________________ 15. 64 ] हरिवंशपर्व [16.22 प्रतिगृह्य ततो द्रोण उभयं जयतां वरः। | स सर्वानब्रवीद्धातॄन्कोपाद्धर्मसमन्वितः // 9 काम्पिल्यं द्रुपदायैव प्रायच्छद्विदितं तव // 64 यद्यवश्यं प्रकर्तव्या पितॄनुद्दिश्य साध्विमाम् / एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह। प्रकुर्वीमहि गां सम्यक्सर्व एव समाहिताः // 10 वंशः कार्येन वै प्रोक्तो वीरस्योग्रायुधस्य च // 65 एवमेषा च गौर्धर्म प्राप्स्यते नात्र संशयः / अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् / पितृनभ्यर्च्य धर्मेण नाधर्मोऽस्मान्भविष्यति // 11 गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते // 66 तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः। श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च / पितृभ्यः कल्पयित्वैनामुपयुञ्जन्त भारत // 12 तन्निबोध महाराज सप्तजातिषु भारत // 67 उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् / सगालवस्य चरितं कण्डरीकस्य चैव ह। शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति / ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् // 68 आर्जवात्स तु वत्सं तं प्रतिजग्राह वै द्विजः // 13 इति श्रीहरिवंशे पञ्चदशोऽध्यायः // 15 // मिथ्योपचर्य ते तं तु गुरुमन्यायतो द्विजाः / कालेन समयुज्यन्त सर्व एवायुषः क्षये // 14 मार्कण्डेय उवाच / ते वै हिंस्रतया क्रूरा अनार्यत्वाद्गुरोस्तदा। हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् / उमा हिंसाविहाराश्च सप्ताजायन्त सोदराः / ब्रह्मदत्तेन यत्प्राप्तं सप्तजातिषु भारत // 1 लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः // 15 तत एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः / पितृनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा / पीडयाप्यथ धर्मस्य कृते श्राद्धे पुरानघ // 2 स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् // 16 ततोऽहं नातिधर्मिष्ठान्कुरुक्षेत्रे पितृव्रतान् / जामा व्याधा दशार्णेषु सप्त धर्मविचक्षणाः / सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् // 3 स्वधर्मनिरताः सर्वे लोभानृतविवर्जिताः // 17 'वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च। तावन्मानं प्रकुर्वन्ति यावता प्राणधारणम् / खसमः पितृवर्ती च नामभिः कर्मभिस्तथा // 4 शेषं धर्मपराः कालमनुध्यान्ति स्वकर्म तत् // 18 कौशिकस्य सुतास्तात शिष्या गाय॑स्य भारत / नामधेयानि चाप्येषामिमान्यासन्नराधिप / पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् // 5 निर्वैरो निर्वृतः क्षान्तो निर्मन्युः कृतिरेव च / नियोगात्ते गुरोस्तस्य गां दोग्ध्रीं समकालयन् / वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः॥ 19 समानवत्सां कपिलां सर्वे न्यायागतां तदा // 6 तैरेवमुषितैस्तात हिंसाधर्मपरैर्वने / तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत / / माता च पूजिता वृद्धा पिता च परितोषितः।।२० कुरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा // 7 यदा माता पिता चैव संयुक्तौ कालधर्मणा / / तान्कविः खसृमश्चैव याचेते नेति वै तदा। तदा धनंषि ते त्यक्त्वा वने प्राणानवासृजन // 21 न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः॥ शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः। पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः। त्रासोद्वेगेन संविग्ना रम्ये कालंजरे गिरौ // 22 -35