________________ 94. 10 ] हरिवंशे [95. 10 विशोकाः समपद्यन्त गरुडस्य च दर्शनात् // 10 हारैश्चन्द्रांशुसंकाशैर्मणिभिश्च महाप्रभैः // 25 शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम् / पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः / दृष्ट्वा जहृषिरे भौमा भास्करोपमतेजसम् // 11 देवक्या सह रोहिण्या रेवत्या चाहुकेन च // 26 ततस्तूर्यप्रणादश्च भेरीणां च महास्वनः / सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा / सिंहनादश्च संजज्ञे सर्वेषां पुरवासिनाम् // 12 कुटुम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा // ततः सर्वे दशाश्चि सर्वे च कुकुरान्धकाः / तासां यथाहं हाणि प्रासादशिखराणि च / प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् // 13 आदिदेश गृहान्कृष्णः परिबहांश्च पुष्कलान् // 28 वसुदेवं पुरस्कृत्य भेरीशङ्खरवैः सह / इति श्रीहरिवंशे चतुर्नवतितमोऽध्यायः // 9 // उग्रसेनो ययौ राजा वासुदेवनिवेशनम् // 14 आनन्दिनी पर्यचरत्स्वेषु वेश्मसु देवकी। रोहिणी च यथोद्देशमाहुकस्य च याः स्त्रियः // 15 वैशंपायन उवाच। .. ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्ययात् / ततः संपूज्य गरुडं वासुदेवोऽनुमान्य च / चचार च यथोद्देशमीश्वरानुचरो हरिः // 16 सखिवञ्चोपगृयैनमनुजज्ञे गृहं प्रति // 1 अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः / सोऽनुज्ञातो हि सत्कृत्य प्रणम्य च जनार्दनम् / यथार्ह पूजयामास यादवान्यादवर्षभः // 17 ऊर्ध्वमाचक्रमे पक्षी यथेष्टं गगनेचरः // 2 रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः / स पक्षवातसंक्षुब्धं समुद्रं मकरालयम् / : प्रविवेश गृहं शौरिरादाय मणिपर्वतम् // 18 कृत्वा वेगेन महता ययौ पूर्व महोदधिम् // 3 तं च शक्रस्य दयितं पारिजातं महाद्रुमम् / कृत्यकाल उपस्थास्य इत्युक्त्वा गरुडे गते / प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः // 19 कृष्णो ददर्श पितरं वृद्धमानकदुंदुभिम् // 4 तेऽन्योन्यं ददृशुभीमा देहबन्धानमानुषान् / उग्रसेनं च राजानं बलदेवं च माधवः / पारिजातप्रभावेन ततो मुमुदिरे जनाः // 20 काश्यं सांदीपनि चैव ब्रह्मगाग्यं तथैव च // 5 तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवेश्वरैः / अन्यांश्च वृद्धान्वृष्णीनां तांश्च भोजान्धकांस्तथा / प्रविवेश गृहं श्रीमान्विहितं विश्वकर्मणा // 21 रत्नप्रवेकैर्दाशार्हो वीर्यलब्धैस्तदार्चयत् // 6 ततोऽन्तःपुरमध्ये तच्छिखरं मणिपर्वतम् / हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः / न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः // 22 रणात्प्रतिनिवृत्तोऽयमक्षतो मधुसूदनः // 7 तं च दिव्यं द्रुमश्रेष्ठ पारिजातममित्रजित् / इति चत्वररथ्यासु द्वारवत्यां सुपूजितः / अय॑मर्चितमव्यप्रमिष्टे देशे न्यवेशयत् // 23 चाक्रिको घोषयामास पुरुषो मृष्टकुण्डलः // 8 अनुज्ञाय ततो ज्ञातीन्केशवः परवीरहा / ततः सांदीपनि पूर्वमुपगम्य जनार्दनः / ताः स्त्रियः पूजयामास संक्षिप्ता नरकेण याः॥२४ / ववन्दे वृष्णिनृपतिमाहुकं विनयान्वितः॥ 9 वस्त्रैराभरणैर्भोगै सीभिर्धनसंचयैः / अथाश्रुपरिपूर्णाक्षमानन्दगतचेतसम् / - 176 -