________________ 20. 43 ] हरिवंशपर्व [21. 20 प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः // 43 .. गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे // . उत्पादयामास तदा पुत्रं वै राजपुत्रिका / एतेषु वनमुख्येषु सुरैराचरितेषु च / तस्यापत्यं महाराजो बभूवैलः पुरूरवाः / उर्वश्या सहितो राजा रेमे परमया मुदा // 8 उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः // 44 देशे पुण्यतमे चैव महर्षिभिरभिष्टुते / प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा / राज्यं स कारयामास प्रयागे पृथिवीपतिः // 9 ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः / तस्य पुत्रा बभवुस्ते षडिन्द्रोपमतेजसः / जगाम शरणायाथ पितरं सोऽत्रिमेव च // 45 दिवि जाता महात्मान आयुर्धीमानमावसुः / तस्य तत्पापशमनं चकारात्रिर्महायशाः / दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः // 10 स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वशः / / बायोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः / पतत्सोमस्य ते जन्म कीर्तितं कीर्तिवर्धनम् / नहुषः प्रथमं जो वृद्धशर्मा ततः परम् / वंशमस्य महाराज कीर्त्यमानमतः शृणु // 47 दम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्नुताः // 11 धन्यमायुष्यमारोग्यं पुण्यं संकल्पसाधकम् / रजिः पुत्रशतानीह जनयामास पश्च वै / सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते // 48 राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् // 12 इति श्रीहरिवंशे विंशोऽध्यायः // 20 // यत्र देवासुरे युद्धे समुपोढे सुदारुणे / देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् // 13 21 आवयोर्भगवन्युद्धे विजेता को भविष्यति / वैशंपायन उवाच / ब्रहि नः सर्वभूतेश श्रोतुमिच्छामहे वचः॥ 14 बुधस्य तु महाराज विद्वान्पुत्रः पुरूरवाः / ब्रह्मोवाच / तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः // 1 / येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः / ब्रह्मवादी पराक्रान्तः शत्रुभियुधि दुर्जयः। योत्स्यते ते विजेष्यन्ति त्रील्लोकान्नात्र संशयः // बाहर्ता चाग्निहोत्रस्य यज्ञानां च दिवो महीम् // 2 यतो रजिधृतिस्तत्र श्रीश्च तत्र यतो धृतिः / सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः / यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा // 16 अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा // 3 ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये / तं ब्रह्मवादिनं क्षान्तं धर्मज्ञ सत्यवादिनम् / अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभ // 17 पर्वशी वरयामास हित्वा मानं यशस्विनी // 4 स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत / तया सहावसद्राजा दश वर्षाणि पश च / राजा परमतेजस्वी सोमवंशविवर्धनः // 18 पञ्च षट् सप्त चाष्टौ च दश चाष्टौ च भारत // 5 / ते दृष्टमनसः सर्वे रजि दैतेयदानवाः / बने चैत्ररथे रम्ये तथा मन्दाकिनीतटे / ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् // 19 अलकायां विशालायां नन्दने च वनोत्तमे // 6 रजिरुवाच। उत्तरान्स कुरून्प्राप्य मनोरथफलट्ठमान् / | यदि देवगणान्सर्वामित्वा शक्रपुरोगमान् / हरिवंश 6 -41 -