________________ 117.3] हरिवंशे [ 117.32 शीलव्यसनमासाद्य प्राप्स्यन्ते ह्रासमायुषः // 3 हर्तारः पररत्नानां परदारप्रधर्षकाः / आयुर्हान्या बलग्लानिर्बलग्लान्या विवर्णता / कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः // वैवाव्याधिसंपीडा निर्वेदो व्याधिपीडनात् // 4 / तेषु प्रभवमानेषु तुल्यशीलेषु सर्वतः / निर्वेदादात्मसंबोधः संबोधाद्धर्मशीलता / अभाविनो भविष्यन्ति मुनयो. बहुरूपिणः // 19 एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् // 5 उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः / उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः / कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः // 20 विमर्शशीलाः केचित्तु हेतुवादकुतूहलाः // 6 सस्यचोरा भविष्यन्ति तथा चैलापहारिणः / प्रत्यक्षमनुमानं च प्रमाणमिति निश्चिताः / भक्ष्यभोज्यहराश्चैव भाण्डानां चैव हारिणः // 21 प्रमाणं किं करिष्यति नेति पण्डितमानिनः / चोराश्वोरस्य हर्तारो हन्ता हर्तुभविष्यति / अप्रमाणं करिष्यन्ति वेदोक्तमपरे जनाः // 7 चोराश्चोरक्षये चापि कृते क्षेमं भविष्यति // 22 नास्तिक्यपरमाश्चापि केचिद्धर्मविलोपकाः। निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते / भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः // 8 नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः // 23 तदात्वमात्रश्रद्धेयाः शास्त्रज्ञानविमूर्छिताः / यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च / दाम्भिकास्ते भविष्यन्ति वादशीलपरायणाः // 9 / कीटमूषकसश्चि धर्षयिष्यन्ति मानवान् // 24 तदा विचलिते धर्मे जनाः शेषपुरस्कृताः / क्षेमं सुभिक्षमारोग्यं सामग्र्यमथ बन्धुभिः / शुभान्येवाचरिष्यन्ति दानसत्यसमन्विताः // 10 उद्देशेन नरश्रेष्ठ भविष्यन्ति युगक्षये // 25 , सर्वभक्षो ह्यसंगुप्तो निर्गुणो निरपत्रपः / स्वयंपालाः स्वयंचोरा युगसंभारसंभृताः / भविष्यति तदा लोकस्तत्कषायस्य लक्षणम् // 11 मण्डलैः प्रभविष्यन्ति देशे देशे पृथक्पृथक् // 26 विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरो जनः / / स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः / अभिपत्स्यति वृत्त्यर्थ तत्कषायस्य लक्षणम् // 12 नरास्तदा भविष्यन्ति सर्वे कालप्रतीक्षिणः // 27 कषायोपप्लवे काले ज्ञानविद्याप्रणाशने / तदा स्कन्धे समादाय कुमारान्प्रद्रुता भयात् / सिद्धिमल्पेन कालेन यास्यन्ति निरुपस्कृताः // 13 कौशिकी संश्रयिष्यन्ति नराः क्षुद्भयपीडिताः // 28 महायुद्धं महानादं महावर्षं महाभयम् / अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ मेकलान् / भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् // 14 ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः॥२९ विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः / कृत्स्नं च हिमवत्पावं कूलं च लवणाम्भसः / पृथिवीमुपभोक्ष्यन्ति युगान्ते प्रत्युपस्थिते // 15 अरण्यानि च वत्स्यन्ति नरा म्लेच्छगणैः सह // 30 निःस्वाध्यायवषट्कारा मुनयश्चाभिमानिनः / नैव शून्या न चाशून्या भविष्यति वसुंधरा / क्रव्यादा ब्रह्मरूपेण सर्वभक्षा वृथाव्रताः // 16 / गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शासिनः // 31 मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः। / मृगैर्मत्स्यैविहंगैश्च श्वापदैः सर्वकीटकैः।। व्यवहारोपवृत्ताश्च च्युता धर्माच्च शाश्वतात् // 17 / मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः // 32 -220 -