________________ 4. 3 ] हरिवंशपर्व [ 5.3 आदित्यानां तथा विष्णुं वसूनामथ पावकम् // 3 तवानुकूल्याद्राजेन्द्र यदि शुश्रूषसेऽनघ / प्रजापतीनां दक्षं तु मस्तामथ वासवम् / महद्ध्येतदधिष्ठानं पुराणे परिनिष्ठितम् // 18 दैत्यानां दानवानां च प्रहादममितौजसम् // 4 जनमेजय उवाच / वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् / विस्तरेण पृथोर्जन्म वैशंपायन कीर्तय / यक्षाणां राक्षसानां च पार्थिवानां तथैव च // 5 यथा महात्मना तेन दुग्धा चेयं वसुंधरा // 19 सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् / यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः / / शैलानां हिमवन्तं च नदीनामथ सागरम् // 6 यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः // 20 गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुः। तेषां पात्रविशेषांश्च वैशंपायन कीर्तय / नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् // 7 वत्सान्क्षीरविशेषांश्च सर्वमेवानुपूर्वशः // 21 वारणानां च राजानमैरावतमथादिशत् / यस्मिंश्च कारणे पाणिवेनस्य मथितः पुरा / उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् // 8 क्रुद्वैर्महर्षिभिस्तात कारणं तच्च कीर्तय // 22 मृगाणामथ शार्दूलं गोवृषं तु गवामपि / वैशंपायन उवाच / वनस्पतीनां राजानं प्लामेवाभ्यषेचयत् // 9 हन्त ते कथयिष्यामि पृथोर्वैन्यस्य संभवम् / एवं विभज्य राज्यानि क्रमेण स पितामहः / एकाप्रः प्रयतश्चैव शुश्रूषुर्जनमेजय // 23 दिशां पालानथ ततः स्थापयामास भारत // 10 पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः / नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य वा / कीर्तयेयमहं राजन्कृतघ्नस्याहितस्य वा // 24 दिशापालं सुधन्वानं राजानं सोऽभ्यषेचयत् // 11 स्वयं यशस्यमायुष्यं धन्यं वेदेन संमितम् / दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः / रहस्यमृषिभिः प्रोक्तं शृणु राजन्यथातथम् // 25 पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् // 12 यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य संभवम् / पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् / ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् // 26 केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् / / 13 तथा हिरण्यलोमानं पर्जन्यस्य प्रजापतेः / इति श्रीहरिवंशे चतुर्थोऽध्यायः // 4 // उदीच्यां दिशि दुर्धर्ष राजानं सोऽभ्यषेचयत् / / तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना / वैशंपायन उवाच / यथाप्रदेशमद्यापि धर्मेण परिपाल्यते // 15 आसीद्धर्मस्य संगोप्ता पूर्वमत्रिसमः प्रभुः / राजसूयाभिषिक्तश्च पृथुरेभिर्नराधिपः / / अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः // 1 वेददृष्टेन विधिना राजराज्येन राजभिः // 16 तस्य पुत्रोऽभवद्वेनो नात्यर्थ धार्मिकोऽभवत् / ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि / जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः // 2 वैवस्वताय मनवे पृथिवीराज्यमादिशत् / / 17 स मातामहदोषेण वेनः कालात्मजात्मजः / तस्य विस्तरमाख्यास्ये मनोवैवस्वतस्य ह / स्वधर्म पृष्ठतः कृत्वा कामाल्लोकेष्ववर्तत / / 3 - 11 -