________________ 3. 89 ] हरिवंशे [ 4.3 कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा / तेजः संभृत्य दुर्धर्षमवध्यममरैः सदा। . शङ्खश्व शङ्खपालश्च कपिलो वामनस्तथा // 89 जगाम पर्वतायैव तपसे संशितव्रतः // 104 नहुषः शङ्खरोमा च मणिरित्येवमादयः / तस्याश्चैवान्तरप्रेप्सुरभवत्पाकशासनः। गणं क्रोधवशं विद्धि तत्र सर्वे च दंष्ट्रिणः // 90 ऊने वर्षशते चास्या ददर्शान्तरमच्युतः // 105 स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवः स्मृतः / अकृत्वा पादयोः शौचं दितिः शयनमाविशत् / गास्तु वै जनयामास सुरभी महिषी तथा // 91 निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह / इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः / वज्रपाणिस्ततो गर्भ सप्तधा तं न्यकृन्तत // 106 खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा // 92 स पाट्यमानो गर्भोऽथ वश्रेण प्रसोद ह / अरिष्टा तु महासत्त्वान्गन्धर्वानमितौजसः / मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् // 107 एते कश्यपदायादाः कीर्तिताः स्थाणुजंगमाः // 93 सोऽभवत्सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः / तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः / एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः। .. एष मन्वन्तरे तात स्वर्गः स्वारोचिषे स्मृतः // 94 मरुतो नाम देवास्ते बभूवुर्भरतर्षभ // 108 वैवस्वते तु महति वारुणे वितते क्रतौ / यथोक्तं वै मघवता तथैव मरुतोऽभवन् / जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते // 95 देवा एकोनपश्चाशत्सहाया वनपाणिनः // 109 पूर्व यत्र तु ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् / तेषामेवं प्रवृद्धानां भूतानां जनमेजय / पुत्रत्वे कल्पयामास स्वयमेव पितामहः / / 96 निकायेषु निकायेषु हरिः प्रादात्प्रजापतीन् / . ततो विरोधे देवानां दानवानां च भारत। क्रमशस्तानि राज्यानि पृथोः पूर्व तु भारत // 110 दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् // 97 स हरिः पुरुषो वीरः कृष्णों जिष्णुः प्रजापतिः / तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया / पर्जन्यस्तपनो व्यक्तस्तस्य सर्वमिदं जगत् / / 111 वरेण च्छन्दयामास सा च वने वरं तदा // 98 भूतसर्गमिमं सम्यग्जानतो भरतर्षभ / पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् / नावृत्तिभयमस्तीह परलोकभयं कुतः // 112 स च तस्यै वरं प्रादात्यार्थितं सुमहातपाः // 99 इति श्रीहरिवंशे तृतीयोऽध्यायः // 3 // दत्त्वा च वरमव्यग्रो मारीचस्तामभाषत / इन्द्रं पुत्रो निहन्ता ते गर्ने चेच्छरदां शतम् // 100 यदि धारयसे शौचं तत्परा व्रतमास्थिता / वैशंपायन उवाच। भविष्यति सुतस्तेऽयं यद्येनं धारयिष्यसि // 101 अभिषिच्याधिराज्ये तु पृथु वैन्यं पितामहः / तथेत्यभिहितो भर्ता तया देव्या महातपाः। ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे // 1 धारयामास गर्भ तु शुचिः सा वसुधाधिप // 102 / द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा। ततोऽभ्युपगमादित्यां गर्भमाधाय कश्यपः। यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् // 2 रोचयन्वै गणश्रेष्ठं देवानाममितौजसाम् // 103 / अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् / - 10 -