस्त्वं यथाभिलिखितान्मया // 69 / धन्यास्यनुगृहीतासि यस्यास्ते पतिरीदृशः। यस्ते भर्ता यथारूपो यथाभिलषितः सखि / प्राप्तो देव्याः प्रसादेन पार्वत्या मत्तकाशिनि // 55 तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि // 70... इदं तु ते कार्यतमं शृणु त्वं वै मयेरितम्। ततः क्रमेण सर्वांस्तान्दृष्ट्वा सा मत्तकाशिनी / विज्ञेयो यस्य पुत्रस्तु यन्नामा यत्कुलश्च सः॥५६ अतीत्य च यदून्सर्वान्ददर्श यदुनन्दनम् // 71 इत्येवमुक्ते वचने तत्रोषा काममोहिता। तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत्फुल्ललोचना। उवाच कुम्भाण्डसुतां कथं ज्ञास्यामहे सखि // 57 अब्रवीच्चित्रलेखां तामयं चोरः स वै सखि // 72 ततः सा चिन्तयाविष्टा वचनं प्राह दुर्वचः।। येनाहं दूषिता पूर्व स्वप्ने हर्म्यगता सती। चित्रलेखामप्सरसं प्रणयात्तां सखीं सखी // 58 / सोऽयं विज्ञातरूपो मे कुतस्त्यस्तस्करः शुभे // 73 परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भामिनि / चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने / भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम् // | गुणशीलाभिजनतो नाम किं चास्य भामिनि // 74 कान्तं पद्मपलाशाक्षं मत्तमातङ्गविक्रमम् / .. चित्रलेखोवाच / त्यक्ष्याम्यहं प्रियान्प्राणांस्ततः कमललोचने // 60 अयं त्रैलोक्यनाथस्य नप्ता कृष्णस्य धीमतः / चित्रलेखाब्रवीद्वाक्यमुषां तां हसती शनैः / भर्ता तव विशालाक्षि प्राधुम्निीमविक्रमः // 75 नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भामिनि सुव्रते॥ न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति पराक्रमे / किं तु शक्यमिदं कार्य बुद्धिपूर्वं मया सखि / उत्पाट्य पर्वतानेष पर्वतैरेव शातयेत् // 76 प्राप्तुं तच्छृणु मे वाक्यं यथा काममवाप्स्यसि // धन्यास्यनुगृहीतासि यस्यास्ते यदुपुंगवः / देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् / ये विशिष्टाः प्रभावेन रूपेणाभिजनेन च // 63 ध्यक्षपल्या समादिष्टः सदृशः सज्जनः पतिः // 77 यथाप्रधानांस्तान्सर्वानालिखिष्याम्यहं सखि / . उपोवाच / मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः // 64 यद्येनं मे विशालाक्षि भर्तारममरोपमम् / सप्तरात्रेण ते भीरु दर्शयिष्यामि तानहम् / | अद्य नानयसि क्षिप्रं प्राणांस्त्यक्ष्याम्यहं शुभे॥७८ ततो विज्ञाय पट्टस्थं भर्तारं प्रतिलप्स्यसे // 65 उषाया वचनं श्रुत्वा चित्रलेखाब्रवीद्वचः / इत्युक्ता सप्तरात्रेण कृत्वालेख्यगतांस्तु तान् / श्रोतुमर्हसि कल्याणि वचनं मे शुचिस्मिते // 79 चित्रपट्टगतान्मुख्यानानयामास शोभना // 66 यथा बाणस्य नगरं रक्ष्यते देवि सर्वतः / ततः प्रास्तीर्य पढें सा चित्रलेखा स्वयंकृतम् / द्वारकापि तथा भीरु दुराधर्षा विशेषतः // 80 उषाया दर्शयामास सखीनां च विशेषतः // 67 न च शक्यमविज्ञातैः प्रवेष्टुं द्वारकां पुरीम् / एते देवेषु ये मुख्यास्तथा दानववंशजाः। | आत्मानं मां च रक्षस्व पितरं च विशेषतः // 81 - 196 - Page #206 -------------------------------------------------------------------------- ________________ 107. 821 विष्णुपर्व [ 108. 26 उपोवाच / उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् // 6 अनिरुद्धस्य वदनं पूर्णचन्द्रनिभं सखि / सा तमध्वानमागम्य सिद्धचारणसेवितम् / यद्यहं तं न पश्यामि यास्यामि यमसादनम् // 82 सहसा शोणितपुरं प्रविवेश मनोजवा / / 7 यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् / तत्रोषा विस्मिता दृष्ट्वा हर्म्यस्था सखिसंनिधौ / क्षिप्रमानय मे कान्तं प्राणांस्त्यक्ष्यामि वा प्रियान् // प्रवेशयामास तदा संप्राप्तं स्वगृहं ततः॥ 8 चित्रलेखोवाच / प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा / एषा गच्छाम्यहं भीरु प्रविश्य द्वारकां पुरीम् / त्वरिता कामिनी प्राह चित्रलेखां भयातुरा // 9 भर्तारमानयाम्यद्य तव वृष्णिकुलोद्वहम् // 84 सखीदं वै कथं गुह्यं कार्य कार्यविशारदे / सा वचस्तथ्यमशिवं दानवानां भयावहम् / गुह्ये कृते भवेत्स्वस्ति प्रकाशे जीवितक्षयः // 10 इत्युक्त्वा त्वरमाणा सा गुह्यदेशे स्वलंकृता / उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा / / 85 तृतीये तु मुहूर्ते सा नष्टा बाणपुरात्तदा / कान्तेन सह संयुक्ता स्थिताव भीतभीतवत् / रममाणानिरुद्धेन अविज्ञाता तु सा तदा // 11 क्षणेन समनुप्राप्ता द्वारकां कृष्णपालिताम् // 86 कैलासशिखराकारैः प्रासादैरुपशोभिताम् / तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः / ददर्श द्वारकां चैव दिवि तारेव संस्थिताम् // 87 दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः / उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः // 12 इति श्रीहरिवंशे सप्ताधिकशततमोऽध्यायः // 107 // ततस्तैश्चारपुरुषैर्बाणस्यावेदितं तदा / 108 यथादृष्टमशेषेण कन्यायास्तद्व्यतिक्रमम् // 13 वैशंपायन उवाच / ततः किंकरसैन्यं तु व्यादिष्टं भीमकर्मणा / ततो द्वारवतीमध्ये प्राकारैरुपशोभितम् / बलेः पुत्रेण बाणेन वीरेणामित्रघातिना // 14 ददर्श भवनं यत्र प्राद्युनिरवसत्सुखम् // 1 गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः / ततः प्रविश्य सहसा भवनं तस्य तन्महत् / येन नः कुलचारित्रं दूषितं दूषितात्मना // 15 ददर्श मध्ये नारीणां तारापतिमिवोदितम् // 2 उषायां धर्षितायां हि कुलं नो धर्षितं महत् / क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः / असंप्रदानाद्योऽस्माभिः स्वयंग्राहमधर्षयत् / / 16 पिबन्तं मधु माध्वीकं श्रिया परमया युतम् / अहो वीर्यमहो धैर्यमहो धाय च दुर्मतेः / वरासनगतं तत्र यथैवैलविलं तथा // 3 यः पुरं भवनं चेदं प्रविष्टो नः सुबालिशः // 17 चिन्तयाविष्टदेहा सा चित्रलेखा मनस्विनी / नानाशस्त्रोद्यतकरा नानारूपधरास्तु ते। कथं कार्यमिदं कार्य कथं स्वस्ति भवेन्मम // 4 दानवाः समभिक्रुद्धाः प्राधुनिवधकाटिणः // 18 सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी।। ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् / तामस्या छादयामास विद्यया शुभलोचना // 5 सहसैवोत्थितः शूरस्तोत्रादित इव द्विपः // 19 हर्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा। / तमापतन्तं दृष्ट्वैव संदष्टौष्ठं महाभुजम् / -197 Page #207 -------------------------------------------------------------------------- ________________ 108. 20 ] हरिवंशे [108. 50 प्रासादाचावरोहन्तं भयार्ता विप्रदुद्रुवुः // 20 / अनीकं सुमहद्रात्रौ नानाप्रहरणोद्यतम् // 35 अन्तःपुरद्वारगतं परिघं गृह्य चातुलम् / / तत्रान्तरिक्षं बहुधा विद्युद्वद्भिरिवाम्बुदैः / वधाय तेषां चिक्षेप नानायुधविशारदः // 21 बाणानीकैः समभवद्व्याप्तं संदीप्तलोचनैः / / 36 ते सर्वे बाणवर्षेश्च गदाभिस्तोमरैस्तथा। केचित्क्षितिस्थाः प्राक्रोशन्गजा इव समन्ततः / असिभिः शक्तिभिः शूलैर्निजन्न रणगोचरम् // 22 अथान्तरिक्षे व्यनदन्धर्मान्तेष्विव तोयदाः // 37 स हन्यमानो नाराचैः परिघैश्च समन्ततः / ततस्तत्सुमहद्युद्धं समेतमभवत्पुनः / नाक्षुभ्यत्सर्वभूतात्मा नदन्मेघ इवोष्णगे // 23 तिष्ठ तिष्ठेति च तदा वाचोऽश्रूयन्त सर्वशः // 38 आविध्य परिघं घोरं तेषां मध्ये व्यवस्थितः / तदाश्चयं समभवद्यदेकस्तैः समागतः / सूर्यो दिवि चरन्मध्ये मेघानामिव सर्वतः // 24 अयुध्यत महावीर्येर्दानवैः सह संयुगे // 39 ते हन्यमाना रौद्रेण परिघेणामितौजसा। तेषामेव च जग्राह परिघांस्तोमरानपि / प्राद्रवन्त भयात्सर्वे मेवा वातेरिता यथा // 25 तैरेव च महायुद्धे निजघान महाबलः // 40 अनिरुद्धो नदन्हृष्टः सिंहनादं व्यरोचत। पुनः स परिघं घोरं प्रगृह्य रणमूर्धनि / धर्मान्ते तोयदो व्योनि नदन्निव महास्वनः // 26 स दैत्यसंघान्समरे निजघान महाबलान् // 41 तिष्ठध्वमिति चुक्रोश दानवान्युद्धदुर्मदान् / निस्त्रिंशं चर्म चोत्सृष्टं जग्राह रणमूर्धनि / प्राद्युनिर्व्यहनच्चापि सर्वशत्रुनिबर्हणः // 27 स तेन व्यचरन्मार्गानेकः शत्रुनिबर्हणः // 42 तेन ते समरे सर्वे हन्यमाना महात्मना / भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम् / यतो बाणस्ततो भीता ययुयुद्धपराङ्मुखाः // 28 इति प्रकारान्द्वात्रिंशद्विचरन्नभ्यदृश्यत // 43 ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः। एकं सहस्रशस्तत्र ददृशू रणमूर्धनि / न शर्म लेभिरे दैत्या भयविक्लवलोचनाः // 29 क्रीडन्तं बहुधा युद्धे व्यादितास्यमिवान्तकम् // 44 मा भैष्ट मा भैष्ट इति राज्ञा ते तेन चोदिताः। ततस्तेनाभिसंतप्ता रुधिरौघपरिप्लुताः / त्रासं विसृज्य चैकस्था युध्यध्वं दानवर्षभाः // 30 पुनर्भग्नाः प्राद्रवन्त यत्र बाणः स्थितो रणे // 45 किमिदं लोकविख्यातं यश उत्सृज्य दरतः।। गजवाजिरथौघैस्ते उह्यमानाः समन्ततः / भवन्तो यान्ति वैलव्यं क्लीबा इव विचेतसः // 31 कृत्वा चार्तस्वरं घोरं दिशो जग्मुर्हतौजसः // 46 कोऽयं यस्य भयत्रस्ता भवन्तो यान्त्यनेकशः / एकैकस्योपरि तदा तेऽन्योन्यं भयपीडिताः / कुलापदेशिनः सर्वे नानायुद्धविशारदाः // 32 वमन्तः शोणितं जग्मुर्विषादाद्विमुखा रणे // 47 भवद्भिन हि मे युद्ध कार्य साहाय्यमद्य वै / / न बभूव भयं ताहग्दानवानां पुरा रणे / अब्रवीद्धंसतेत्येवं मत्समीपाच्च नश्यत // 33 यादृशं युध्यमानानामनिरुद्धेन संयुगे // 48 अथ तान्वाग्भिरुग्राभित्रासयन्बहुधा बली। केचिद्वमन्तो रुधिरमपतन्वसुधातले / व्यादिदेश रणे शूरान्सर्वानयुतशः पुनः // 34 / दानवा गिरिशृङ्गाभा गदाशूलासिपाणयः // 49 प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे / / ते बाणमुत्सृज्य रणे जग्मुर्भयसमाकुलाः / - 198 - Page #208 -------------------------------------------------------------------------- ________________ 108. 50 ] विष्णुपर्व [ 108. 