________________ 21. 20 ] हरिवंशे [22.8 22 इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे // 20 ततः कर्म चकारास्य तेजसो वर्धनं तदा / दानवा ऊचुः। तेषां च बुद्धिसंमोहमकरोदृषिसत्तमः // 34 अस्माकमिन्द्रः प्रह्लादो यस्यार्थे विजयामहे // 21 ते तदा स्म सुसंमूढा रागोन्मत्ता विधर्मिणः / अस्मिंस्तु समये राजस्तिष्ठेथा देवचोदितः / ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः // 35 भविष्यसीन्द्रो जित्वैव देवैरुक्तः स पार्थिवः / ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् / जघान दानवान्सर्वान्ये वध्या वज्रपाणिना // 22 हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् // 36 स विप्रनष्टां देवानां परमश्रीः श्रियं वशी / य इदं च्यावनं स्थानात्प्रतिष्ठां च शतक्रतोः / निहत्य दानवान्सर्वानाजहार रजिः प्रभुः // 23 शृणुयाद्धारयेद्वापि न स दौरात्म्यमाप्नुयात् // 37 ततो रजिं महावीयं देवैः सह शतक्रतुः / इति श्रीहरिवंशे एकविंशोऽध्यायः // 21 // रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः // 24 22 इन्द्रोऽसि तात भूतानां सर्वेषां नात्र संशयः / वैशंपायन उवाच / .. यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः / नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः / स तु शक्रवचः श्रुत्वा वश्चितस्तेन मायया / यतिर्ययातिः संयातिरायातिर्यातिरुद्धवः / तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् / / 26 यतिर्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् // 1 तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ।। ककुत्स्थकन्यां गां नाम न लेभे स यतिस्तदा / दायाद्यमिन्द्रादाजहुराचारात्तनया रजेः // 27 तेनासौ मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः / / 2 तानि पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः / तेषां ययातिः पश्चानां विजित्य वसुधामिमाम् / समानामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् // 28 देवयानीमुशनसः सुतां भार्यामवाप ह / ततो बहुतिथे काले समतीते महाबलः / शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः // 3 हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् // 29 यदुं च तुर्वसुं चैव देवयानी व्यजायत / बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे। द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी // 4 ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितः सदा // 30 तस्य शुक्रो ददौ प्रीतो रथं परमभास्वरम् / ब्रह्मन्कृशोऽहं विमना हृतराज्यो हृताशनः / असङ्गं काञ्चनं दिव्यं दिव्यः परमवाजिभिः / हतौजा दुर्बलो मूढो रजिपुत्रैः कृतो विभो // 31 युक्तं मनोजवैः शुभैर्येन भायां समुद्वहत् // 5 स तेन रथमुख्येन षडात्रेणाजयन्महीम् / यद्येवं चोदितः शक्र त्वया स्यां पूर्वमेव हि। ययातियुधि दुर्धर्षस्तथा देवान्सवासवान् // 6 नाभविष्यत्त्वत्प्रियार्थमकर्तव्यं मयानघ / 32 स रथः पौरवाणां तु सर्वेषामभवत्तदा / प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः / यावत्तव सनामा वै पौरवो जनमेजय // 7 यथा भागं च राज्यं च नचिरात्प्रतिलप्स्यसे। कुरोः पौत्रस्य राज्ये तु राज्ञः पारिक्षितस्य ह / तथा तात करिष्यामि मा ते भूद्विक्लवं मनः॥३३ / जगाम स रथो नाशं शापाद्गर्गस्य धीमतः // 8 -42 - बृहस्पतिरुवाच /