________________ 92. 39 ] हरिवंशे [ 92..68 सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् / तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः / शाखामृगगणैर्जुष्टं सुप्रस्तरशिलातलम् // 39 दशाते महात्मानौ महाभागां तपोन्विताम् // 54 न्यङ्कभिश्च वराहैश्च रुरुभिश्च निषेवितम् / ततस्ते कुण्डले दत्त्वा ववन्दे तां शचीपतिः / सप्रपातमहासानुं विचित्रशिखरद्रुमम् // 40 जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् // 55 अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् / अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च / जीवंजीवकसंधैश्च बर्हिभिश्च निनादितम् / / 41 आशीभिरनुरूपाभिरुभावभ्यवदत्तदा // 56 तदप्यतिबलो विष्णुर्दोभ्या॑मुत्पाट्य भास्वरम् / पौलोमी सत्यभामा च प्रीत्या परमया युते / आरोपयामास तदा गरुडे पक्षिणां वरे // 42 अगृह्णीतां वरार्हाया देव्याश्च चरणौ शुभौ // 57 मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् / ते चाप्यभ्यवदत्प्रेम्णा देवमाता यशस्विनी / उवाह लीलया पक्षी गरुडः पततां वरः // 43 यथावदब्रवीचैव जनार्दनमिदं वचः // 58 स पक्षबलविक्षेपैर्महाद्रिशिखरोपमः / अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि / . . दिक्षु सर्वासु संहादं जनयामास पक्षिराट् // 44 यथैव देवराजोऽयमजितो लोकपूजितः // 59 आरुजन्पर्वताप्राणि पादपांश्च समाक्षिपन् / सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना / संजहार महाभ्राणि विजहार च कानिचित् // 45 जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः॥६० विषयं समतिक्रम्य देवयोश्चन्द्रसूर्ययोः / एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः / ययौ वातजवः पक्षी जनार्दनवशे स्थितः / / 46 देवराजाभ्यनुज्ञातो रत्नश्च प्रतिपूजितः // 61 : स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् / वैनतेयं समारुह्य सहितः सत्यभामया / देवसद्मानि सर्वाणि ददर्श मधुसूदनः // 47 देवाक्रीडान्परिक्रामन्पूज्यमानः सुरर्षिभिः // 62 विश्वेषां मरुतां चैव साध्यानां च नराधिप / स ददर्श महाबाहुराक्रीडे वासवस्य ह / भ्राजमानान्यतिक्रामदश्विनोश्च परंतपः // 48 दिव्यमभ्यर्चितं चैत्यं पारिजातं महाद्रुमम् // 63 प्राप्य पुण्यकृतां लोकान्देवलोकमरिंदमः / / नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् / शक्रसद्म समासाद्य प्रविवेश जनार्दनः // 49 यमासाद्य जनः सर्वो जाति स्मरति पौर्विकीम् / / अवतीर्य स ताात्तु ददर्श विबुधाधिपम् / संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः / प्रीतश्चैवाभ्यनन्दत्तं देवराजः शतक्रतुः // 50 उत्पाट्यारोपयामास विष्णुस्तं वै महाद्रुमम् / / 65 प्रदाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः। सोऽपश्यत्सत्यभामां च दिव्यामप्सरसं हरिः / सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः // 51 ततः प्रायाहारवतीं वायुजुष्टेन वै पथा / / 66 सोऽर्चितो देवराजेन रत्नैश्च प्रतिपूजितः / श्रुत्वा तद्देवराजस्तु कर्म कृष्णस्य वै तदा / सत्यभामा च पौलोम्या यथावदभिनन्दिता // 52 / अनुमेने महाबाहुः कृतं कर्मेति चाब्रवीत् // 67 वासवो वासुदेवश्च सहितौ जग्मतुस्ततः / स पूज्यमानस्त्रिदशैर्महर्षिगणसंस्तुतः / अदित्या भवनं पुण्यं देवमातुर्महर्द्धिमत् // 53 / प्रतस्थे द्वारकां कृष्णो देवलोकमरिंदमः // 68 - 172 - सप