80 विशालमाकाशतलं दानवा निर्जितास्तदा // 50 / क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम् // 65 निःसङ्गभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा / रुधिरौघप्लुतैर्गात्रैर्वाणवर्षेः समाहतः / बाणः क्रोधात्प्रजज्वाल समिद्धोऽग्निरिवाध्वरे // 51 | अभिभूतः सुसंक्रुद्धो ययौ बाणरथं प्रति // 66 कुम्भाण्डसंगृहीतं तु रथमास्थाय वीर्यवान् / असिभिर्मुसलैः शूलैः पट्टिसैस्तोमरैस्तथा।। ययौ यत्रानिरुद्धो वै सोऽसिमुद्यम्य दारुणम् / / 52 सोऽतिविद्धः शरौघैस्तु प्राद्युम्नि भ्यकम्पत // 67 पट्टिसासिगदाशूलानुद्यम्य च परश्वधान् / आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सोऽच्छिनत् / बभौ बाहुसहस्रेण शक्रध्वजशतैरिव // 53 जघानाश्वांश्च खड्गन बाणस्य रथमूर्धनि // 68 बद्धगोधाङ्गुलित्रैश्च बाहुभिः स महाभुजः। तं पुनः शरवर्षेण तोमरैः पट्टिसैस्तथा / नानाप्रहरणोपेतः शुशुभे दानवोत्तमः // 54 चकारान्तर्हितं बाणो युद्धमार्गविशारदः // 69 सिंहनादं नदन्क्रुद्धो विस्फारितमहाधनुः / हतोयऽमिति विज्ञाय प्राणदन्नैर्ऋता गणाः / अब्रवीत्तिष्ठ तिष्ठति क्रोधसंरक्तलोचनः / / 55 ततोऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः // 70 वचनं तस्य संश्रुत्य प्राधुनिरपराजितः / शक्ति बाणस्ततः क्रुद्धो घोररूपां भयावहाम् / बाणस्य वदतः संख्ये उदैक्षत ततोऽहसत् // 56 जग्राह ज्वलितां दीप्तां घण्टामालाकुलां रणे // 71 किंकिणीशतनिर्घोषं रक्तध्वजपताकिनम् / ज्वलनादित्यसंकाशां यमदण्डोपमा शुभाम् / ऋक्षचर्मावनद्धाङ्गं दशनल्वं महारथम् // 57 प्राहिणोत्तामसङ्गेन महोल्का ज्वलितामिव / / 72 तस्य वाजिसहस्रं तु रथे युक्तं महात्मना / तामापतन्तीं संप्रेक्ष्य जीवितान्तकरी तदा। आपतन्तं. ददर्शाथ खड्गचर्मधरं तदा // 58 सोऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः // 73 खगचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम् / निर्बिभेद ततो बाणं स्वशक्त्यैव महाबलः / प्रहर्षमतुलं लेभे प्राधुम्निवधकाङ्ख्या / / 59 सा भित्त्वा तस्य देहं तु जगाम वसुधातलम् / / 74 तनुत्रेण विहीनश्च खड्गपाणिश्च यादवः / ततो मूर्छाभिभूतं तं कुम्भाण्डो वाक्यमब्रवीत् / अजेयश्चेति मत्वा तं युद्धायाभिमुखे स्थितम् // 60 उपेक्षसे दानवेन्द्र किमेवं शत्रुमुद्यतम् // 75 ववर्ष शरजालानि क्षुद्रकाणां समन्ततः / लब्धलक्ष्यो ह्ययं वीरो निर्विकारोऽद्य दृश्यते / बाणोऽनिरुद्धशिरसि काझूस्तम्य रणे वधम् // 61 मायामाश्रित्य युध्यस्व नायं वध्योऽन्यथा भवेत् // तानि बाणसहस्राणि चर्मणा व्यवधूय सः / आत्मानं मां च रक्षस्व प्रमादात्किमुपेक्षसे / बभौं प्रमुखतस्तस्य स्थितः सूर्य इवोदये // 62 वध्यतामयमद्यैव न नः सर्वान्विनाशयेत् // 77 सोऽभिभूय रणे बाणमास्थितो यदुनन्दनः / कुम्भाण्डवचनैरेवं दानवेन्द्रः प्रचोदितः / सिंहः प्रमुखतो दृष्ट्वा गजमेकं यथा वने // 63 वाचं रूक्षामभिक्रुद्धः प्रोवाच वदतां वरः // 78 ततो बाणसहस्रौधैर्मर्मभेदिभिराशुगैः। एषोऽहमस्य विदधे मृत्यु प्राणहरं रणे। विव्याध निशितैस्तीक्ष्णैः प्राद्युम्निमपराजितम् // आदास्याम्यहमेनं वै गरुत्मानिव पन्नगम् // 79 सोऽतिविद्धो महाबाहुर्बाणैः संनतपर्वभिः / इत्येवमुक्त्वा सरथः साश्वः सध्वजसारथिः / - 199 -- Page #209 -------------------------------------------------------------------------- ________________ 108. 80] हरिवंशे [ 109.9 गन्धर्वनगराकारस्तत्रैवान्तरधीयत // 80 न नो गणयते सर्वान्वधं प्राप्तोऽप्ययं बली // 94 विज्ञायान्तर्हितं बाणं प्राथुम्निरपराजितः। शोणितौघप्लुतैर्गात्रैर्नागभोगैश्च वेष्टितः / पौरुषेण समायुक्तः स प्रेक्षत दिशो दश / / 81 त्रिशिखां भृकुटीं कृत्वा न चिन्तयति नः स्थितान् // आस्थाय तामसी विद्यां तदा क्रुद्धो बलेः सुतः। इमामवस्थां नीतोऽपि स्वबाहुबलमाश्रितः। मुमोच विशिखांस्तीक्ष्णांश्छन्नो मायाधरो बली // न चिन्तयति राजंस्त्वां वीर्यवान्कोऽप्यसौ युवा / / प्राद्युम्निर्विशिखैबद्धः सर्पभूतैः समन्ततः / / सहस्रबाहो समरे द्विबाहुः समवस्थितः।। वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः // 83 रुचितं यदि ते राजज्ञेयो वीर्यबलान्वितः // 97 स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निराहवे। कुम्भाण्डस्य वचः श्रुत्वा शुद्धान्ते पन्नगर्भृशम् / निष्प्रयत्नः स्थितः स्वस्थो मैनाक इव पर्वतः // 84 अनिरुद्धं योधयित्वा बाणः स्वगृहमाविशत् // 98 ज्वालावलीढवदनैः सर्पभोगैर्विचेष्टितः / इति श्रीहरिवंशे अष्टोत्तरशततमोऽध्यायः॥ 10 // अभीतः पर्वताकारः प्राद्युम्निरभवद्रणे // 85 / निष्प्रयत्नः स्थितश्चापि सर्पभोगमयैः शरैः / न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः // 86 वैशंपायन उवाच / ततस्तं वाग्भिरुग्राभिः संरब्धः समतर्जयत् / ततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः / बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः // 87 प्रियं नाथमपश्यन्त्यः किंनर्य इव संघशः // 1 कुम्भाण्ड वध्यतां शीघ्रमयं वै कुलपांसनः / अहो धिक्किमिदं लोके नाथे कृष्णे व्यवस्थिते / चारित्रं येन मे लोके दूषितं दूषितात्मना // 88 अनाथा इव संत्रस्ता रुदिमो भयमोहिताः // 2 इत्येवमुक्ते वचने कुम्भाण्डो वाक्यमब्रवीत् / / यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः / राजन्वक्ष्याम्यहं किंचित्तन्मे शृणु यदीच्छसि॥८९ बाहुच्छायां समाश्रित्य वसन्ति दिवि देवताः // 3 अयं विज्ञायतां कस्य कुतो वायमिहागतः / तस्योत्पन्नमिदं लोके भयदस्य महद्भयम् / केन वायमिहानीतः शक्रतुल्यपराक्रमः // 90 यस्यानिरुद्धः पौत्रः स वीरः केनापि नो हृतः॥४ मयायं बहुशो युद्धे दृष्टो राजन्महारणे / / अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः / क्रीडन्निव च युद्धेषु दृश्यते देवसूनुवत् // 91 वासुदेवस्य यः क्रोधं प्रज्वालयति दुःसहम् / / 5 बलवान्सत्त्वसंपन्नः सर्वशास्त्रविशारदः / व्यादितास्यस्य यो मृत्योर्दष्ट्राग्रे परिवर्तते / नायं वधकृतं दोषमर्हते दैत्यसत्तम / स वासुदेवं समरे मोहात्प्रत्युदियाद्रिपुः // 6 विज्ञाय च वधं वास्य पूजां वापि करिष्यसि // इदमेवंविधं कृत्वा विप्रियं यदुपुंगवे / वधे ह्यस्य महान्दोषो रक्षणे सुमहान्गुणः / कथं जीवन्धिमुच्येत साक्षादपि शतक्रतुः // 7 अयं हि पुरुषोत्कर्षः सर्वथा मानमर्हति // 93 / कृतागा न स शोच्यस्तु वयं त्वद्य विनाकृताः। सर्वतो वेष्टिततनुन व्यथत्येष भोगिभिः। . विप्रयोगेन नाथस्य कृतान्तवशगाः कृताः // 8 पश्य राजन्यशोवीर्यैरन्वितं पुरुषोत्तमम् / / इत्येवं ता रुदन्त्यश्च वदन्त्यश्च पुनः पुनः / -200 - Page #210 -------------------------------------------------------------------------- ________________ 109.9] विष्णुपर्व [ 109. 38 नेत्रजं वारि मुमुचुरशिवं परमाङ्गनाः // 9 इत्येवमुक्तः कृष्णस्तु निःश्वस्य सुचिरं पुनः / तासां बाष्पाभिपूर्णानि नयनानि चकाशिरे / प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम् // सलिलेनाप्लुतानीव पङ्कजानि जलागमे // 10 विपृथो चिन्तयाविष्ट एतत्कार्य विचिन्तयन् / तासामरालपक्ष्माणि राजिमन्ति शुभानि च / तथाहं भवताप्युक्तो नोत्तरं विदधे कचित् // 25 रुधिरेणाप्लुतानीव नयनानि चकाशिरे // 11 दाशार्हगणमध्येऽद्य वदाम्यर्थवती गिरम् / तासां हर्म्यतलस्थानां तूर्णमासीन्महास्वनः / शृणुध्वं यादवाः सर्वे यथा चिन्तान्वितो ह्यहम् // कुररीणामिवाकाशे रुदतीनां सहस्रशः // 12 अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः / तं श्रुत्वा निनदं घोरमपूर्व भयमागतम् / अशक्तानिव मन्यन्ते सर्वानस्मान्सबान्धवान् // 27 उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः // 13 आहुकश्चैव नो राजा हृतः साल्वेन वै पुरा / कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वनः। प्रत्यानीतस्ततोऽस्माभियुद्धं कृत्वा सुदारुणम् // 28 गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम् // 14 प्रद्युम्नश्चापि नो बाल्ये शम्बरेण हृतो ह्यभूत् / इत्येवमूचुस्तेऽन्योन्यं स्नेहविक्लवगद्गदाः / स तं निहत्य समरे प्राप्तो रुक्मिणिनन्दनः // 29 प्रधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः // 15 इदं तु सुमहत्कष्टं प्राद्युम्निः क प्रवासितः / संनाहभेरी कृष्णस्य सभायामाहता तदा / नैवंविधमहं दोषं स्मरामि मनुजर्षभाः // 30 तस्याः शब्देन ते सर्वे सभामागम्य विष्ठिताः // 16 भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः / किमेतदिति चान्योन्यं समपृच्छन्त यादवाः / सानुबन्धस्य तस्याहं हरिष्ये जीवितं रणे // 31 अन्योन्यस्य हि ते सर्वे यथान्यायमवेदयन् // 17 इत्येवमुक्ते कृष्णेन सात्यकिर्वाक्यमब्रवीत् / ततस्ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः / चराः कृष्ण प्रयुज्यन्तामनिरुद्धस्य मार्गणे // 32 निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः // 18 आहुकं प्राह कृष्णस्तु स्मितं कृत्वा वचस्तदा / तूष्णीभूतेषु सर्वेषु विपृथुर्वाक्यमब्रवीत् / आभ्यन्तराश्च बाह्याश्च व्यादिश्यन्तां चरा नृप। कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर्मुहुः // 19 ततश्चरास्तु व्यादिष्टाः पार्थिवेन यशस्विना / किमेवं चिन्तयाविष्टः पुरुषेन्द्र भवानिह / अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्ततः // 34 तव बाहुबलप्राणमाश्रिताः सर्वयादवाः / वेणुमन्तं लतावेष्टं तथा रैवतकं गिरिम् / भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः // 20 ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः // 35 तथैव बलहा शक्रस्त्वय्यावेश्य जयाजयौ / एकैकं तत्र चोद्यानं मार्गितव्यं समन्ततः / सुखं स्वपिति निश्चिन्तः कथं त्वं चिन्तयान्वितः // गन्तव्यं चापि निःसङ्गमुद्यानेषु समन्ततः // 36 शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गताः / हयानां च सहस्राणि रथानां चाप्यनेकशः / तान्मजमानानेकस्त्वं समुद्धर महाभुज // 22 आरुह्म त्वरिताः सर्वे मार्गध्वं यदुनन्दनम् // 37 किमेवं चिन्तयाविष्टो न किंचिदपि भाषसे। सेनापतिरनाधृष्टिरिदं वचनमब्रवीत् / चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधव // 23 / कृष्णमक्लिष्टकर्माणमच्युतं भीतभीतवत् // 38 हरिवंश 26 - 201 - Page #211 -------------------------------------------------------------------------- ________________ 109. 39 ] हरिवंशे [ 109. 67 शृणु कृष्ण वचो मह्यं यदि ते रोचते विभो। संरक्ष्याश्च वयं देवरस्माभिश्चापि देवताः। . चिरात्प्रभृति मे वक्तुं भवन्तं जायते मतिः // 39 / देवतार्थे वयं चापि मानुषत्वमुपागताः // 53 असिलोमा पुलोमा च निसुन्दनरको हतौ।। एवमक्रूरवचनैश्चोदितः पुरुषोत्तमः / सौभः साल्वश्च निहतौ मैन्दो द्विविद एव च।। स्निग्धगम्भीरया वाचा पुनः कृष्णोऽभ्यभाषत / हयग्रीवश्च सुमहान्सानुबन्धस्त्वया हतः // 40 नायं देवैर्न गन्धर्नापि यक्षैर्न राक्षसः / तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे। प्रद्युम्नपुत्रोऽपहृतः पुंश्चल्या तु हृतः स्त्रिया // 55 सर्वाण्येतानि कर्माणि निःशेषाणि रणे रणे। मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः / कृतवानसि गोविन्द पाणिग्राहश्च नास्ति ते // 41 ताभिर्हतो न संदेहो नान्यतो विद्यते भयम् // 56 इदं कर्म त्वया कृष्ण सानुबन्धं कृतं रणे। इत्येवमुक्ते वचने सूतमागधबन्दिनाम् / पारिजातस्य हरणे यत्कृतं कर्म दुष्करम् // 42 मधुरः श्रूयते शब्दो माधवस्य निवेशने // 57 तत्र शक्रस्त्वया कृष्ण ऐरावतशिरोगतः।। ते चराः सर्वतः सर्वे सभाद्वारमुपागताः। . . निर्जितो बाहुवीर्येण स्वयं युद्धविशारदः // 43 शनैर्गद्गदया वाचा इदं वचनमब्रुवन् / / 58 तेन वैरं त्वया साधं कर्तव्यं नात्र संशयः / उद्यानानि शिलाः शैला गुहा नद्यः सरांसि च / तत्रानुबन्धश्च महांस्तेन कार्यस्त्वया सह // 44 एकैकं शतशो राजन्मार्गितं न च दृश्यते // 59 तत्रानिरुद्धहरणं कृतं मघवता स्वयम् / यदन्यत्संविधातव्यं विधानं यदुनन्दन / न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति // 45 तदाज्ञापय नः क्षिप्रमनिरुद्धस्य मार्गणे // 60 . इत्येवमुक्ते वचने कृष्णो नाग इव श्वसन् / ततस्ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः / उवाच वचनं धीमाननाधृष्टिं महाबलम् // 46 अन्योन्यमभ्यभाषन्त किमतः कार्यमुत्तरम् // 61 सेनानीस्तात मा मैवं न देवाः क्षुद्रकर्मिणः / संदष्टौष्टपुटाः केचित्केचिद्वाष्पाविलेक्षणाः / नाकृतज्ञा न वा क्लीबा नावलिप्ता न बालिशाः // केचिच्चाचिन्तयशूरा आस्थाय भ्रुकुटि नराः॥