________________ 92. 69 ] विष्णुपर्व [ 93. 26 सोऽभिपत्य महाबाहुर्दीर्घमध्वानमल्पवत् / प्राकारेणार्कवर्णेन शातकौम्भेन राजता / पूजितो देवराजेन ददृशे यादवीं पुरीम् // 69 चयमूर्ध्नि निविष्टेन द्यां यथैवाभ्रमालया // 12 तथा कर्म महत्कृत्वा भगवान्वासवानुजः। काननैनन्दनप्रख्यैस्तथा चैत्ररथोपमैः / उपायाहारकां विष्णुः श्रीमान्गरुडवाहनः // 70 बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुभिः॥ 13 भाति रैवतकः शैलो रम्यसानुगुहाजिरः / इति श्रीहरिवंशे द्विनवतितमोऽध्यायः // 92 // पूर्वस्यां दिशि लक्ष्मीवान्मणिकाश्चनतोरणः // 14 दक्षिणस्यां लतावेष्टः पञ्चवर्णी विराजते / वैशंपायन उवाच / इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथाक्षयः // 15 ददर्शाथ पुरी कृष्णो द्वारकां गरुडे स्थितः / उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् / देवसद्मप्रतीकाशां समन्तात्प्रतिनादिताम् // 1 मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभ // 16 मणिपर्वतयात्रां हि गते देवकिनन्दने / चित्रकम्बलवणं च पाञ्चजन्यवनं महत् / विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम् // 2 सर्वर्तुकवनं चैव भाति रैवतकं प्रति // 17 प्रियमिच्छसि चेत्कर्तुं मह्यं शिल्पवतां वर / लतावेष्टं समन्तात्तु मेरुप्रभवनं महत् / कृष्णप्रियार्थं भूयस्त्वं करिष्यसि मनोहराम् // 3 भाति भार्गवनं चैव पुष्पकं च महद्वनम् // 18 उद्यानवनसंबाधां द्वारकां स्वर्गसंनिभाम् / अक्षकै/जकैश्चैव मन्दारैश्चोपशोभितम् / कुरुष्व विबुधश्रेष्ठ यथा मम पुरी तथा // 4 शतावर्तवनं चैव करवीरकरम्भि च // 19 यत्किचित्रिषु लोकेषु रत्नभूतं प्रपश्यसि। भाति चैत्ररथं चैव नन्दनं च महर्नम् / तेन संयज्यतां क्षिप्रं पुरी द्वारवती त्वया // 5 रमणं भावनं चैव वेणुमद्वै समन्ततः // 20 कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः / वैदूर्यपत्रैर्जलजैस्तथा मन्दाकिनी नदी / संग्रामांन्घोररूपांश्च विगाहति महाबलः // 6 भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत // 21 तामिन्द्रवचनाद्गत्वा विश्वकर्मा पुरी ततः / सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः / अलंचक्रे समन्ताद्वै यथेन्द्रस्यामरावती // 7 बहुभिर्देवगन्धर्वैश्वोदितैर्विश्वकर्मणा // 22 तां ददर्श दशार्हाणामीश्वरः पक्षिवाहनः / महानदी द्वारवतीं पञ्चाशद्भिर्महामुखैः। विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलंकृताम् // 8 प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः // 23 तां पुरी द्वारकां दृष्ट्वा विभुर्नारायणो हरिः / अप्रमेयां महोत्सेधामगाधपरिखायुताम् / दृष्टः सर्वार्थसंपन्नः प्रवेष्टमुपचक्रमे // 9 प्राकारवरसंपन्नां सुधापाण्डुरलेपनाम् // 24 सोऽपश्यदृक्षषण्डांश्च रम्यान्दृष्टिमनोहरान् / तीक्ष्णयत्रशतघ्नीभिर्यश्रजालैश्च भूषिताम् / द्वारकां प्रति दाशार्ह श्चित्रितां विश्वकर्मणा // 10 / आयसैश्च महाचक्रैर्ददृशे द्वारकां पुरीम् // 25 पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः / अष्टौ रथसहस्राणि नगरे किंकिणीकिनाम् / गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम् // 11 / समुच्छ्रितपताकानि यथा देवपुरे तथा // 26 -178