________________ 12. 33 ] हरिवंशपर्व [ 13. 11 यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः। वर्तन्ति देवप्रवरा देवानां सोमवर्धनाः // 3 धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम् / सनत्कुमार उवाच / यदुक्तं चैव युष्माभिस्तत्तथा न तदन्यथा // 33 सप्तैते जपतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः / उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् / चत्वारो मूर्तिमन्तो वै त्रय एषाममूर्तयः // 4 तस्माद्भवन्तः पितरो भविष्यन्ति न संशयः // 34 तेषां लोकं विसर्ग च कीर्तयिष्यामि तच्छणु / योऽनिष्ट्वा च पितृश्राद्धैः क्रियाः काश्चित्करिष्यति प्रभावं च महत्त्वं च विस्तरेण तपोधन // 5 राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् / / धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः / श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् / तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु // आप्याय्यमानं युष्माभिर्वर्धयिष्यन्ति नित्यदा // 36 लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः / श्राद्धैराप्यायितः सोमो लोकमाप्याययिष्यति / अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः // 7 समुद्रपर्वतवनं जंगमाजंगमैर्वृतम् / / 37 विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः / श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः / यजन्ति तान्देवगणा विधिदृष्टेन कर्मणा // 8 तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा // 38 एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् / श्राद्धे च ये प्रदास्यन्ति त्रीपिण्डानामगोत्रतः / पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः // 9 सर्वत्र वर्तमानांस्तान्पितरः सपितामहाः। . ते प्राप्य तां स्मृतिं भूयः सांख्ययोगमनुत्तमम् / भावयिष्यन्ति सततं श्राद्धदानेन पूजिताः // 39 यान्ति योगगति सिद्धाः पुनरावृत्तिदुर्लभाम् // 10 इति तद्वचनं सत्यं भवत्वद्य दिवौकसः / एते स्म पितरस्तात योगिनां योगवर्धनाः / पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् // 40 आप्याययन्ति ये पूर्व सोमं योगबलेन वै // 11 सनत्कुमार उवाच / तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम / एष वै प्रथमः कल्पः सोमपानामनुत्तमः / / 12 त एते पितरो देवा देवाश्च पितरस्तथा / एतेषां मानसी कन्या मेना नाम महागिरेः / अन्योन्यपितरो ह्येते देवाश्च पितरश्च ह / / 41 पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते // 13 इति श्रीहरिवंशे द्वादशोऽध्यायः // 12 // मैनाकस्य सुतः श्रीमान्क्रौञ्चो नाम महागिरिः / पर्वतप्रवरः शुभ्रो नानारत्नसमाचितः // 14 मार्कण्डेय उवाच। तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् / इत्युक्तोऽहं भगवता देवदेवेन भास्वता / अपर्णामेकपर्णां च तृतीयामेकपाटलाम् // 15 सनत्कुमारेण पुनः पृष्टवान्देवमव्ययम् // 1 तपश्चरन्त्यः सुमहदुश्वरं देवदानवैः / संदेहममरश्रेष्ठं भगवन्तमरिंदम / लोकान्संतापयामासुस्तास्तिस्रः स्थाणुजंगमान् // 16 निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः // 2 आहारमेकपर्णेन सैकपर्णा समाचरत् / / कियन्तो वै पितृगणाः कस्मिल्लोके च ते गणाः। पाटलापुष्पमेकं च विदधे चैकपाटला // 17 -29 -