________________ 57. 22 ] विष्णुपर्व [58. 24 बभासे छन्नजलदा द्यौरिवाब्यक्तशारदी / / 22 प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् // 9 तस्मिन्गर्दभदैत्ये तु सानुगे विनिपातिते / तत्र स्पन्दोलिकाभिश्च युद्धमार्गेश्च दंशितौ / रम्यं तालवनं तद्धि भूयो रम्यतरं बभो / / 23 अश्मभिः क्षेपणीयैश्च तौ व्यायाममकुर्वताम्॥१० विप्रमुक्तभयं शुभ्रं विविक्ताकारदर्शनम् / युद्धमार्गश्च विविधैर्गोपालैः सहितावुभौ / चरन्ति स्म. सुखं गावस्तत्तालवनमुत्तमम् / / 24 मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः // 11 ततः प्रव्याहृताः सर्वे गोपा वननिवासिनः / तयो रमयतोरेवं तल्लिप्सुरसुरोत्तमः / वीतशोका वनं सर्वे चञ्चर्यन्ते स्म ते सुखम् // 25 प्रलम्बोऽभ्यागमत्तेषां छिद्रान्वेषी तयोस्तदा // 12 ततः सुखं प्रकीर्णासु गोषु नागेन्द्रविक्रमौ / गोपालवेषमास्थाय बन्यपुष्पविभूषितः / द्रुमपर्णासने कृत्वा तौ यथाहं निषीदतुः / / 26 लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा // इति श्रीहरिवंशे सप्तपञ्चाशत्तमोऽध्यायः // 57 // सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः / मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः // 14 प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा। वैशंपायन उवाच / गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम् / / 15 अथ तौ जातहर्षों तु वसुदेवसुतावुभौ। स तु छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः / तत्तालवनमत्सृज्य भूयो भाण्डीरमागतौ // 1 दृष्टिं परिदधे कृष्णे रौहिणेये च दारुणाम् // 16 चारयन्तौ विवृद्धानि गोधनानि शुभाननौ / अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् / स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च // 2 रौहिणेयवधे यत्नमकरोदानवोत्तमः // 17 क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् / हरिणाक्रीडनं नाम बालक्रीडनकं ततः / नामभिाहरन्तौ च सवत्सा गाः परंतपौ // 3 प्रक्रीडिताश्च ते सर्वे द्वौ द्वौ युगपदुत्पतन् // 18 निर्योगपाशैरासक्तौ स्कन्धाभ्यां शुभलक्षणौ / कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना। वनमालाकृतोरस्कौ बालशृङ्गाविवर्षभौ // 4 संकर्षणस्तु प्लुतवान्प्रलम्बेन सहानघः // 19 सुवर्णाञ्जनवर्णाभावन्योन्यसदृशाम्बरौ / गोपालास्त्वपरे द्वंद्वं गोपालैरपरैः सह / महेन्द्रायुधसंसक्तौ शुक्लकृष्णाविवाम्बुदौ // 5 प्रद्रुता लङ्घयन्तो तेऽन्योन्यं लघुविक्रमाः // 20 कुशाग्रकुसुमानां च कर्णपूरमनोरमौ / श्रीदाममजयत्कृष्णः प्रलम्ब रोहिणीसुतः / वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ // 6 गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः / / 21 गोवर्धनस्यानुचरौ वने सानुचरौ च तौ / ते वाहयन्तस्त्वन्योन्यं संहर्षात्सहसा द्रुताः / चेरतुलॊकसिद्धाभिः क्रीडाभिरपराजितौ // 7 भाण्डीरस्कन्धमुद्दिश्य मर्यादा पुनरागमन् // 22 तावेवं मानुषीं दीक्षां वहन्तौ सुरपूजितौ / / संकर्षणं तु स्कन्धेन शीघ्रमुन्क्षिप्य दानवः / तज्जातिगुणयुक्ताभिः क्रीडाभिश्चरतुर्वनम् // 8 / द्रुतं जगाम विमुखः सचन्द्र इव तोयदः // 23 तौ तु भाण्डीरमुचिते काले क्रीडानुवर्तिनौ। / स भारमसहस्तस्य रौहिणेयस्य धीमतः / - 109 -