६२ देवतार्थं च मे यत्नो महान्दानवसंक्षये। - ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः / तेषां प्रियार्थं च रणे हन्मि दृप्तान्महासुरान् // 48 प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये // 63 तत्परस्तन्मनाश्चास्मि तद्भक्तस्तत्प्रिये रतः। ततः प्रभाते विमले. प्रादुर्भूते दिवाकरे। कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम् // 49 प्रविवेश सभामेको नारदः प्रहसन्निव / / 64 अक्षुद्राः सत्यवन्तश्च नित्यं भक्तानुयायिनः / अथाभ्युत्थाय विमनाः कृष्णः समितिदुर्जयः / न तेषु पापं विज्ञेयं बालिश त्वं प्रभाषसे // 50 मधुपकं च गां चैव नारदाय ददौ प्रभुः // 65 कृष्णस्य वचनं श्रुत्वा तदारोऽब्रवीद्वचः। स विष्टरे स्थितः शुभ्रे स्पास्तरणसंवृते / मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः // 51 / ऋज्वासीनो वथान्यायमुवाचेदं वचोऽर्थवत् // 66 यच्छक्रस्य प्रभोः कार्यं तदस्माकं विनिश्चितम् / / किमेवं चिन्तयाविष्टा निःसङ्गं तमसावृताः / अस्माकं चापि यत्कार्यं तच्च कार्य शचीपतेः // 52 / उत्साहनाशात्सर्वे वै क्लीबा इव विचेतसः // 67 - 202 - Page #212 -------------------------------------------------------------------------- ________________ 109. 68 ] विष्णुपर्व [110.3 एवमुक्ते तु वचने नारदेन महात्मना / चतुर्दष्ट्रश्चतुर्बाहुश्चतुर्वेदषडङ्गवित् // 82 वासुदेवोऽब्रवीद्वाक्यं श्रूयतां भगवन्निदम् // 68 श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वलोमा मृदुत्वचः / अनिरुद्धो हृतो ब्रह्मन्केनापि निशि सुव्रत / समाङ्गलिः समनखो रक्ताङ्गलिनखान्तरः॥८३ तस्यार्थे सर्व एवारस्म चिन्तयाविष्टचेतसः // 69 स्निग्धगम्मीरनिर्घोषो वृत्तबाहुमहाभुजः / इत्येवमुक्ते वचने केशवेन महात्मना / आजानुबाहुः सिंहास्यः सिंहसंहननो युवा / प्रहस्य नारदः प्राह श्रूयतां मधुसूदन // 70 सहस्रमिव सूर्याणां दीप्यमानः प्रकाशते // 84 निर्वृत्तं सुमहाद्धं महापुरुषसेवितम् / यः प्रभुर्भाति भूतात्मा भूतानां भावनः प्रभुः / अनिरुद्धस्य चैकस्य बाणस्य च महामृधे // 71 यस्याष्टगुणमैश्वर्यं ददौ प्रीतः प्रजापतिः // 85 उषा नाम सुता तस्य बाणस्याप्रतिमौजसः।। प्रजापतीनां साध्यानां त्रिदशानां च शाश्वतः / तस्यार्थे चित्रलेखा वै जहाराशु तमप्सराः // 72 स्तूयमानः स्तवैः सर्वैः सूतमागधबन्दिभिः / उभयोरपि तत्रासीन्महाद्धं सुदारुणम् / ऋषिभिश्च महाभागैर्वेदवेदाङ्गपारगैः॥ 86 प्रायग्निबाणयोः संख्ये बलिवासवयोरिव // 73 संविधानमथाज्ञाप्य द्वारकायां महाभुजः / अनिरुद्धो भयात्तेन संयुगेष्वनिवर्तिना / गमनाय मतिं चक्रे वासुदेवः प्रतापवान् // 87 बाणेन मायामास्थाय बद्धो नागैर्महाबलः // 74 आस्थितो गरुडं देवस्तस्य चानु हलायुधः / उत्तिष्ठतु भवाशीघ्रं यशसे विजयाय च / पृष्ठतोऽनु बलस्यापि प्रद्युम्नः शत्रुकर्शनः // 88 नायं संरक्षितुं कालः प्राणांस्तात जयैषिणाम् // 75 जय बाणं महाबाहो ये चास्यानुचरा रणे / इत्येवमुक्ते वचने वासुदेवः प्रतापवान् / न हि ते प्रमुख स्थातुं कश्चिच्छक्तो महामृधे॥८९ प्रायात्रिकान्वै संभारानाज्ञापयत वीर्यवान् // 76 प्रसादे ते ध्रुवा लक्ष्मीर्विजयश्च पराक्रमे / ततश्चन्दनचूर्णैश्च लाजैश्चापि समन्ततः / विजेष्यसि रणे शत्रु दैत्येन्द्रं सहसैनिकम् // 90 निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः 77 सिद्धचारणसंघानां महर्षीणां च सर्वशः / नारद उवाच / शृण्वन्वाचोऽन्तरिक्षस्थः प्रययौ केशवो रणे // 91 स्मरणं वैनतेयस्य कृष्ण त्वं कर्तुमर्हसि / इति श्रीहरिवंशे नवोत्तरशततमोऽध्यायः // 109 // न ह्यन्येन तमध्वानं गन्तुं शक्यं महाभुज // 78 एकादश सहस्राणि योजनानां जनार्दन / तदितः शोणितपुरं प्राद्युनिर्यत्र सांप्रतम् // 79 वैशंपायन उवाच / मनोजवो महावीर्यो वैनतेयः प्रतापवान् / ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः / एकेन स मुहूर्तेन बाणं संदर्शयिष्यति // 80 बन्दिमागधसूतानां सर्वैश्चापि सहस्रशः // 1 तस्य तद्वचनं श्रुत्वा प्राध्यायद्गरुडं हरिः / स तून्मुखैर्जयाशीभिः स्तूयमानो हि मानवैः / स कृष्णपार्श्वमागम्य हर्षेणावस्थितोऽभवत् // 81 / बभार रूपं सोमार्कशक्राणां सदृशं हरिः // 2 कृष्णकेशः प्रवलयो जिष्णुः कृष्णश्च वर्णतः। अतीव शुशुभे रूपं तस्य चाभ्युत्पतिष्यतः / - 203 - Page #213 -------------------------------------------------------------------------- ________________ 110.8 ] हरिवंशे [ 110. 29. वैनतेयस्य भद्रं ते बृंहितं हरितेजसा // 3 गङ्गामुपागमत्तूर्णं वैनतेयस्ततो बली // 16 / अथाष्टबाहुः कृष्णस्तु पर्वताकारसंनिभः / गृहीत्वा सलिलं तत्र तमग्निमभिषेचयत् / विबभौ पुण्डरीकाक्षो विकाङ्कन्बाणसंक्षयम् // 4 / अमिराहवनीयस्तु ततः शान्तिमुपागमत् // 17 असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः / त्रयस्त्रयाणां लोकानां पर्याप्ता इति. मे मतिः / चर्म शाङ्ग तथा चापं शङ्ख चैवास्य वामतः / / 5 कृष्णः संकर्षणश्चैव प्रद्युम्नश्च महाबलः // 18 शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना / ततः प्रशान्ते दहने संप्रतस्थे स पक्षिराट् / सहस्रं चैव कायानां वहन्संकर्षणस्तदा // 6 स्वपक्षबलविक्षेपैः कुर्वन्धोरं महास्वनम् // 19 श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् / तान्दृष्ट्वाचिन्तयंस्तत्र रुद्रस्यानुचराग्नयः / आस्थितो गरुडं राम उद्यन्निव निशाकरः॥ 7 आस्थिता गरुडं ह्येते नानारूपा भयावहाः / सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः / किमर्थमिह संप्राप्ताः के वापीमे जनास्त्रयः // 20 प्रद्युम्नस्य महाबाहोः संग्रामे विक्रमिष्यतः // 8 निश्चयं नाध्यगच्छन्त ते गिरिव्रजवह्नयः। .. स पक्षबलविक्षेपैर्विधुन्वन्पर्वतान्बहून् / प्रावर्तयंश्च संग्राम तैत्रिभिः सह यादवैः / / 21 जगाम मार्ग बलवान्वातस्य प्रतिषेधयन् // 9 अथाज्ञप्तस्तु बाणेन पुरुषो वै मनोजवः / अति वायोरथ गतिमास्थाय गरुडस्तदा।। दृष्ट्वा तत्सर्वमागच्छेत्युक्तः प्रह्वस्ततस्त्वरन् // 22 सिद्धचारणसंघानां शुभं मार्गमवातरत् // 10 तथेत्युक्त्वा स तयुद्धं वर्तमानमवैक्षत / अथ रामोऽब्रवीद्वाक्यं कृष्णमप्रतिमं रणे। अग्नीनां वासुदेवेन संसक्तानां महामृधे / / 23 स्वाभिः प्रभाभिहीनाः स्मः कृष्ण कस्मादपूर्ववत् // ते जातवेदसः सर्वे कल्माषः खसृमस्तथा / सर्वे कनकवर्णाभाः संवृत्ताः स्म न संशयः / दहनः शोषणश्चैव तपनश्च महाबलः / किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम् // स्वधाकारस्य विषये प्रख्याताः पञ्च वह्नयः // 24 भगवानुवाच / अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः / अनेराहवनीयस्य प्रभया स्म समाहताः। पटरः पतगः स्वर्णो अगाधो भ्राज एव च / तेन नो वर्णवैरूप्यमिदं जातं हलायुध // 13 स्वाहाकाराश्रथा पश्च अयुध्यंस्तेऽपि चाग्नयः॥ 25 ज्योतिष्टोमहविर्भागौ वषट्काराश्रयौ पुनः / राम उवाच / द्वावग्नी संप्रयुध्येतां महात्मानौ महायुती / यदि स्म संनिकर्षस्था यदि निष्प्रभतां गताः / तयोर्मध्येऽगिराश्चैव महर्षिर्विबभौ प्रभुः // 26 तद्विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम् // 14 स्थितमङ्गिरसं दृष्ट्वा स्यन्दने पुरुषोत्तमः / भगवानुवाच / कृष्णः प्रोवाच वचनं स्मयन्निव पुनः पुनः // 27 कुरुष्व वैनतेय त्वं यन्नः कार्यमनन्तरम् / तिष्ठध्वमग्नयो यूयमेष वो विदधे भयम् / त्वया विधाने विहिते करिष्याम्यहमुत्तरम् // 15 / ममानतेजसा दग्धा दिशो यास्यथ विक्षताः // 28 एतच्छ्रुत्वा तदा वाक्यं केशवस्य महात्मनः। / अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत / - 204 - Page #214 -------------------------------------------------------------------------- ________________ 110. 29 ] विष्णुपर्व [110. 57 आददान इव क्रोधाकृष्णप्राणान्महामृधे // 29 / शूलपट्टिसशक्त्यृष्टिपिनाकपरिघायुधम् / त्रिशूलं तस्य तद्दीप्तं चिच्छेद परमेषुभिः / प्रमाथगणभूयिष्ठं बलं तदभवक्षितौ // 44 अर्धचन्द्रैस्तथा तीक्ष्णैर्यमान्तकनिभैयुधि // 30 शैलमेघप्रतीकाशैर्नानारूपैर्भयानकैः / स्थूणाकर्णेन चास्त्रेण दीप्तेन सुमहायशाः / वाहनैः संघशः सर्वे योधास्तत्रावतस्थिरे / विव्याधान्तकतुल्येन वक्षस्येनमथोऽनदत् // 31 वातोद्भूतैरिव घनर्विप्रकीर्णैरिवाचलैः // 45 रुधिरौघप्लुतैर्गात्रैस्तदाग्निविह्वलन्निव / वैनतेयगतो रामस्तान्दृष्ट्वा कृष्णमब्रवीत् / / विष्टब्धगात्रः सहसा पपात धरणीतले // 32 कृष्ण कृष्ण महाबाहो यदेतदृश्यते बलम् / शेषास्ततोऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः / एतैः सह रणे योद्धमिच्छामि पुरुषोत्तम // 46 आवाहयंस्तदा शीघ्रं बाणस्य पुरमन्तिकात् // 33 ममाप्येषैव संजाता बुद्धिरित्यब्रवीच्च तम् / ततः शङ्ख समानीय वदने पुष्करेक्षणः / एभिः सह समागन्तुमिच्छेयं युद्धदुर्मदैः॥ 47 वायुवेगेन तं दध्मौ मेघश्चन्द्रमिवोद्गिरन् / 34 युध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः / ततः प्रध्माप्य तं शङ्ख भयमुत्पाद्य वीर्यवान् / सव्ये पार्श्वे च प्रद्युम्नस्तथा मे दक्षिणे भवान् / प्रविवेश पुरं कृष्णो बाणास्याद्भुतकर्मणः / / 35 रक्षितव्यमथान्योन्यमस्मिन्घोरे महामृधे / ततः शङ्खपणादेन भेरीणां च महास्वनैः / एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढाः खगोत्तमम् // 49 बाणानीकानि सहसा समनह्यन्त सर्वशः // 36 गिरिशृङ्गनिभैयुद्धे गदामुसललाङ्गलैः / ततः किंकरसैन्यं तदभ्यागात्समरे महत् / युध्यतो रौहिणेयस्य रौद्र रूपमभूत्तदा / कोटिशश्चापि बहुधा दीप्तप्रहरणं तदा // 37 युगान्ते सर्वभूतानि कालस्येव दिधक्षतः // 50 तदसंख्येयमेकस्थं महाभ्रघनसंनिभम् / आकृष्य लाङ्गलागेण मुसलेन व्यपोथयत् / नीलाञ्जनचयप्रख्यमप्रमेयं तथाक्षयम् // 38 चरत्यतिबलो युद्धे युद्धमार्गविशारदः // 51 ते प्रदीप्तप्रहरणा दैत्यदानवराक्षसाः / प्रद्युम्नः शरजालैस्तान्समन्तात्प्रत्यवारयत् / प्रमाथगणमुख्याश्च तेऽयुध्यन्कृष्णसंगताः // 39 दानवान्पुरुषव्याघ्रो युध्यमानान्सहस्रशः // 52 सर्वतस्तैः प्रदीप्तास्यैः सार्चिष्मद्भिरिवानलैः / स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः। आपीयत तदा रक्तं चतुर्णामपि संयुगे // 40 प्रध्माप्य बहुशः शङ्खमयुध्यत जनार्दनः // 53 ततो रामो महाबाहुः केशवं वाक्यमब्रवीत् / पक्षप्रहाराभिहतांस्तुण्डाग्रनखविक्षतान् / कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद्भयम् // 41 अकरोत्समरे शत्रून्वैनतेयः प्रतापवान् // 54 इति संचोदितः कृष्णो बलभद्रेण धीमता। तैर्हन्यमानं दैत्यानामनीकं भीमविक्रमैः / तेषां वधार्थमाग्नेयं जग्राह पुरुषोत्तमः / अभज्यत तदा संख्ये बाणवर्षसमाहतम् // 55 अनमस्त्रविदां श्रेष्ठो यमान्तकसमप्रभम् / / 42 भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात् / स विधूयासुरगणान्क्रव्यादानवतेजसा / ज्वरस्त्रिपादस्त्रिशिरास्तदा समरदुर्जयः // 56 प्रययौ स्वरया युक्तो यतोऽदृश्यत तद्बलम् / / 43 / भस्मप्रहरणो घोरः कालान्तकयमोपमः / - 205 - Page #215 -------------------------------------------------------------------------- ________________ 110. 