________________ 43. 41 ] हरिवंश [ 43. 70 अनया सह जाह्नव्या मोदमानो ममाज्ञया / द्वापरस्य युगस्यान्ते मया दृष्टं पुरातने / इमं सलिलसंक्लेदं विस्मरिष्यसि सागर // 41 क्षयं यास्यन्ति शस्त्रेण पार्थिवाः सह वाहनैः // 56 त्वरता चैव कर्तव्यं त्वयेदं देवशासनम् / तत्रावशिष्टान्मनुजान्सुप्ताग्निशि विचेतसः / प्राजापत्येन विधिना गङ्गया सह सागर // 42 धक्ष्यते शंकरस्यांशः पावकेनास्त्रतेजसा / / 57 वसवः प्रच्युताः स्वर्गात्प्रविष्टाश्च रसातलम् / अन्तकप्रतिमे तस्मिन्निवृत्ते क्रूरकर्मणि / तेषामुत्पादनार्थाय त्वं मया विनियोजितः // 43 समाप्तमिदमाख्यास्ये तृतीयं द्वापर युगम् // 58 अष्टौ ताञ्जाह्नवीगर्भानपत्यार्थ ददाम्यहम् / महेश्वरांशेऽपसृते ततो माहेश्वरं युगम् / विभावसोस्तुल्यगुणान्सुराणां प्रीतिवर्धनान् // 44 / तिष्यं प्रपत्स्यते पश्चाद्युगं दारुणमानुषम् // 59 उत्पाद्य त्वं वसूशीघ्रं कृत्वा कुरुकुलं महत् / अधर्मप्रायपुरुषं स्वल्पधर्मपरिग्रहम् / प्रवेष्टासि तनुं त्यक्त्वा पुनः सागर सागरीम् / / 45 उत्सन्नसत्यसंयोगं वर्धितानृतसंचयम् // 60 एवमेतन्मया पूर्व हितार्थं वः सुरोत्तमाः। महेश्वरं कुमारं च द्वौ च देवौ समाश्रिताः / भविष्यं पश्यता भारं पृथिव्याः पार्थिवात्मकम् // भविष्यन्ति नराः सर्वे लोके नस्थविरायुषः / / 61 तदेष शंतनोवंशः पृथिव्यां रोपितो मया। तदेष निर्णयः श्रेष्ठः पृथिव्यां पार्थिवान्तकः / वसवो यत्र गङ्गायामुत्पन्नास्त्रिदिवौकसः // 47 अंशावतरणं सर्वे सुराः कुरुत माचिरम् // 62 अद्यापि भुवि गाङ्गेयस्तत्रैव वसुरष्टमः। .. धर्मस्यांशोऽथ कुन्त्यां वै मायां च विनियुज्यताम् सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते // 48 विग्रहस्य कलिमूलं गान्धायाँ विनियुज्यताम् / / 63 द्वितीयायां त्रियां सृष्टा द्वितीया शंतनोस्तनुः / / एतौ पक्षौ भविष्यन्ति राजानः कालचोदिताः। विचित्रवीर्यो द्युतिमानासीद्राजा प्रतापवान् / / 49 जातरागाः पृथिव्यर्थे सर्वे संग्रामलालसाः // 64 वैचित्रवीरों द्वावेव पार्थिवौ भुवि सांप्रतम् / गच्छत्वियं वसुमती स्वां योनि लोकधारिणी। पाण्डुश्च धृतराष्ट्रश्च विख्यातौ पुरुषर्षभौ // 50 / सृष्टोऽयं नैष्ठिको राज्ञामुपायो लोकविश्रुतः // 65 तत्र पाण्डोः श्रिया जुष्टे द्वे भार्ये यौवनस्थिते / श्रुत्वा पितामहवचः सा जगाम यथागतम् / शुभे कुन्ती च माद्री च देवयोषोपमे भुवि // 51 पृथिवी सह कालेन वधाय पृथिवीक्षिताम् // 66 धृतराष्ट्रस्य राज्ञस्तु भार्यैका तुल्यचारिणी। देवानचोदयद्ब्रह्मा निग्रहार्थं सुरद्विषाम् / गान्धारी भुवि विख्याता भर्तुर्नित्यं व्रते स्थिता // नरं चैव पुराणर्षि शेषं च धरणीधरम् // 67 अत्र वोऽशा विभज्यन्तां विपक्षः पक्ष एव च। सनत्कुमारं साध्यांश्च देवांश्चाग्निपुरोगमान् / पुत्राणां हि तयो राज्ञोभविता विग्रहो महान् // 53 वरुणं च यमं चैव सूर्याचन्द्रमसौ तथा। तेषां विमर्दै दायाद्ये नृपाणां भविता क्षयः / गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाश्विनौ / / 68 युगान्तप्रतिमं चैव भविष्यति महद्भयम् // 54 ततोऽशानवनिं देवाः सर्व एवावतारयन् / सबलेषु नरेन्द्रेषु शातयत्स्वितरेतरम् / यथा ते कथितं पूर्वमंशावतरणं मया // 69 विविक्तपुरराष्ट्रीघा क्षितिः शैथिल्यमेष्यति // 55 / अयोनिजा योनिजाश्च ते देवाः पृथिवीतले / -86