________________ 116. 16 ] भविष्यपर्व [117.3 स्वादूनां विनिवृत्तिश्च विद्यादन्तगते युगे // 16 / | सर्वः सर्वं विजानाति वृद्धाननुपसेव्य च / अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तावसायिनः / न कश्चिदकवि म युगान्ते प्रत्युपस्थिते // 31 यथानिम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये // 17 | न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः / तथा द्विहायना दम्यास्तथा पल्वलकर्षकाः। चोरपायाश्च राजानो युगान्ते प्रत्युपस्थिते // 32 चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति // 18 कुण्डा वृषा नैकृतिकाः सुरापा ब्रह्मवादिनः / न ते धर्म चरिष्यन्ति मानवा निर्गते युगे। अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय // 33 ऊषराबहुला भूमिः पन्थानो नगरान्तरा। अयाज्यान्याजयिष्यन्ति तथाभक्ष्यस्य भक्षिणः / सर्वे वाणिजकाश्चैव भविष्यन्ति कलौ युगे // 19 ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते // 34 पितृकृत्यानि देयानि विधमन्तः सुतास्तदा / भोगार्थमभिपत्स्यन्ते न च कश्चित्पठिष्यति / हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः // 20 एकशङ्खास्तथा नार्यो गवेधुकपिनद्धकाः // 35 सौकुमार्य तथा रूपे रत्ने चोपक्षयं गते / नक्षत्राणि विहीनानि विपरीता दिशस्तथा / भविष्यन्ति युगस्यान्ते नार्यः केशैरलंकृताः // 21 संध्यारागोऽथ दिग्दाहो भविष्यत्यपरे युगे // 36 निर्विहारस्य भीतस्य गृहस्थस्य भविष्यति / पितॄन्पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रश्च कर्मसु / युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः // 22 वियोनिषु चरिष्यन्ति प्रमदासु नरास्तदा // 37 कुशीलानार्यभूयिष्ठं वृथारूपसमावृतम् / अकृताग्राणि भोक्ष्यन्ति नराश्चैवाग्निहोत्रिणः / पुरुषाल्पं बहस्त्रीकं तद्युगान्तस्य लक्षणम // 23 मिक्षा बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् // बहुयाचनका लोका दास्यन्ते च परस्परम् / पतीन्सुप्तान्वश्वयित्वा गमिष्यन्ति स्त्रियोऽन्यतः / राजचोरादिदण्डा” जनः क्षयमुपैष्यति // 24 पुरुषाश्च प्रसुप्तासु भार्यासु च परस्त्रियम् // 39 सस्यनिष्पत्तिरफला तरुणा वृद्धशीलिनः / नाव्याधितो नाप्यरुजो जनः सर्वोऽभ्यसूयकः / ईहयासुखिनो लोका भविष्यन्ति गते युगे // 25 न कृतप्रतिकर्ता च काले क्षीणे भविष्यति // 40 वर्षासु वाताः परुषा नीचाः शर्करवर्षिणः / / इति श्रीहरिवंशे षोडशोत्तरशततमोऽध्यायः // 116 // संदिग्धः परलोकश्च भविष्यति युगक्षये // 26 . 117 वैश्याचाराश्च राजन्या धनधान्योपजीविनः / जनमेजय उवाच / युगापक्रमणे पूर्व भविष्यन्ति द्विजातयः // 27 अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा / एषं विलुलिते लोके मनुष्याः केन पालिताः। ऋणं च विनयभ्रंशो युगे क्षीणे भविष्यति // 28 निवत्स्यन्ति किमाचाराः किमाहारविहारिणः // 1 भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् / किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः / अजाश्चैवोपयोक्ष्यन्ते पयसोऽर्थे युगक्षये // 29 कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् // 2 अशास्त्रविहिता प्रज्ञा एवमेव भविष्यति / व्यास उवाच / शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये // 30 / अत ऊर्ध्व च्युते धर्मे गुणहीनाः प्रजास्ततः / -219 -