________________ 62. 31 विष्णुपर्व [ 62. 32 स ददर्शोपविष्टं वै गोवर्धनशिलातले / सेत्स्यते वीर कार्यार्थो न किंचित्परिहास्यते / कृष्णमक्लिष्कर्माणं पुरुहूतः पुरंदरः // 3 देवानां यद्भवान्नेता सर्वकार्यपुरोगमः // 18 तं दृश्य बालं महता तेजसा दीप्तमव्ययम् / एकस्त्वमसि लोकानां देवानां च सनातनः / गोपवेषधरं विष्णुं परिजज्ञे पुरंदरः // 4 द्वितीयं नानुपश्यामि धुरं यस्ते समुद्वहेत् // 19 तालस्तम्भवनश्यामं स तं श्रीवत्सलक्षणम् / यथा हि पुंगवः श्रेष्ठो मग्ने धुरि नियुज्यते / पर्याप्तनयनः शक्रः सर्वैनॆत्रैरुदैक्षन // 5 एवं त्वमसि देवानां मनानां द्विजवाहन // 20 दृष्ट्वा चैनं श्रिया जुष्टं मर्त्यलोकेऽमरोपमम् / त्वच्छरीरगतं कृष्ण जगत्प्रहरणं त्विदम् / सूपविष्टं शिलापृष्ठे शक्रः स वीडितोऽभवत् / / 6 ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम् // 21 तस्योपविष्टस्य सुखं पक्षाभ्यां पक्षिपुंगवः / स्वयं स्वयंभूर्भगवान्बुद्ध्याथ वयसापि वा। अन्तर्धानगतश्छायां चकारोरगभोजनः // 7 न त्वानुगन्तुं शक्तो वै पङ्गुर्दुतगतिं यथा // 22 तं विविक्ते नगगतं लोकवृत्तान्ततत्परम् / स्थाणुभ्यो हिमवाश्रेष्ठो ह्रदानां वरुणालयः / उपतस्थे गज हित्वा कृष्णं बलनिषूदनः / / 8 गरुत्मानन्पक्षिणां श्रेष्ठो देवतानां भवान्वरः // 23 स समीपगतस्तस्य दियस्रगनुलेपनः / अपामधस्ताल्लोको वै तस्योपरि महीधराः। रराज देवराजो वै वनपूर्णकरः प्रभुः // 9 नागानामुपरिष्टाद्भः पृथिव्युपरि मानुषाः // 24 किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा / मनुष्यलोकादूर्ध्वं तु खगानां गतिरुच्यते / अथ दिव्येन मधुरं व्याजहार स्वरेण तम् / / 10 आकाशस्योपरि रविरं स्वर्गस्य भानुमान् // 25 कृष्ण कृष्ण महाबाहो ज्ञातीनां नन्दिवर्धन / देवलोकः परस्तस्माद्विमानगहनो महान् / अतिदैवं कृतं कर्म त्वया प्रीतिमता गवाम् // 11 यत्राहं कृष्ण देवानामैन्द्रे विनिहितः पदे // 26 मया सृष्टेषु मेघेषु युगान्तावर्तकारिषु। स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः / यत्त्वया रक्षिता गावस्तेनास्मि परितोपितः // 12 तत्र सोमगतिश्चैव ज्योतिषां स महात्मनाम् / / 27 स्वायंभुवेन योगेन यच्चायं पर्वतोत्तमः / तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि / धृतो वेश्म इवाकाशे को ह्यतेन न विस्मयेत् / / 13 स हि सर्वगतः कृष्ण महाकाशगतो महान् // 28 प्रतिषिद्ध मम महे मयेयं रुषितेन वै / उपर्युपरि तत्रापि गतिस्तव तपोमयी / अतिवृष्टिः कृता कृष्ण गवां वै सप्तरात्रिकी // 14 यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् / / सा त्वया प्रतिषिद्धयं मेघवृष्टिर्दुरासदा। लोकस्त्वर्वाग्दुष्कृतिनां नागलोकस्तु दारुणः / देवैः सदानवगणैर्दुर्निवार्या मयि स्थिते // 15 पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः // 30 अहो मे सुप्रियं कृष्ण यत्त्वं मानुषदेहवान् / / खमस्थिराणां विषयो वायुना तुल्यवृत्तिनाम् / समग्रं वैष्णवं तेजो विनिगृहसि रोषितः // 16 गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् // 31 साधितं देवतानां हि मन्येऽहं कार्यमव्ययम् / ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः / स्वयि मानुषमापन्ने युक्तेनैवं स्वतेजसा / 17 / गवामेव हि गोलोको दुरारोहा हि सा गतिः // 32 - 117 -