57 ] . हरिवंशे [111.8 नदन्मेघसहस्रस्य तुल्यनिर्घातनिस्वनः // 57 स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः / हलायुधमभिक्रुद्धः साक्षेपमिदमब्रवीत् / ज्वरस्य च महानासीत्कृष्णस्य च महात्मनः / किमेवं बलमत्तोऽसि न मां पश्यसि संयुगे। पर्वतेषु पतन्तीनामशनीनामिव स्वनः // 71 तिष्ठ तिष्ठ न मे जीवन्मोक्ष्यसे रणमूर्धनि // 58 कृष्णज्वरभुजप्राणैर्युद्धमासीत्सुदारुणम् / इत्येवमुक्त्वा प्रहसन्हलायुधमभिद्रवत् / नैवमेवं प्रहर्तव्यमिति तत्राभवत्स्वनः / युगान्ताग्निनिभैोरैमुष्टिभिर्जनयन्भयम् // 59 मुहूर्तमभवद्युद्धमन्योन्यं सुमहात्मनोः // 72 चरतस्तस्य संग्रामे मण्डलानि सहस्रशः। ततो ज्वरं कनकविचित्रभूषणं रौहिणेयस्य शैध्येण नावस्थानमदृश्यत // 60 न्यपीडयद्भुजवलयेन संयुगे। तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा। यमक्षयं समुपनयज्जगत्पतिः शघ्यालक्ष्ये निपतितं शरीरे पर्वतोपमे // 61 शरीरधृग्गगनचरं महामृधे // 73 तद्भस्म वक्षसस्तस्य मेरोः शिखरमागतम् / इति श्रीहरिवंशे दशोत्तरशततमोऽध्यायः // 110 // प्रदीप्तं पतितं तत्तु गिरिशृङ्गं व्यदारयत् // 62 111 . रोषेणाभिप्रजज्वाल भस्मना कृष्णपूर्वजः / वैशंपायन उवाच / निःश्वसञ्जम्भमाणश्च निद्रान्विततनुर्मुहुः // 63 मृत इत्यभिविज्ञाय ज्वरं शत्रुनिषूदनः / नेत्रयोराकुलत्वं च महः कुर्वन्भ्रमंस्तदा। . कृष्णो भुजबलाभ्यां तं चिक्षेपाथ महीतले // 1 संहृष्टलोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् // 64 मुक्तमात्रस्तु बाहुभ्यां कृष्णदेहं विवेश सः / . ततो हलधरो मत्तः कृष्णमाह विचेतनः / अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः // 2 कृष्ण कृष्ण महाबाहो प्रदीप्तोऽस्म्यभयंकर / स ह्याविष्टस्तदा तेन ज्वरेणाप्रतिमौजसा / दह्यामि सर्वतस्तात कथं शान्तिर्भवेन्मम // 65 कृष्णः स्खलन्निव मुहुः क्षितौ समभिवर्तत // 3 इत्येवमुक्ते वचने परिष्वक्तो हलायुधः / जम्भते च तदा कृष्णः पुनश्च स्खलते भृशम् / कृष्णेन परमस्नेहात्ततो दाहात्प्रमुच्यत / / 66 रोमाश्वोत्थितगात्रस्तु निद्रया चाभिभूयते // 4 प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा। ज्वराभिमृष्टमात्मानं विज्ञाय पुरुषोत्तमः / एह्येहि ज्वर युध्यस्व या ते शक्तिर्महामृधे / सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम् // 5 तां दर्शयस्व समरे मयि युद्धविशारद // 67 व्याविध्यमाने तु तदा ज्वरे तेनामितौजसा। सव्येतराभ्यां बाहभ्यामेवमुक्तो ज्वरस्तदा। अशरीरा ततो वाणी तमुवाचान्तरिक्षगा // 6 चिक्षेप चैनं तद्भस्म ज्वालागौं महागदः // 68 कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन / ततः प्रदीप्तस्तु विभुर्मुहूर्तमभवत्तदा।। मा वधीवरमेतं वै रक्षणीयस्त्वयानघ / कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर्गतः पुनः // 69 इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् / / 7 ततस्तै जगाकारैर्बाहुभिस्तु त्रिभिस्तदा / तमुवाच ज्वरो भूयस्त्वहमेको ज्वरो भुवि / जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि // 70 | तव प्रसादान्नान्यः स्याज्ज्वरः समितिशोभन // 8 -206 Page #216 -------------------------------------------------------------------------- ________________ 111.9] विष्णुपर्व [112. 21 भगवानुवाच / लाघवं समुपागम्य किमेवं भयविक्लवाः / एक एव ज्वरो लोके भवानस्तु यथासुखम् / दैत्यवंशसमुत्पन्नाः पलायध्वं महामृधे // 7 योऽयं मया ज्वरः सृष्टो मय्यैवैष प्रलीयताम् // 9 कवचासिगदाप्राप्लान्खड्गचर्मपरश्वधान् / उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्तरिक्षगाः॥ ज्वर उवाच / स्वजातिं चैव वासं च हरसंसर्गमेव च / धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया मत्प्रियं कृतम् / मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थितः // 9 आज्ञापय प्रियं किं ते चक्रायुध करोम्यहम् / / 10 एवमुच्चारितां वाचं शृण्वन्तस्तामचिन्त्य वै / भगवानुवाच / अपनामन्त ते सर्वे दानवा भयपीडिताः // 10 महामृधे तव मम च द्वयोरिमं प्रमाथगणशेषं तु तदनीकपुरःसरम् / ___ पराक्रमं भुजबलकेवलास्त्रयोः। भग्नावशेषं युद्धाय मनश्चक्रे पुनस्तदा // 11 प्रणम्य मामेकमनाः पठेत्तु यः / कुम्भाण्डो नाम बाणस्य सखामात्यश्च वीर्यवान् / . स वै भवेज्ज्वर विगतज्वरो नरः // 11 / / बलं भग्नं समालोक्य वचनं चेदमब्रवीत् // 12 एवमुक्तस्तु कृष्णेन ज्वरः साक्षान्महात्मना / एष बाणः स्थितो युद्धे शंकरोऽयं गुहस्तथा / प्रणम्य शिरसा कृष्णमपक्रान्तस्ततो रणात् // 12 किमर्थं युद्धमुत्सृज्य भवन्तो भयमोहिताः // 13 इति श्रीहरिवंशे एकादशोत्तरशततमोऽध्यायः // 111 // नन्दीश्वरसमायुक्तं रथमास्थाय वीर्यवान् / संदष्टौष्टपुटो रुद्रः प्रधावति यतो हरिः // 14 पिबन्निव तदाकाशं सिंहयुक्तो महास्वनः / वैशंपायन उवाच / रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी // ततस्ते सहिताः सर्वे त्रयस्त्रय इवाग्नयः / वैनतेयस्थमस्यन्तमायान्तमग्रणीहरः / वैनतेयं समारुह्य युध्यमाना रणे स्थिताः // 1 हरि विव्याध कुपितो नाराचानां शतेन सः // 16 ततः सर्वाण्यनीकानि बाणवमहाबलाः / स शरैरर्दितस्तेन हरेणामित्रघातिना / अर्दयन्वैनतेयस्था नदन्तोऽतिबला रणे / / 2 हरिर्जग्राह कुपितो ह्यां पार्जन्यमुत्तमम् / / 17 चक्रलाङ्गलपातैश्च बाणवर्षेश्च पीडितम् / ततः शतसहस्राणि शराणां नतपर्वणाम् / संचुकोप महानीकं दानवानां महात्मनाम् // 3 निष्पेतुः सर्वतो दिग्भ्यो यतो हरतनुस्ततः // 18 कक्षेऽग्निरिव संवृद्धः शुष्कन्धनसमीरितः / अथाग्नेयं महारौद्रमस्त्रमस्त्रविदां वरः / कृष्णबाणाग्निरुद्भूतो विवृद्धिमुपगच्छति // 4 मुमोच रुषितो रुद्रस्तदद्भुतमिवाभवत् // 19 स दानवसहस्राणि तस्मिन्समरमूर्धनि / ततो विशीर्णदेहास्ते चत्वारोऽपि समन्ततः / युगान्ताग्निरिवार्चिष्मान्दहमानो व्यराजत // 5 / नादृश्यन्त शरैश्छन्ना दह्यमानाश्च वह्निना // 20 तां दीर्यमाणां महतीं नानाप्रहरणोद्यताम् / सिंहनादं ततश्चक्रुः सर्व एवासुरोत्तमाः / सेनां बाणः समासाद्य वारयन्वाक्यमब्रवीत् // 6 / हतोऽयमिति विज्ञाय आनेयान्तर्हिते हरौ // 21 - 207 - Page #217 -------------------------------------------------------------------------- ________________ 112. 22] हरिवंशे [112. 51. ततस्तद्विषहित्वाजौ ह्यनमस्त्रविदां वरः / अस्त्रं ब्रह्मशिरो नाम कालकल्पं दुरासदम् / . जग्राह वारुणं सोऽयं वासुदेवः प्रतापवान् // 22 संदष्टौष्ठपुटः संख्ये जग्राह स गुहस्तदा / / 37 उद्यते वारुणाने तु वासुदेवेन धीमता। प्रयुक्ते ब्रह्मशिरसि सहस्रांशुसमप्रभे। . आग्नेयं प्रशमं यातमत्रं वारुणतेजसा // 23 उने परमदुर्धर्षे लोकक्षयकरे तदा // 38 पैशाचं राक्षसं चैव रौद्रमाङ्गिरसं भवः / महाभूतेषु सर्वेषु प्रधावत्सु ततस्ततः / मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि सः // केशवः केशिमथनश्चक्रं जग्राह वीर्यवान् / / 39 वायव्यमथ सावित्रं वासवं मोहनं तथा। सर्वेषामस्त्रवीर्याणां वारणे घातने तथा / अस्त्राणां वारणार्थाय वासुदेवो मुमोच ह // 25 चक्रमप्रतिचक्रस्य लोके ख्यातं महात्मनः // 40 . अस्त्रैश्चतुर्भिश्चत्वारि वारयित्वा च केशवः / अस्त्रं ब्रह्मशिरस्तेन निष्प्रभं कृतमोजसा। जग्राह वैष्णवं सोऽस्त्रं व्यादितास्यान्तकोपमम् // मेधैरिवातपापाये सवितुर्मण्डलं महत् // 41 / वैष्णवास्ने विमुक्ते तु सर्व एवासुरोत्तमाः / ततो निष्प्रभतां याते नष्टवीर्ये महौजसि। .. दिशः प्रदुद्रुवुः सर्वे भयमोहितलोचनाः // 27 तस्मिन्ब्रह्मशिरस्यस्त्रे शक्तिं जग्राह काश्चनीम् // 42 अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तदा / महोल्कामिव तां दीप्तां युगान्ताग्निसमप्रभाम् / न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत // 28 घण्टामालाकुलां शक्तिं चिक्षेप रुषितो गुहः // 43 द्विगुणं दीप्तदेहस्तु रोषेण च बलेन च / जृम्भमाणेव गगने संप्रदीप्तमुखी ततः / त्रिपुरान्तकरं बाणं जग्राह च चतुर्मुखः // 29 आधावन्ती महाशक्तिः कृष्णस्य वधकाङ्किणी // 44. संदधत्कार्मुके चैव क्षेप्नुकामस्रिलोचनः / भृशं विषण्णाः सेन्द्राश्च सर्वामरपुरोगमाः / विज्ञातो वासुदेवेन चित्तज्ञेन महात्मना // 30 शक्तिं प्रज्वलितां दृष्ट्वा दग्धः कृष्ण इति ब्रुवन् // ज़म्भणं नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः / अभ्याशमागतां तां तु महाशक्तिं महामृधे / हरं संजृम्भयामास क्षिप्रकारी महाबलः // 31 हुंकारेणैव निर्भय॑ पातयामास भूतले // 46 पाञ्चजन्यस्य घोषेण शार्ङ्गविस्फूर्जितेन च / पातितायां महाशक्त्यां साधु साध्विति सर्वशः / देवं विजृम्भितं दृष्ट्वा सर्वभूतानि तत्रसुः / / 32 सिंहनादं ततश्चक्रुः सर्वे देवाः सवासवाः // 47 कुम्भाण्डसंगृहीताश्वे रथे तिष्ठन्गुहस्तदा / ततो देवेषु नर्दत्सु वासुदेवः प्रतापवान् / अभिदुद्राव कृष्णं च बलं प्रद्युम्नमेव च // 33 पुनश्चक्रं स जग्राह भूतान्तकरणं तदा // 48 शरौघाचितगात्रास्ते त्रयस्त्रय इवाग्नयः / व्याविध्यमाने चक्रे तु कृष्णेनामिततेजसा / शोणितौघप्लुतैर्गात्रैः प्रत्ययुध्यन्गुहं तदा // 34 तं दृष्ट्वा प्रमुखे तस्य व्यतिष्ठत च कौटवी / ततस्ते युद्धमार्गज्ञास्त्रयस्त्रिभिरनुत्तमैः / अपगच्छापगच्छ त्वं धिग्धिगित्येव सोऽब्रवीत् // वायव्याग्नेयपाजन्यैर्बिभिदुर्दीप्ततेजसः // 35 ततस्तूर्यप्रणादैश्च भेरीणां च महास्वनैः / / तस्य दीप्तशरौघस्य दीप्तचापधरस्य च / सिंहनादैश्च दैत्यानां बाणः कृष्णमभिद्रवत् // 50 शरौघानस्त्रमायाभिम्रसन्ति स्म महात्मनः // 36 / आयान्तमथ तं दृष्ट्वा यदूनामृषभं रणे / -208 - Page #218 -------------------------------------------------------------------------- ________________ 112. 51 ] विष्णुपर्व . [112. 