________________ 85. 17 ] हरिवंशे [ 35.49 दानवं देवसदनं तमोभूतमिवावभौ // 17 आर्ष वै सेवतां कर्म वन्यमूलफलाशिनः // 32 : तदासृजन्महामायां मयस्तां तामसी दहन् / ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः / युगान्तोद्दयोतजननी सृष्टामोर्वेण वह्निना / / 18 ब्रह्मचर्य सुचरितं ब्रह्माणमपि चालयेत् // 33 सा ददाह तमः सर्व माया मयविकल्पिता / द्विजानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः / दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे // 19 अस्माकं तु वनं वृत्तिर्वन्याश्रमनिवासिनाम् // 34 मायामौर्वी समासाद्य दह्यमाना दिवौकसः। अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा / भेजिरे चन्द्रविषयं शीतांशुसलिलहदम् / / 20 अश्मकुट्टा दशतपाः पश्चसप्ततपाश्च ये॥ 35 ते दह्यमाना और्वेण तेजसा भ्रष्टतेजसः / एते तपसि तिष्ठन्तो व्रतैरपि सुदुश्चरैः। . शशंसुर्वनिणे देवाः संतप्ताः शरणैषिणः // 21 ब्रह्मचर्य पुरस्कृत्य प्रार्थयन्ति परां गतिम् // 36 संतप्ते मायया सैन्ये दह्यमाने च दानवैः / ब्रह्मचर्याब्राह्मणस्य ब्राह्मणत्वं विधीयते। . चोदितो देवराजेन वरुणो वाक्यमब्रवीत् // 22 एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः // 37 पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम् / ब्रह्मचर्ये स्थितं धैर्य ब्रह्मचर्ये स्थितं तपः / और्वः पूर्व स तेजस्वी सदृशो ब्रह्मणो गुणैः // 23 ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः // 38 तं तपन्तमिवादित्यं तपसा जगदव्ययम् / नास्ति योगं विना सिद्धिर्नास्ति सिद्धि विना यशः / उपतस्थुमुनिगणा देवा देवर्षिभिः सह // 24 / नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः // 39 हिरण्यकशिपुश्चैव दानवो दानवेश्वरः / यो निगृह्येन्द्रियग्रामं भूतग्रामं च पश्चकम् / ऋषि विज्ञापयामास पुरा परमतेजसम् / / 25 ब्रह्मचर्य समाधत्ते किमतः परमं तपः / / 40 तमुचुब्रह्मऋषयो वचनं धर्मसंहितम् / अयोगे केशधरणमसंकल्पे व्रतक्रिया। ऋषिवंशेषु भगवंश्छिन्नमूलमिदं कुलम् / / 26 ब्रह्मचर्य च चर्या च त्रयं स्याद्दम्भसंज्ञितम् // 41 एकस्त्वमनपत्यश्च गोत्रापत्यं न वर्तते / क दाराः क च संयोगः क च भावविपर्ययः / / कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे // 27 यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा // 42 बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् / यद्यस्ति तपसो वीर्य युष्माकममितात्मनाम् / / एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः // 28 सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा // 43 धरत्सूत्सन्नभूतेषु तेषु ते नास्ति कारणम् / मनसा निर्मिता योनिराधातव्या तपस्विना / भवांस्तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः // 29 न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम् // 44 तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना / यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः। आदधत्स्वोर्जितं तेजो द्वितीयां कुरु वै तनुम् // 30 व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतम् // 45 स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः / वपुर्दीप्तान्तरात्मानमेष कृत्वा मनोमयम् / जगहे तानृषिगणान्वचनं चेदमब्रवीत् / / 31 / / दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् // 46 यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा। / एवमात्मानमात्मा मे द्वितीयं जनयिष्यति / -70