79 वैनतेयसमारूढं कृष्णमप्रतिमौजसम् // 51 / / मुसलैः पट्टिसैश्चापि च्छादयामास केशवम् // 65 बाण उवाच / अष्टबाहुः सहस्रेण बाहूनां समयुध्यत / ' तिष्ठ तिष्ठ न मेऽद्य वं जीवन्प्रतिगमिष्यसि / बाणेन सह संगम्य शङ्खचक्रगदाधरः // 66 यदत्रं परमं दिव्यं तपसा निर्मितं महत् / द्वारकां द्वारकास्थान्वा सुहृदो द्रक्ष्यसे न च // 52 सुवर्णवर्णान्वृक्षापानद्य द्रक्ष्यसि माधव। तदप्रतिहतं युद्धे सर्वशत्रुनिबर्हणम् / मयाभिभूतः समरे मुमूर्षुः कालचोदितः // 53 ब्रह्मणा विहितं पूर्वं तन्मुमोच बलेः सुतः // 67 तस्मिन्मुक्ते दिशः सर्वास्तमोपहतमण्डलाः / अद्य बाहुसहस्रेण कथमष्टभुजो रणे। . प्रादुरासंस्ततो रौद्रा न प्राज्ञायत किंचन // 68 मया सह समागम्य योत्स्यसे गरुडध्वज // 54 साधु साध्विति बाणं तु पूजयन्ति स्म दानवाः / अद्य हि त्वं मया युद्धे निर्जितः सह बान्धवैः / अहो धिगिति देवानां चरते वागुदीरिता // 69 द्वारकां शोणितपुरे निहतः संस्मरिष्यसि // 55 ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः। नानाप्रहरणोपेतं नानाङ्गदविभूषितम् / घोररूपा महावेगा निष्पेतुर्बाणवृष्टयः // 70 अद्य बाहुसहस्रं मे कोटिभूतं निशामय // 56 नाकम्पत तदा वायुन मेघाः संचरन्ति च / गर्जतस्तस्य वाक्यौघाः समुद्रादिव सिन्धवः / अस्त्रे विमुक्ते बाणेन दह्यमाने च केशवे // 71 निश्चरन्ति महाघोरा वातोद्भूता इवोर्मयः // 57 ततोऽस्त्रं सुमहावेगं जग्राह मधुसूदनः / रोषपर्याकुले चैव नेत्रे तस्य बभूवतुः / पार्जन्यं नाम भगवान्यमान्तकनिभं रणे // 72 जगद्दिधक्षन्निव खे महासूर्य इवोदितौ / / 58 दानवास्त्रं प्रशान्तं तु पर्जन्यानेऽभिमत्रिते। भगवानुवाच। ततो देवगणाः सर्वे प्रणेदुर्जहषुस्तदा // 73 बाण किं गर्जसे शूरा न गर्जन्ति रणे स्थिताः।। हते शस्त्रे महाराज दैतेयः क्रोधमूर्छितः / एह्येहि युध्यस्व रणे किं मिथ्यागजितेन ते // 59 / भूयः संछादयामास केशवं गरुडे स्थितम् / यदि युद्धानि वचनैः सिध्यन्ति दितिनन्दन / मुसलैः पट्टिसैश्चैव शूलमुद्गरकस्मरैः // 74 भवानेव जयेन्नित्यं बह्वबद्धं प्रभाषसे // 60 तस्य तां तरसा सर्वां बाणवृष्टिं समुद्यताम् / एह्येहि जय मां बाण जितो वा वसुधातले / पुनः संवारयामास केशवः शत्रुसूदनः // 75 चिरायावाङ्मुखो दीनः पतितः शेष्यसेऽसुर // 61 युद्धं चाभूद्वाहनयोरुभयौर्देवदैत्ययोः / इत्येवमुक्त्वा वचनं मर्मभेदिभिराशुगः / गरुडस्य च संग्रामे मयूरस्य च युध्यतः // 76 निर्बिभेद रणे कृष्णस्त्वमोधैर्दीप्ततेजसैः // 62 पक्षतुण्डप्रहारैस्तौ चरणाग्रनखैस्तथा / स्मयन्बाणस्ततः कृष्णं शरवषैरवाकिरत् / अन्योन्यं जन्नतुः क्रोधान्मयूरगरुडावुभौ // 77 ज्वलद्भिरिव संसक्तैस्तस्मिन्युद्धे सुदारुणे // 63 / / वैनतेयस्ततः क्रुद्धो मयूरं दीप्ततेजसम् / तौ ततः शरनिस्त्रिंशैर्गदापरिघतोमरैः / जग्राह शिरसि क्रुद्धस्तुण्डेनाभ्यहनत्तदा // 78 विनिन्दमानौ संयत्तौ युद्धे चेरतुरोजसा // 64 / दक्षिणेन च पक्षण निजघान महाबलः / हरिवंश 27 -209 - Page #219 -------------------------------------------------------------------------- ________________ 112. 79 ] हरिवंशे [ 112. 108 पद्भयां पार्धाभिघातांश्च दत्त्वा घोराननेकशः // 79 / ततश्चक्रं सहस्रारं नदन्मेघ इवोष्णगे। आकृष्य चैनं तरसा विकृष्य च महाबलः / जग्राह पुरुषव्याघ्रो बाणबाहुप्रशान्तये // 94 निःसंज्ञं पातयामास गगनादिव पर्वतम् // 80 ज्योतिष्मतः पतंगस्य शशिनश्चैव यत्तथा / मयूरे पातिते तस्मिन्गरुडेनाथ पक्षिणा / प्राजापत्यं च यत्तेजस्तच्चक्रे पर्यवस्थितम् // 95 बाणः परमसंविग्नश्चिन्तयन्कार्यमात्मनः // 81 तेजसा तेन संयुकं भास्वता प्रज्वलद्भशम् / तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम् / वपुषा तेज आदत्त बाणस्य प्रमखे स्थितम् // 96 चिन्तयद्भगवान्रुद्रो बाणरक्षणमातुरः // 82 चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे। . ततो नन्दि महादेवः प्राह गम्भीरया गिरा। प्रमुख वासुदेवस्य दिग्वासाः कोटवी स्थिता / / 97 नन्दिकेश्वर संयाहि यतो वाणस्ततो रथम् // 83 अन्तर्धानमुपागम्य त्यक्त्वा सा वाससी पुनः / प्रमाथगणपार्श्वे हि न हि मे स्थास्यते मनः / परित्राणाय बाणस्य विजयाधिष्ठिता ततः। याहि प्रभवसे तात बाणं संरक्ष गम्यताम् // 84 भूयः सामर्षताम्राक्षी विवस्त्रावस्थिता रणे // 98 तथेत्युक्त्वा पुनर्नन्दी रथेन रथिनां वरः / बाणसंरक्षणपरा वाक्यमेतदुवाच ह। यतो बाणस्ततो गत्वा बाणमाह शनैरिदम् // 85 नाईसे देव हन्तुं वै बाणमप्रतिमं रणे // 99 दैत्येमं रथमातिष्ठ शीघ्रमेहि महाबल / ततः क्रुद्धो महाबाहुः कृष्णः प्रहरतां वरः / आरूढः स तथेत्युक्त्वा महादेवस्य तं रथम् // 86 प्रोवाच बाणं समरे भ्रामयंश्चक्रमुत्तमम् / / 180 तं स्यन्दनमधिष्ठाय भवस्यामिततेजसः / युध्यतां युध्यतां संख्ये भवतां कोटवी स्थिता / प्रादुश्चक्रे तदा रौद्रमस्त्रमस्त्रविदां वरः / अशक्तानामिव रणे धिग्बाण तव पौरुषम् // 101 दीप्तं ब्रह्मशिरो नाम बाणः क्रुद्धोऽतिवीर्यवान् // 87 एवमुक्त्वा ततः कृष्णस्तच्चक्रं परमास्त्रवित् / प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभमुपागमत् / निमीलिताक्षो व्यसृजद्वाणं प्रति महाबलः // 102 लोकसंरक्षणार्थं हि तत्सृष्टं पद्मयोनिना // 88 अलातचक्रवत्तर्ण भ्रममाणं रणाजिरे / तच्चक्रेण निहत्यास्त्रं प्राह कृष्णः प्रतापवान् / विष्णोरखं सुनाभं वै शैघ्ययोगान्न दृश्यते // 103 लोके प्रख्यातयशसं बाणमप्रतिमं रणे // 89 तस्य बाहुसहस्रस्य पर्यायेण पुनः पुनः / कत्थितानि क ते बाण तानि किं न विकत्थसे। बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्धनि // 104 अयमस्मि स्थितो युद्धे युध्यस्व पुरुषो भव // 90 शरीरेण प्रस्रवता रुधिरौघपरिप्लुतः / / कार्तवीर्यार्जुनो नाम पूर्वमासीन्महाबलः / अभवत्पर्वताकारश्छिन्नबाहुर्महासुरः // 105 सहस्रबाहू रामेण द्विबाहुः समरे कृतः // 91 चक्रं भूयः क्षेप्नुकाम बाणनाशार्थमच्युतम् / तथा तवापि दर्पोऽयं बाहूनां वीर्यसंभवः / तमुपेत्य महादेवः कुमारसहितोऽब्रवीत् / / 106 चक्रं ते दर्पशमनं करोति रणमूर्धनि // 92 कृष्ण कृष्ण महादेव जाने त्वां पुरुषोत्तमम् / दर्पसंजननान्यावन्नाशयिष्यामि ते भुजान् / मधुकैटभहन्तारं देवदेवं सनातनम् // 107 तिष्ठेदानीं न मेऽद्य त्वं मोक्ष्यसे रणमूर्धनि // 93 / लोकानां त्वं गतिर्देव त्वत्प्रसूतमिदं जगत् / -210 - Page #220 -------------------------------------------------------------------------- ________________ 112. 108 ] विष्णुपर्व [112. 129 अजेयस्त्वं विभिलॊकैः सदेवासुरमानुषैः // 108 भक्तानां नृत्यतामेवं पुत्रजन्म भवेद्भव // 120 तस्मात्संहर दिव्यं त्वमिदं चक्रं समुद्यतम् / महेश्वर उवाच। अनिवार्यमसंहार्य रणे शत्रुभयंकरम् // 109 निराहाराः क्षमायुक्ताः सत्यार्जवपरायणाः / बाणस्यास्याभयं दत्तं मया केशिनिषूदन / मद्भक्ता ये हि नृत्यन्ति तेषामेवं भविष्यति // 121 तन्मे न स्यान्मृषा वाक्यमतस्त्वां क्षमयाम्यहम् // बाण उवाच / भगवानुवाच। चक्रपाटनजा घोरा रुजा तीव्रा हि या मम / जीवतां देव बाणोऽयमेतच्चक्रं निवर्तितम् / . वरेण सा तृतीयेन शान्ति गच्छतु मे भव // 122 मान्यस्त्वं देव देवानामसुराणां च सर्वशः // 111 नमस्तेऽस्तु गमिष्यामि यत्कार्यं तन्महेश्वर / महेश्वर उवाच / न तावत्क्रियते तस्मान्मामनुज्ञातुमर्हसि // 112 एवं भवतु भद्रं ते न रुजा प्रभविष्यति / एवमुक्त्वा महादेवं कृष्णस्तूर्णं गरुत्मता / अक्षतं तव गात्रं च स्वस्थावस्थं भविष्यति // 123 जगाम तत्र यत्रास्ते प्रााम्निः सायकैश्चितः॥११३ चतुर्थं ते वरं दद्मि वृणीष्वासुर काङ्कितम् / गते कृष्णे ततो नन्दी बाणमाह शुभं वचः।। न तेऽहं विमुखस्तात प्रसादसुमुखो ह्यहम् // 124 बाण बाण प्रनृत्यस्व श्रेयस्तव भविष्यति // 114 बाण उवाच / शोणितौघप्लुतैर्गात्रैर्नन्दिवाक्यप्रचोदितः / प्रमाथगणवंशस्य प्रथमः स्यामहं विभो / जीवितार्थी ततो बाणः प्रमुखे शंकरस्य वै // 115 महाकाल इति ख्यातः ख्यातिं गच्छेयमीश्वर // प्रानृत्यत भये जाते दानवः स विचेतनः / महेश्वर उवाच / अवस्थां कृपणां प्राप्तो भयविक्लवलोचनः // 116 भूयोऽपि ते वरं दद्मि प्रख्यातबलपौरुष / ... महेश्वर उवाच / तं तं वृणीष्व भद्रं ते यदिच्छसि महासुर // 126 वरं वृणीष्व बाण त्वं यत्ते मनसि वर्तते / बाण उवाच / प्रसादसुमुखोऽहं ते वरकालोऽयमागतः // 117 वैरूप्यमङ्गजं किंचिन्मा भून्मे देवसत्तम / बाण उवाच / द्विबाहुत्वेऽपि मे देहो न विरूपो भबेद्भव // 127 अजरश्चामरश्चैव भवेयं सततं विभो। एष मे प्रथमो देव वरोऽस्तु यदि मन्यसे // 118 ततोऽब्रवीन्महादेवो बाणं स्थितमथान्तिके / एवं भविष्यते बाण यत्त्वया समुदाहृतम् // 128 __महेश्वर उवाच / एतावदुक्त्वा भगवांत्रिनेत्रो गणसंवृतः। तुल्योऽसि दैवतैर्बाण न मृत्युस्तव विद्यते / पश्यतां सर्वभूतानां तत्रैवान्तरधीयत // 129 अन्यं वरं वृणीष्वाद्य अनुग्राह्योऽसि मे सदा // बाण उवाच / इति श्रीहरिवंशे द्वादशोत्तरशततमोऽध्यायः॥ 112 // यथाहं शोणितादिग्धो भृशार्तो व्रणपीडितः / --211 - Page #221 -------------------------------------------------------------------------- ________________ 113. 1] हरिवंशे [113.28 तेषामापततां संख्ये वारुणानां सहस्रशः / / वैशंपायन उवाच / ते भग्नाः सहसा यान्ति तमेव वरुणालयम् // 14 षष्टिं रथसहस्राणि षष्टिं रथशतानि च / ततो दृष्ट्वैव गरुडमनिरुद्धशरीरगाः / वरुणेन प्रयुक्तानि दीप्तशस्त्राणि संयुगे // 15 शररूपा महासर्पा वेष्टयित्वा तनुं स्थिताः // 1 तद्वलं कृष्णबाणौधैर्दह्यमानं समन्ततः / ते सर्वे सहसा देहात्तस्य निःसृत्य भोगिनः / भग्नं वरुणमाश्रित्य नैव स्थानमविन्दत // 16 क्षितिं सर्वेऽभ्यधावन्त प्रकृत्यावस्थिताः शराः / / 2 ऋषिभिर्देवगन्धर्वैस्तथैवाप्सरसां गणैः / दृष्टः स्पृष्टश्च कृष्णेन सोऽनिरुद्धो महात्मना। संस्तूयमानो बहुधा वरुणः पर्यवस्थितः // 17 स्थितः प्रीतमना भूत्वा प्राञ्जलिर्वाक्यमब्रवीत् / / 3 छत्रेण ध्रियमाणेन पाण्डुरेण वपुष्मता। देवदेव सदा युद्धे जेता त्वमसि कस्तव / सलिलस्राविणा श्रेष्ठं चापमुद्यम्य विष्ठितः // 18 शक्तो वै प्रमुख स्थातुं साक्षादपि शतक्रतुः // 4 अपां पतिरभिक्रुद्धः पुत्रपौत्रबलान्वितः। .. भगवानुवाच / आह्वयन्निव युद्धे स विस्फारितमहाधनुः // 19 आरोह गरुडं तूर्णं गच्छाम द्वारकां पुरीम् / स तु प्रध्मापयशङ्ख वरुणः समधावत / . इत्युक्तः सोऽधिरूढस्तु सह दानवकन्यया / / 5 हरिं हर इव क्रोधाद्वाणजालैः समावृणोत् // 20 . ततस्ते दीर्घमध्वानं प्रययुः पुरुषर्षभाः।। ततः प्रध्माय जलजं पाञ्चजन्यं महाबलः / आरुह्य गरुडं सर्वे जित्वा बाणं महासुरम् // 6 बाणवर्षाकुलाः सर्वा दिशश्चक्रे जनार्दनः / / 21 ततोऽम्बरतलस्थास्ते वारुणी दिशमाश्रिताः / ततः शरौधैंबहुधा वरुणः पीडितो रणे / वेलावनविचारिण्यो नानावर्णाः सहस्रशः // 7 स्मयन्निव तदा कृष्णं वरुणः प्रत्ययुध्यत // 22 निशम्य बाणगावस्तु तासु चक्रे मनस्तदा।। ततोऽस्त्रं वैष्णवं घोरमभिमत्र्याहवे स्थितः / आस्थितो गरुडं देवः सर्वलोकादिरव्यः // 8 वासुदेवोऽब्रवीद्वाक्यं प्रमुखे तस्य संस्थितः / / 23 आह मां सत्यभामा च बाणगावो ममानय / इदमस्त्रं महाघोरं वैष्णवं शत्रुमर्दनम् / यासां पीत्वा किल क्षीरं न जीर्यन्ति महासुराः॥९ मयोद्यतं वधार्थं ते तिष्ठेदानी स्थिरो भव // 24 ता ममानय भद्रं ते यदि कार्य न लुप्यते / ततस्तद्वरुणो देवो ह्मत्रं वैष्णवमुद्यतम् / अथ कार्यनिरोधः स्यान्नैव तासु मनः कृथाः // 10 वारुणास्त्रेण संयोज्य ननाद स महाबलः / / 25 दृश्यन्ते गाव एतास्ता मां दृष्ट्रा वरुणालयम। तस्यास्त्रवितता ह्यापो वरुणस्याभिनिःसृताः / विशन्ति सहिताः सर्वाः कार्यमत्र विधीयताम् // वैष्णवास्त्रस्य शमने वर्तन्ते समितिंजय / / 26 तथेत्युक्त्वा तु गरुडः पक्षवातेन सागरम् / दह्यन्ते वारुणाः सर्वे ततोऽने ज्वलिते पुनः / सोऽवगाढो हि सहसा वरुणालयमन्तिकात् // 12 वैष्णवे तु महावीये दिशो भीताः प्रदुद्रुवुः // 27 ततस्तु वारुगं सैन्यमभियातं सुदारुणम् / तांस्तु प्रज्वलतो दृष्ट्वा वरुणो वाक्यमब्रवीत् / प्रमुख वासुदेवस्य नानाप्रहरणोद्यतम् // 13 स्मर तां प्रकृति पूर्वामव्यक्ता व्यक्तलक्षणाम् / - 212 - Page #222 -------------------------------------------------------------------------- ________________ 113. 28 ] विष्णुपर्व [ 113. 56 तमो जहि महाभाग रजसा मुह्यसे कथम् / / 28 कथं च समयं कृत्वा कुर्यां विफलमन्यथा // 42 सत्त्वस्थो नित्यमासीस्त्वं योगीश्वर महामते / जीवन्नाहं प्रदास्यामि गावो वै वृषभेक्षण / पञ्चभूताश्रयान्दोषानहंकारं च संत्यज // 29 / हत्वा मां नय गावस्त्वमेष मे समयः कृतः // 43 येयं ते वैष्णवी मूर्तिस्तस्या ज्येष्ठो ह्यहं तव / वरुणेनैवमुक्तस्तु मुक्त्वा गा वै महायशाः / ज्येष्ठभावेन मान्यस्ते किं मां दग्धुमिहेच्छसि।। 30 प्रहस्य वरुणं देवं मानयामास माधवः / नाग्निर्विक्रमते ह्यग्नौ त्यज कोपं युधां वर / प्रययौ द्वारकां चापि शक्राद्यैरमरैर्वृतः // 44 त्वयि न प्रभविष्यन्ति जगतः प्रभवो ह्यसि // 31 तत्र देवाः समरुतः ससाध्याः समितिंजय / पूर्वं हि या त्वया सृष्टा प्रकृतिर्विकृतात्मिका / अनुगच्छन्ति विश्वशं सर्वभूतादिमव्ययम् / / 45 धर्मिणी बीजभावेन पूर्वधर्मसमाश्रिता / / 32 आदित्या वसवो रुद्रा अश्विनौ च महाबलौ / आग्नेयं चैव सौम्यं च प्रकृत्यैवेदमादितः / आयान्तमनुगच्छन्ति यशसा विजयेन च / / 46 त्वया सृष्टं जगदिदं स कथं मन्यसे मयि // 33 दूरादेव तु तां दृष्ट्वा द्वारका द्वारमालिनीम् / अजेयः शाश्वतो नित्यं स्वयंभूर्भूतभावनः / पाञ्चजन्यस्य निर्घोषं चक्रे चक्रगदाधरः // 47 अक्षयश्चाव्ययश्चैव भवानेव महाद्युते // 34 देवानुयात्रनिर्घोषं पाञ्चजन्यस्य निस्वनम् / रक्ष मां रक्षणीयोऽहं त्वयानघ नमोऽस्तु ते / श्रुत्वा द्वारवती सर्वा प्रहर्षमतुलं गता // 48 आदिकर्तासि लोकस्य त्वयैव बहुलीकृतम् // 35 वैनतेयसमासीनं नीलाञ्जनचयोपमम् / किं क्रीडसि महादेव बालः क्रीडनकैरिव / अवन्दन्यादवाः कृष्णं श्रिया परमया युतम् // 49 न ह्यहं प्रकृतिद्वेषी नाहं प्रकृतिदूषकः // 36 ऋषिभिर्देवगन्धर्वैश्चारणैश्च समन्ततः / प्रकृतिर्या विकारेषु वर्तते पुरुषोत्तम / संस्तूयमानो गोविन्दो द्वारकोपरि विष्ठितः // 50 तस्या विकारशमने वर्तसे त्वं यथाविधि // 37 तदाश्चर्यमपश्यन्त दाशार्हगणसत्तमाः / विकारोऽसि विकाराणां विकारायतनेऽनघ / बाणं जित्वा महादेवमायान्तं पुरुषोत्तमम् // 51 तानधर्मविदो मन्दान्भवान्विकुरुते सदा / / 38 द्वारकावासिनां वाचंश्चरन्ति बहुधा तदा / इयं हि प्रकृतिर्दोषैस्तमसा युज्यते सदा। प्राप्ते कृष्णे महाभागे सात्वतानां महारथे / / 52 रजसा वापि संदुष्टा ततो मोहः प्रवर्तते / / 39 धन्याः स्मोऽनुगृहीताः स्मो येषां नो जगतः पतिः / परावरज्ञः सर्वज्ञ ऐश्वर्यविधिमास्थितः / रक्षिता चापि गोप्ता च दीर्घबाहुर्जनार्दनः // 53 किं मोहयसि नः सर्वान्प्रजापतिरिव स्वयम् // 40 वैनतेयं समारुह्य बाणं जित्वा सुदुर्जयम् / इत्येवमुक्तः प्रहसन्कृष्णो वचनमब्रवीत् / प्राप्तोऽयं पुण्डरीकाक्षो मनांस्याह्लादयन्निव // 54 गाः संप्रयच्छ मे देव शान्त्यर्थं भीमविक्रम // 41 एवं कथयतामेव द्वारकावासिनां तदा / वरुण उवाच। वासुदेवगृहं देवा विविशुस्ते महारथाः // 55 बाणेन सार्धं समयो मया देव पुरा कृतः। तानि तेषां विमानानि दिवि संचरतां तदा / -213 Page #223 -------------------------------------------------------------------------- ________________ 113 56] हरिवंशे [113. 81 स्थितान्येव प्रदृश्यन्ते नानारूपाणि सर्वशः // 56 / पुरंदरो दिवं यातः सर्वामरगणैर्वृतः। . सिंहर्षभमृगै गैर्वाजिसारसबर्हिणैः / द्वारकां प्राप्य कृष्णस्तु रेमे यदुगणैर्वृतः // 70 भास्वन्ति तानि दृश्यन्ते विमानानि सहस्रशः॥५७ एवमेषोऽवतीर्णो वै पृथिव्यां पृथिवीपते / एते रुद्रास्तथादित्या वसवोऽथाश्विनावपि।। विष्णुर्यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः // 71 साध्या देवास्तथान्ये चाप्यवन्दस्तान्यथाक्रमम् // एतैश्च कारणैः श्रीमान्वसुदेवकुले प्रभुः / अहो वै महदाश्चर्य वासुदेवस्य संश्रयात् / जातो वृष्णिषु देवक्यां यन्मां त्वं परिपृच्छसि // प्राप्यते यदिहास्माभिरिति वाचश्चरन्ति हि // 59 निवृत्ते नारदप्रश्ने मयोक्तं ते समासतः / ततश्चन्दनचूर्णैश्च पुष्पवर्षैश्च सर्वशः / उक्तास्ते विस्तराः सर्वे पूर्वं ये जनमेजय // 73 किरन्ति पौराः सर्वांस्तान्पूजयन्तो दिवौकसः // 60 विष्णोस्तु माथुरे कल्पे यत्र ते संशयो महान् / लाजैः प्रणामैधूपैश्च वाग्बुद्धिनियतास्तथा। वासुदेवगतिश्चैष सा मया समुदाहृता // 74 द्वारकावासिनः सर्वे पूजयन्ति दिवौकसः // 61 आश्चर्यश्चैव नान्योऽस्ति कृष्णश्चाश्चर्यसंनिधिः / आहुकं वसुदेवं च साम्बं च यदुनन्दनम् / सर्वेष्वाश्चर्यकल्पेषु नास्त्याश्चर्यमवैष्णवम् / / 75 सात्यकिं चोल्मुकं चैव विपृथु च महाबलम् / / 62 स एव धन्यो धनिनां धन्यकृद्धन्यभावनः / एतान्परिष्वज्य तदा मूर्ध्नि चाघ्राय वीर्यवान् / / देवेष्वपि सदैत्येषु नास्ति धन्यतरोऽच्युतात् // 76 अन्धकं च शुभाक्षं च ततो वचनमब्रवीम् // 63 आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा। वासवः सात्वतान्सर्वानेष वो यदुनन्दनः।। गगनं भूर्दिशश्चैव सलिलं,ज्योतिरेव च // 77 योजयित्वा रणे चैव यशसा पौरुषेण च / / 64 एष धाता विधाता च संहर्ता काल एव च। महादेवस्य मिषतो गुहस्य च तथैव च / सत्यं धर्मस्तपश्चैव ब्रह्म चैव सनातनम् / एष वाणं रणे जित्वा द्वारकां पुनरागतः / / 65 जगच्च सर्व देवेशस्तं नमस्कुरु भारत // 78 सहस्रबाहोर्बाहूनां कृत्वा क्षयमनुत्तमम् / इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य च / स्थापयित्वा द्विबाहुत्वे प्राप्तोऽयं स्वपुरीं हरिः॥६६ वंशप्रतिष्ठामतुलां श्रवणादेव लप्स्यसे // 79 यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः ये चेदं धारयिष्यन्ति बाणयुद्धमनुत्तमम् / तदप्यवसितं कृत्स्नं नष्टशोका वयं कृताः // 67 केशवस्य च माहात्म्यं नाधर्मस्तान्भजिष्यति // 80 पिबन्तो मधुमाध्वीकं स्यामः प्रीतिसंयुताः / एषा ते वैष्णवी चर्या मया कात्स्न्येन कीर्तिता। कालो यास्यत्यविरतं विषयेष्वेव सज्जताम् // 68 पृच्छतस्तात यज्ञेऽस्मिन्निवृत्ते जनमेजय // 81 बाहूनां संश्रयात्सर्वे वयमस्य महात्मनः / प्रनष्टशोका रंस्यामः सर्व एवामराः सुखम् // 69 एवमुक्त्वा परिष्वज्य कृष्णं कमललोचनम् / -214 - Page #224 -------------------------------------------------------------------------- ________________ 113. 82 ] विष्णुपर्व [113. 84 आश्चर्यपर्वमखिलं यो हीदं धारयेन्नृप। नाशुभं प्राप्नुयात्किचिदीर्घमायुरवाप्नुयात् // 82 सूत उवाच / इति पारिक्षितो राजा वैशंपायनभाषितम् / श्रुतवानमलो भूत्वा हरिवंशं द्विजर्षभाः॥ 83 एवं शौनक संक्षेपाद्विस्तरेण तथैव च / प्रोक्ता वै सर्ववंशास्ते किं भूयः कथयामि ते // 84 इति श्रीहरिवंशे त्रयोदशोत्तरशततमोऽध्यायः // 113 // // समाप्तं विष्णुपर्व // -215 - Page #225 -------------------------------------------------------------------------- ________________ 114. 1] हरिवंशे [115.7 स तु वेमकशालायामुभाभ्यामभिवर्धितः // 14 शौनक उवाच / वेमकस्य तु भार्या तमुद्वहत्पुत्रकारणात् / वेमक्याः स तु पुत्रोऽभूद्राह्मणौ सचिवौ च तौ॥ जनमेजयस्य के पुत्राः पठ्यन्ते लोमहर्षणे। कस्मिन्प्रतिष्ठितो वंशः पाण्डवानां महात्मनाम् // 1 तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः / स एष पौरवो वंशः पाण्डवानां प्रतिष्ठितः // 16 सूत उवाच / श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना / पारिक्षितस्य काश्यायां द्वौ पुत्री संबभूवतुः / / जरासंक्रमणे पूर्व तदा प्रीतेन धीमता // 17 चन्द्रापीडश्च नृपतिः सूर्यापीडश्च मोक्षवित् // 2 अचन्द्रार्कग्रहा भूमि वेदपि न संशयः / चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् / अपौरवा न तु मही भविष्यति कदाचन // 18 जनमेजय इत्येव क्षत्रं भुवि परिश्रुतम् // 3 इति श्रीहरिवंशे चतुर्दशोत्तरशततमोऽध्यायः // 11 // तेषां ज्येष्ठस्तु राजासीत्पुरे वारणसाह्वये। . सत्यको महाबाहुर्यज्वा विपुलदक्षिणः // 4 शौनक उवाच / सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् / उक्तोऽयं हरिवंशस्ते पर्वाणि निखिलानि च / अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् // 5 यथा पुरोक्तानि तथा व्यासशिष्येण धीमता // 1 तस्माद्वनगताद्गर्भ यादवी प्रत्यपद्यत / तत्कथ्यमानममृतमितिहाससमन्वितम् / सुचारोदुहिता सुभ्रर्मालिनी भ्रातृमालिनी // 6 प्रीणात्यस्मानमृतवत्सर्वपापप्रणाशनम् // 2 : स त्वजन्मनि गर्भस्य श्वेतकर्णः प्रजेश्वरः / जनमेजयस्तु नृपतिः श्रुत्वाख्यानमनुत्तमम् / अन्वगच्छत तं पूर्वैर्महाप्रस्थानमच्युतम् // 7 सा दृष्ट्वा संप्रयातं तं मालिनी पृष्ठतोऽन्वगात् / सौते किमकरोत्पश्चात्सर्पसत्रादनन्तरम् // 3 पथि सा सुषुवे सुभ्रर्वने राजीवलोचनम् // 8 सूत उवाच / तमपास्य च तत्रैव राजानं सान्वगच्छत / जनमेजयस्तु नृपतिः श्रुत्वाख्यानमनुत्तमम् / पतिव्रता महाभागा द्रौपदीव पुरा पतीन् // 9 यदारभत्तदाख्यास्ये सर्पसत्रादनन्तरम् // 4 सुकुमारः कुमारोऽसौ गिरिकुञ्ज रुरोद ह / यस्मिन्सने समाप्ते तु राजा पारिक्षितस्तदा / दयार्थ तस्य मेघास्तु प्रादुरासन्महात्मनः // 10 यष्टुं स वाजिमेधेन संभारानुपचक्रमे // 5 श्रविष्ठायाश्च पुत्रौ द्वौ पैप्पलादौ च तो द्विजौ। ऋत्विक्पुरोहिताचार्यानाहूयेदमुवाच ह / दृष्ट्वा कृपान्वितौ गृह्य तं प्रक्षालयतां जले // 11 यक्ष्येऽहं वाजिमेधेन हय उत्सृज्यतामिति // 6 विघृष्टे तस्य ते पार्श्वे खेलेन रुधिरस्रवे। ततोऽस्य विज्ञाय चिकीर्षितं तदा अजश्यामौ च पावौं तावुभावपि समाहितौ // 12 कृष्णो महात्मा सहसाजगाम / तथैव च समारूढावजपार्श्वस्ततोऽभवत् / पारिक्षितं द्रष्टुमदीनसत्त्वं ततोऽजपार्श्व इति तौ चक्राते तस्य नाम ह // 13 / . द्वैपायनः सर्वपरावरज्ञः // 7 - 216 - Page #226 -------------------------------------------------------------------------- ________________ 115.8 ] भविष्यपर्व [115. 35 पारिक्षितस्तु नृपतिर्दृष्ट्वा तमृषिमागतम् / ते कथं भगवन्नेत्रा बुद्धिमन्तश्च्युता नयात् / / अर्घ्यपाद्यासनं दत्त्वा पूजयामास शास्त्रतः // 8 अनाथा ह्यपराध्यन्ते कुनेतारश्च मानवाः // 23 तौ चोपविष्टावभितः सदस्यास्तस्य शौनक / व्यास उवाच। कथा बहुविधाश्चित्राश्चक्राते वेदसंहिताः // 9 कालेनाद्य परीतास्ते तव वत्स पितामहाः। ततः कथान्ते नृपतिश्चोदयामास तं मुनिम् / न मां भविष्यं पप्रच्छुर्न चापृष्टो ब्रवीम्यहम् // 24 पितामहं पाण्डवानामात्मनः प्रपितामहम् // 10 निःसामयं च पश्यामि भविष्यस्य निवेदनम् / महाभारतमाख्यानं बह्वथं बहुविस्तरम् / परिहतुं न शक्ष्यामि कालनिष्ठां हि तां गतिम् // 25 निमेषमात्रमिव मे सुखश्रव्यतया गतम् // 11 त्वया त्विदमहं पृष्टो वक्ष्याम्यागन्तु भावि यत् / विभूतिविस्तरकथं सर्वेषां वै यशस्करम् / . अतश्च बलवान्कालः श्रुत्वापि न करिष्यसि // 26 त्वया त्वभिहितं ब्रह्मशङ्ख क्षीरमिवाहितम् // 12 न संरम्भान्न चारम्भान्न वै स्थास्यसि पौरुषे / नामृतेनापि तृप्तिः स्याद्यथा स्वर्गसुखेन वा। लेखा हि काललिखिता वेलेव दुरतिक्रमाः // 27 तथा तृप्तिं न गच्छामि श्रुत्वेमा भारती कथाम् // अश्वमेधः क्रतुः श्रेष्ठः क्षत्रियाणां परिश्रुतः / अनुमान्य तु सर्वज्ञं पृच्छामि भगवन्नहम् / तेन भावेन ते यज्ञं वासवो धर्षयिष्यति // 28 हेतुः कुरूणां नाशस्य राजसूयो मतो मम // 14 यदि तच्छक्यते राजन्परिहर्तुं कथंचन / दुःसहानां यथा ध्वंसो राजन्यानामुपप्लवः / / दैवं पुरुषकारेण मा यजेथाश्च तं ऋतुम् // 29 राजसूयं तथा मन्ये युद्धार्थमुपकल्पितम् // 15 न चापराधः शक्रस्य नोपाध्यायगणस्य ते / राजसूयो हि सोमेन श्रूयते पूर्वमाहृतः / तव वा यजमानस्य कालोऽत्र परमेश्वरः // 30 तस्यान्ते सुमहद्युद्धमभवत्तारकामयम् // 16 . तस्य संस्थापनमिदं कालस्य वशवर्ति वै / आहृतो वरुणेनापि तस्यान्ते सुमहाक्रतोः / तत्प्रणेयं निबोधस्व त्रैलोक्यं सचराचरम् // 31 देवासुरमभूद्युद्धं सर्वभूतक्षयावहम् // 17 यथा यष्टा नृपः स्वर्ग गमिष्यति युगक्षये। हरिश्चन्द्रस्तु राजर्षिरेतं ऋतुमवाप्तवान् / तथा यज्ञफलानां च विक्रेतारो द्विजातयः // 32 तत्राप्याडीबकमभूद्युद्धं क्षत्रविनाशनम् // 18 ततोऽनन्तरभार्येण पाण्डवेनापि दुस्तरः / जनमेजय उवाच / महाभारतसंहारः संभृतोऽग्निरिव ऋतुः // 19 निवृत्तावश्वमेधस्य किं निमित्तं भविष्यति / तस्य मूलं हि युद्धस्य लोकक्षयकरस्य ह / श्रुत्वा परिहरिष्यामि भगवन्यदि शक्यते // 33 राजसूयो महायज्ञः किमर्थं न निवारितः॥ 20 राजसूये ह्यसंहार्ये यज्ञाङ्गैश्च दुरासदैः / निमित्तं भविता तत्र ब्रह्मकोपकृतं प्रभो / मिथ्याप्रणीते यज्ञाङ्गे प्रजानां संक्षयो ध्रुवः // 21 / यतस्व परिहर्तुं तदित्येतद्भद्रमस्तु ते // 34 भवानपि च सर्वेषां पूर्वेषां नः पितामहः। त्वया धृतः क्रतुश्चैव वाजिमेधः परंतप / अतीतानागतज्ञश्च नाथश्चादिकरश्च नः // 22 / क्षत्रिया नाहरिष्यन्ति यावद्भूमिर्धरिष्यति // 35 हरिवंशं 28 व्यास उवाच। -217 - Page #227 -------------------------------------------------------------------------- ________________ 115. 36] हरिवंशे [ 116. 16 जनमेजय उवाच / प्रजासमुद्वेगकरं युगान्तं समुपस्थितम् / . निवृत्तावश्वमेधस्य विप्रशापाग्नितेजसा / प्रनष्टधर्म धर्मज्ञ निमित्तैर्वक्तुमर्हसि // 3 अहं निमित्तमिति चेद्भयं तीव्र च जायते // 36 सूत उवाच / कथं ह्यकीर्त्या संयुक्तः सुकृती मद्विधो जनः / पृष्ट एवं भविष्यस्य गतिं तत्त्वेन चिन्तयन् / लोकानुत्सहते गन्तुं खं सपाश इव द्विजः // 37 युगान्ते पूर्वरूपाणि भगवानब्रवीत्तदा // 4 यथा ह्यनागतमिदं दृष्टमत्र प्रणाशनम् / व्यास उवाच / यज्ञस्य पुनरावृत्तिर्यद्यस्त्याश्वासयस्व माम् // 38 अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः / ___ व्यास उवाच / युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः // 5 उपात्तयज्ञो देवेभ्यो ब्राह्मणेषु निवत्स्यति / अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः / तेजसाभ्याहृतं तेजस्तेजस्येवावतिष्ठते // 39 शद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये // 6 औद्भिदो भविता कश्चित्सेनानी: काश्यपो द्विजः / काण्डपृष्ठाः श्रोत्रियाश्च हवींषि भरतर्षभ / अश्वमेधं कलियुगे पुनः प्रत्याहरिष्यति // 40 एकपक्यामशिष्यन्ति युगान्ते जनमेजय // 7 तागे तत्कुलीनश्च राजसूयमपि क्रतुम् / शिल्पवन्तोऽनृतपरा नरा मद्यामिषप्रियाः / आहरिष्यति राजेन्द्र श्वेतग्रहमिवान्तकः // 41 भार्या मित्रा भविष्यन्ति युगान्ते जनमेजय // 8 यथाबलं मनुष्याणां कर्तृणां दास्यते फलम् / राजवृत्ते स्थिताश्चोरा राजानश्चोरशीलिनः / / युगान्तद्वारमृषिभिः संवृतं विचरिष्यति // 42 भृत्या अनिर्विष्टभुजो भविष्यन्ति युगक्षये // 9 तदाप्रभृति हास्यन्ते नृणां प्राणा पुराकृतीः / धनानि श्लाघनीयानि सतां वृत्तमपूजितम् / विनिवर्तिष्यते लोके वृत्तान्तो वृत्तिमत्स्वपि // 43 अकुत्सना च पतिते भविष्यति युगक्षये // 10 तदा सूक्ष्मो महोदर्को दुस्तरो दानमूलवान् / प्रनष्टचेतना मा मुक्तकेशा विचूलिनः / चातुराश्रम्यशिथिलो धर्मः प्रविचलिष्यति // 44 ऊनषोडशवर्षाश्च प्रजास्यन्ति नरास्तदा // 11 तदा ह्यल्पेन तपसा सिद्धिं यास्यन्ति मानवाः / अदृशूला जनपदाः शिवशूलाश्चतुष्पथाः / धन्या धर्म चरिष्यन्ति युगान्ते जनमेजय // 45 प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये // 12 इति श्रीहरिवंशे पञ्चदशोत्तरशततमोऽध्यायः // 115 // सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः / शूद्रा भोवादिनश्चैव भविष्यन्ति युगक्षये // 13 जनमेजय उवाच / तपोयज्ञार्थवेदानां विक्रेतारो द्विजातयः / आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे / ऋतवश्व भविष्यन्ति विपरीता युगक्षये // 14 तस्माद्वापरविध्वंसायुगान्तं स्पृहयाम्यहम् // 1 शुक्लदन्ताजिताक्षाश्च मुण्डाः काषायवाससः / प्राप्ता वयं हि तं कालमनया धर्मतृष्णया। शुद्रा धर्म चरिष्यन्ति शाक्यबुद्धोपजीविनः // 15 प्राप्ता वयं च धर्म स्वं सुखमल्पेन कर्मणा // 2 / श्वापदप्रचुरत्वं च गवां चैव परिक्षयः / -218 - Page #228 -------------------------------------------------------------------------- ________________ 116. 16 ] भविष्यपर्व [117.3 स्वादूनां विनिवृत्तिश्च विद्यादन्तगते युगे // 16 / | सर्वः सर्वं विजानाति वृद्धाननुपसेव्य च / अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तावसायिनः / न कश्चिदकवि म युगान्ते प्रत्युपस्थिते // 31 यथानिम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये // 17 | न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः / तथा द्विहायना दम्यास्तथा पल्वलकर्षकाः। चोरपायाश्च राजानो युगान्ते प्रत्युपस्थिते // 32 चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति // 18 कुण्डा वृषा नैकृतिकाः सुरापा ब्रह्मवादिनः / न ते धर्म चरिष्यन्ति मानवा निर्गते युगे। अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय // 33 ऊषराबहुला भूमिः पन्थानो नगरान्तरा। अयाज्यान्याजयिष्यन्ति तथाभक्ष्यस्य भक्षिणः / सर्वे वाणिजकाश्चैव भविष्यन्ति कलौ युगे // 19 ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते // 34 पितृकृत्यानि देयानि विधमन्तः सुतास्तदा / भोगार्थमभिपत्स्यन्ते न च कश्चित्पठिष्यति / हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः // 20 एकशङ्खास्तथा नार्यो गवेधुकपिनद्धकाः // 35 सौकुमार्य तथा रूपे रत्ने चोपक्षयं गते / नक्षत्राणि विहीनानि विपरीता दिशस्तथा / भविष्यन्ति युगस्यान्ते नार्यः केशैरलंकृताः // 21 संध्यारागोऽथ दिग्दाहो भविष्यत्यपरे युगे // 36 निर्विहारस्य भीतस्य गृहस्थस्य भविष्यति / पितॄन्पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रश्च कर्मसु / युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः // 22 वियोनिषु चरिष्यन्ति प्रमदासु नरास्तदा // 37 कुशीलानार्यभूयिष्ठं वृथारूपसमावृतम् / अकृताग्राणि भोक्ष्यन्ति नराश्चैवाग्निहोत्रिणः / पुरुषाल्पं बहस्त्रीकं तद्युगान्तस्य लक्षणम // 23 मिक्षा बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् // बहुयाचनका लोका दास्यन्ते च परस्परम् / पतीन्सुप्तान्वश्वयित्वा गमिष्यन्ति स्त्रियोऽन्यतः / राजचोरादिदण्डा” जनः क्षयमुपैष्यति // 24 पुरुषाश्च प्रसुप्तासु भार्यासु च परस्त्रियम् // 39 सस्यनिष्पत्तिरफला तरुणा वृद्धशीलिनः / नाव्याधितो नाप्यरुजो जनः सर्वोऽभ्यसूयकः / ईहयासुखिनो लोका भविष्यन्ति गते युगे // 25 न कृतप्रतिकर्ता च काले क्षीणे भविष्यति // 40 वर्षासु वाताः परुषा नीचाः शर्करवर्षिणः / / इति श्रीहरिवंशे षोडशोत्तरशततमोऽध्यायः // 116 // संदिग्धः परलोकश्च भविष्यति युगक्षये // 26 . 117 वैश्याचाराश्च राजन्या धनधान्योपजीविनः / जनमेजय उवाच / युगापक्रमणे पूर्व भविष्यन्ति द्विजातयः // 27 अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा / एषं विलुलिते लोके मनुष्याः केन पालिताः। ऋणं च विनयभ्रंशो युगे क्षीणे भविष्यति // 28 निवत्स्यन्ति किमाचाराः किमाहारविहारिणः // 1 भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् / किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः / अजाश्चैवोपयोक्ष्यन्ते पयसोऽर्थे युगक्षये // 29 कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् // 2 अशास्त्रविहिता प्रज्ञा एवमेव भविष्यति / व्यास उवाच / शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये // 30 / अत ऊर्ध्व च्युते धर्मे गुणहीनाः प्रजास्ततः / -219 - Page #229 -------------------------------------------------------------------------- ________________ 117.3] हरिवंशे [ 117.32 शीलव्यसनमासाद्य प्राप्स्यन्ते ह्रासमायुषः // 3 हर्तारः पररत्नानां परदारप्रधर्षकाः / आयुर्हान्या बलग्लानिर्बलग्लान्या विवर्णता / कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः // वैवाव्याधिसंपीडा निर्वेदो व्याधिपीडनात् // 4 / तेषु प्रभवमानेषु तुल्यशीलेषु सर्वतः / निर्वेदादात्मसंबोधः संबोधाद्धर्मशीलता / अभाविनो भविष्यन्ति मुनयो. बहुरूपिणः // 19 एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् // 5 उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः / उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः / कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः // 20 विमर्शशीलाः केचित्तु हेतुवादकुतूहलाः // 6 सस्यचोरा भविष्यन्ति तथा चैलापहारिणः / प्रत्यक्षमनुमानं च प्रमाणमिति निश्चिताः / भक्ष्यभोज्यहराश्चैव भाण्डानां चैव हारिणः // 21 प्रमाणं किं करिष्यति नेति पण्डितमानिनः / चोराश्वोरस्य हर्तारो हन्ता हर्तुभविष्यति / अप्रमाणं करिष्यन्ति वेदोक्तमपरे जनाः // 7 चोराश्चोरक्षये चापि कृते क्षेमं भविष्यति // 22 नास्तिक्यपरमाश्चापि केचिद्धर्मविलोपकाः। निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते / भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः // 8 नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः // 23 तदात्वमात्रश्रद्धेयाः शास्त्रज्ञानविमूर्छिताः / यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च / दाम्भिकास्ते भविष्यन्ति वादशीलपरायणाः // 9 / कीटमूषकसश्चि धर्षयिष्यन्ति मानवान् // 24 तदा विचलिते धर्मे जनाः शेषपुरस्कृताः / क्षेमं सुभिक्षमारोग्यं सामग्र्यमथ बन्धुभिः / शुभान्येवाचरिष्यन्ति दानसत्यसमन्विताः // 10 उद्देशेन नरश्रेष्ठ भविष्यन्ति युगक्षये // 25 , सर्वभक्षो ह्यसंगुप्तो निर्गुणो निरपत्रपः / स्वयंपालाः स्वयंचोरा युगसंभारसंभृताः / भविष्यति तदा लोकस्तत्कषायस्य लक्षणम् // 11 मण्डलैः प्रभविष्यन्ति देशे देशे पृथक्पृथक् // 26 विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरो जनः / / स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः / अभिपत्स्यति वृत्त्यर्थ तत्कषायस्य लक्षणम् // 12 नरास्तदा भविष्यन्ति सर्वे कालप्रतीक्षिणः // 27 कषायोपप्लवे काले ज्ञानविद्याप्रणाशने / तदा स्कन्धे समादाय कुमारान्प्रद्रुता भयात् / सिद्धिमल्पेन कालेन यास्यन्ति निरुपस्कृताः // 13 कौशिकी संश्रयिष्यन्ति नराः क्षुद्भयपीडिताः // 28 महायुद्धं महानादं महावर्षं महाभयम् / अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ मेकलान् / भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् // 14 ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः॥२९ विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः / कृत्स्नं च हिमवत्पावं कूलं च लवणाम्भसः / पृथिवीमुपभोक्ष्यन्ति युगान्ते प्रत्युपस्थिते // 15 अरण्यानि च वत्स्यन्ति नरा म्लेच्छगणैः सह // 30 निःस्वाध्यायवषट्कारा मुनयश्चाभिमानिनः / नैव शून्या न चाशून्या भविष्यति वसुंधरा / क्रव्यादा ब्रह्मरूपेण सर्वभक्षा वृथाव्रताः // 16 / गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शासिनः // 31 मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः। / मृगैर्मत्स्यैविहंगैश्च श्वापदैः सर्वकीटकैः।। व्यवहारोपवृत्ताश्च च्युता धर्माच्च शाश्वतात् // 17 / मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः // 32 -220 - Page #230 -------------------------------------------------------------------------- ________________ 117. 38] भविष्यपर्व [118.8 चीरं पणं च विविधं वल्कलान्यजिनानि च। / इष्टं दानं तपो नाम ब्रह्मचर्य सुपूजितम् / स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनास्तथा // 33 गुणैः कर्माभिनिवृत्तिर्गुणास्तथ्येन कर्मणा // 48 बीजानामाकृतिं निम्नेष्वीहन्ते काष्ठशङ्कभिः / / आशीस्तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी / अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः // 34 युगे युगे यथाकालमृषिभिः समुदाहृता // 49 नदीस्रोतांसि रोत्स्यन्ति तोयार्थ कूलमाश्रिताः / इह धर्मार्थकामानां वेदानां च प्रतिक्रिया / पक्कान्नव्यवहारेण विपणन्तः परस्परम् // 35 आशिषश्च शुभाः पुण्यास्तथैवायुयुगे युगे // 50 तनूरुहैर्यथाजातैः समलान्तरसंवृतः। यथा युगानां परिवर्तनानि बह्वपत्याः प्रजाहीनाः क्रूरा लक्षणवर्जिताः // 36 चिरप्रवृत्तानि विधिस्वभावात् / एवं भविष्यन्ति तदा मनुष्याः कालकारिताः / क्षणं न संतिष्ठति जीवलोकः हीनाद्धीनं तदा धर्म प्रजा समनुवर्त्यति // 37 क्षयोदयाभ्यां परिवर्तमानः // 51 आयुस्तत्र च मानां परं त्रिंशद्भविष्यति / इति श्रीहरिवंशे सप्तदशोत्तरशततमोऽध्यायः॥ 117 // दुर्बला विषयग्लाना रजसा समभिप्लुताः // 38 भविष्यति तदा तेषां रोगैरिन्द्रियसंक्षयः। - 118 आयुःप्रक्षयसंरोधाद्धिंसा चोपरमिष्यति // 39 सूत उवाच / शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः। इत्येवमाश्वासयतो राजानं जनमेजयम् / सत्यं चापि प्रपत्स्यन्ति व्यवहारापशङ्कया // 40 अतीतानागतं वाक्यमृषेः परिषदा श्रुतम् // 1 भविष्यन्ति च कामानामलाभाद्धर्मशीलिनः / अमृतस्येव चास्वादः प्रभा चन्द्रमसो यथा / करिष्यन्ति च संकोचं स्वपक्षक्षयपीडिताः // 41 अतर्पयत तच्छ्रोत्रं महर्षेर्वाङ्मयो रसः // 2 एवं शुश्रूषवो दानं सत्ये प्राणाभिरक्षणे। धर्मार्थकामसंयुक्तं करुणं वीरहर्षणम् / चतुष्पादप्रवृत्तं च धर्ममाप्स्यन्ति मानवाः // 42 रमणीयं तदाख्यानं कृत्स्नं परिषदा श्रुतम् // 3 तेषां धर्माभिमानानां गुणेषु परिवर्तताम् / केचिदणि मुमुचुः श्रुत्वा दध्युस्तथापरे / स्वादु किं न्विति विज्ञाय धर्म एव स्वदिष्यति // इतिहासं तमृषिणा पाराशर्येन दर्शितम् // 4 यथा हानिः क्रमप्राप्ता तथा वृद्धिः क्रमागता / सदस्यान्सोऽभ्यनुज्ञाय कृत्वा चापि प्रदक्षिणम् / प्रगृहीते ततो धर्मे प्रपत्स्यन्ति कृतं पुनः // 44 पुनर्द्रक्ष्याम इत्युक्त्वा जगाम भगवानृषिः // 5 साधुवृत्तिः कृतयुगे कषाये हानिरुच्यते / अनुजग्मुस्ततः सर्वे प्रयान्तमृषिसत्तमम् / एक एव तु कालः स हीनवर्णो यथा शशी // 45 लोके प्रवदतां श्रेष्ठं शिष्टाः सर्वे तपोधनाः // 6 छन्नो हि तमसा सोमो यथा कलियुगे तथा / याते भगवति व्यासे विप्राः सह महर्षिभिः / पूर्णश्च तमसा हीनो यथा कलियुगे तथा // 46 ऋत्विजः पार्थिवाश्चैव प्रतिजग्मुर्यथागतम् // 7 अर्थवादपरो धर्मो वेदार्थ इति तं विदुः। पन्नगानां सुघोराणां कृत्वा तां वैरयातनाम् / अनिर्णित्तमविज्ञातं दायाद्यमिव धार्यते // 47. जगाम रोषमुत्सृत्य राजा विषमिवोरगः // 8 -221 - Page #231 -------------------------------------------------------------------------- ________________ 118.9] हरिवंशे [118..34 होत्राग्निदीप्तशिरसं परित्राय च तक्षकम् / न स्वादु सोऽनाति नरः सुखं स्वपिति वा.रहः / आस्तीकोऽप्याश्रमपदं जगाम च महामुनिः // 9 अन्वास्ते यः प्रियां भायाँ परेण मृदितामिव // 22 राजापि हास्तिनपुरं प्रविवेश जनावृतः। एवमुच्चैः प्रभाषन्तं क्रुद्धं पारिक्षितं नृपम् / अन्वशासच्च मुदितस्तदा प्रमुदिताः प्रजाः // 10 गन्धर्वराजः प्रोवाच विश्वावसुरिदं वचः // 23 कस्यचित्त्वथ कालस्य स राजा जनमेजयः / त्रियज्ञशतयज्वानं वासवस्त्वां न मृष्यति / दीक्षितो वाजिमेधाय विधिवद्भरिदक्षिणः // 11 न दुष्यतीयं पत्नी ते विहितेयं वपुष्टमा // 24 संज्ञप्तमश्वं तत्रास्य देवी काश्या वपुष्टमा। रम्भा नामाप्सरा देवी काशिराजसुता मता। संविवेशोपगम्याथ विधिदृष्टेन कर्मणा // 12 सैषा योषिद्वरा राजरत्नभूतानुभूयताम् // 25 तां तु सर्वानवद्याङ्गी चकमे वासवस्तदा / यज्ञे विवरमासाद्य विघ्नमिन्द्रेण ते कृतम् / / संज्ञप्तमश्वमाविश्य तया मिश्रीबभूव सः // 13 यज्वा ह्यसि कुरुश्रेष्ठ समृद्ध्या वासवोपमः // 26 तस्मिन्विकारे जनिते विदित्वा तत्त्वतश्च तत् / बिभेत्यभिभवाच्छक्रस्तव ऋतुफलैर्नृप। ' असंज्ञप्तोऽयमश्वस्ते ध्वंसेत्यध्वर्युमब्रवीत् // 14 तस्मादावर्तितश्चैव ऋतुरिन्द्रेण ते विभो // 27 अध्वर्युर्ज्ञानसंपन्नस्तदिन्द्रस्य विचेष्टितम् / मायैषा वासवेनेह प्रयुक्ता विघ्नमिच्छता / कथयामाय राजर्षेः शशाप स पुरंदरम् // 15 यज्ञे विवरमासाद्य संज्ञप्तं दृश्य वाजिनम् / रतिमिन्द्रेण रम्भायां मन्यसे यां वपुष्टमाम् // 28 जनमेजय उवाच / अथ ते गुरवः शप्तास्त्रियज्ञशतयाजिनः / यद्यस्ति मे यज्ञफलं तपो वा रक्षतः प्रजाः / भ्रंशितस्त्वं च विप्राश्च फलादिन्द्रसमादिह। फलेन तेन सर्वेण ब्रवीमि श्रूयतामिदम् // 16 त्वत्तश्चैव सुदुर्धर्षात्रियज्ञशतयाजिनः // 29 अद्यप्रभृति देवेन्द्रमजितेन्द्रियमस्थिरम् / क्षत्रिया वाजिमेधेन न यक्ष्यन्तीति शौनक // 17 बिभेति हि सदा त्वत्तो ब्राह्मणेभ्योऽपि वासवः / एकेन वै तदुभयं तीणं शक्रेण मायया // 30 ऋत्विजश्चाब्रवीत्क्रुद्धः स राजा जनमेजयः / दौर्बल्यं भवतामेतद्यदयं धर्षितः क्रतुः // 18 स एष सुमहातेजा विजिगीषुः पुरंदरः। विषये मे न वस्तव्यं ध्वंसध्वं सह बान्धवैः / कथमन्यैरनाचीण नतुर्दारानतिक्रमेत् // 31 इत्युक्तास्तत्यजुर्विप्रास्तं नृपं जातमन्यवः // 19 यथैव हि परा बुद्धिः परो धर्मः परो दमः / अमर्षादन्वशासच्च पत्नीशालागताः स्त्रियः / यथैव परमैश्वयं कीर्तिश्च हरिवाहने / असतीं वपुष्टमामेतां निर्वासयत मे गृहात् / तथैव तब दुर्धर्ष त्रियज्ञशतयाजिनः // 32 यया मे चरणो मूर्ध्नि भस्मरेणूषितः कृतः / / 20 मा वासवं मा च गुरुमात्मानं मा वपुष्टमाम् / शौण्डीयं मेऽनया भग्नं यशो मानश्च दूषितः। / गच्छ दोषेण कालो हि सर्वथा दुरतिक्रमः // 33 नैनां द्रष्टुमपीच्छामि परिक्लिष्टामित्र स्रजम् // 21 / ऐश्वर्येणाश्वमाविश्य देवेन्द्रेणाभिरोषितः / -222 - Page #232 -------------------------------------------------------------------------- ________________ 118. 34 ] . भविष्यपर्व [ 118. 49 आनुकूल्येन देवस्य वर्तितव्यं सुखार्थिना // 34 इदं महाकाव्यमृषेर्महात्मनः दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः / __ पठन्नृणां पूज्यतमो भवेन्नरः / स्त्रीरत्नमुपभुवेमामपापां विगतज्वरः // 35 प्रकृष्टमायुः समवाप्य दुर्लभं अपापास्त्यज्यमाना वै शपेयुरपि योषितः / लभेत सर्वज्ञफलं च केवलम् // 43 अदुष्टास्तु स्त्रियो राजन्दिव्यास्तु सविशेषतः // 36 शतक्रतोः कल्मषविप्रमोक्षणं भानो प्रभा शिखा वह्नेर्वेदीहोत्रे तथाहुतिः / - पठन्निदं मुच्यति कल्मषान्नरः / परामृष्टाप्यसंरक्ता नोपदुष्यन्ति योषितः // 37 तथैव कामान्विविधान्समश्नुते प्राह्या लालयितव्याश्च पूज्याश्च सततं बुधैः।। समाप्तकामश्च चिराय नन्दति // 44 शीलवत्यो नमस्कार्याः पूज्याः श्रिय इव स्त्रियः // यथा हि पुण्यप्रभवं फलं द्रुमासूत उवाच / त्ततः प्रजायन्ति पुनश्च पादपाः / ___ एवं स विश्वावसुनानुनीतः तथा महर्षिप्रभवा इमा गिरः प्रसादमागम्य वपुष्टमायाम् / प्रवर्धयन्ते तमृर्षि प्रवर्तिताः // 45 चकार मिथ्याव्यतिशङ्कितात्मा पुत्रानपुत्रो लभते सुवर्चसशान्ति परां तत्र स धर्मजुष्टाम् // 39 श्युतः पुनर्विन्दति चात्मनः स्थितिम् / श्रममभिविनिवर्त्य मानसं स व्याधिं न चाप्नोति चिरं न बन्धनं समभिलषजनमेजयो यशः स्वम् / क्रियां च पुण्यां लभते गुणान्वितः॥४६ विषयमनुशशास धर्मबुद्धि पतिमुपलभते च सत्सु कन्या र्मुदितमना रमयन्वपुष्टमां ताम् // 40 श्रवणमुपेत्य शुभा मुनेस्तु वाचः / न च विरमति विप्रपूजना जनयति च सुतान्गुणैरुपेतान च विनिवर्तति यज्ञशीलनात् / रिपुजनमर्दनवीर्यशालिनश्च // 47 न च विषयपरिरक्षणाच्युतोऽसौ विजयति वसुधां च क्षत्रवृत्तिन च परिगर्हति वपुष्टमां च // 41 र्धनमतुलं लभते द्विषजयं च / विधिविहितमशक्यमन्यथा हि कर्तुं विपुलमपि धनं लभेच्च वैश्यः यदृषिरचिन्त्यतपाः पुराब्रवीत्सः / सुगतिमियाच्छ्रवणाच्च शूद्रजातिः // 48 इति नरपतिरात्मवांस्तदासौ पुराणमेतच्चरितं महात्मनातदनुविचिन्त्य बभूव वीतमन्युः // 42 / मधीत्य बुद्धिं लभते च नैष्ठिकीम् / विहाय दुःखानि विमुक्तसङ्गः - 223 - Page #233 -------------------------------------------------------------------------- ________________ 118. 49 ] हरिवंशे ... [118. 51 स वीतरागो विचरेद्वसुंधराम् // 49 इत्येतदाख्यानमुदाहृतं वः __ प्रतिस्मरन्तो द्विजमण्डलेषु / स्थैर्येण जातेन पुनः स्मरन्तः सुखं भवन्तो विचरन्तु लोकम् // 50 इति चरितमिदं महात्मना__मृषिकृतमद्भुतवीर्यकर्मणाम् / कथितमिदं हि समासविस्तरैः किमपरमिच्छसि किं ब्रवीमि ते // 51 इति श्रीहरिवंशे अष्टादशोत्तरशततमोऽध्यायः // 118 / // समाप्तं भविष्यपर्व // // समाप्तो हरिवंशः॥ -224 - Page #234 -------------------------------------------------------------------------- _