________________ 2. 21] हरिवंशे [28. 18 नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् // 21 पूर्वस्यां दिशि नागानां भोजस्येत्यनुमोदनम् / / रूप्यकाश्चनकक्ष्याणां सहस्राणि दशापि च // 22 तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि / आ भूमिपालान्भोजान्स्वानतिष्ठन्किकिणीकिनः // आहुकीं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः॥२४ आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः / / देवकश्चोग्रसेनश्च देवगर्भसमावुभौ // 25 देवकस्याभवन्पुत्राश्चत्वारनिदशोपमाः। देववानुपदेवश्च सुदेवो देवरक्षितः / कुमायः सप्त चाप्यासन्वसदेवाय ता ददौ॥ 26 देवकी शान्तिदेवा च सुदेवा देवरक्षिता / वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी // 27 नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः / न्यग्रोधश्च सुनामा च कङ्कुशङ्कुसुभूमयः / राष्ट्रपालोऽथ सुतनुरनाधृष्टिश्च पुष्टिमान् // 28 एषां स्वसारः पश्वासन्कंसा कंसवती तथा। सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना // 29 उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः // 30 कुकुराणामिमं वंशं धारयन्नमितौजसाम् / आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः // 31 इति श्रीहरिवंशे सप्तविंशोऽध्यायः // 27 // 28 वैशंपायन उवाच / भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः / राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् // 1 राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः / दत्तातिदत्तौ बलिनी शोणाश्वः श्वेतवाहनः // 2 शमी च दण्डशर्मा च दत्तशत्रुश्च शत्रुजित् / श्रवणा च श्रविष्ठा च स्वसारौ संबभूवतुः // 3 शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः / स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह // 4 तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः / कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः // 5 देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः।। सुदान्तश्चाधिदान्तश्च कीनाशो दामदम्भकौ // 6 देवान्तस्याभवत्पुत्रो विद्वान्कम्बलबर्हिषः / असमौजास्तथा वीरो नासमौजाश्च तावुभौ // . अजातपुत्राय सुतान्प्रददावसमौजसे / सुदंष्ट्रं च सुचारुं च कृष्णमित्यन्धकाः स्मृताः॥ 8 गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः / गान्धारी जनयामास सुमित्रं मित्रनन्दनम् // 9 माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् / अनमित्रममित्राणां जेतारं च महाबलम् / / 10 अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः / प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ / / 11 प्रसेनो द्वारवत्यां तु निविशन्त्यां महामणिम्। दिव्यं स्यमन्तकं नाम समुद्रादुपलब्धवान् // 12 स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने / कालवर्षी च पर्जन्यो न च व्याधिभयं भवेत् // लिप्सांचक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् / गोविन्दो न च तं लेभे शक्तोऽपि न जहार सः॥ कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः / स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् // 15 अथ सिंह प्रधावन्तमृक्षराजो महाबलः / निहत्य मणिरत्नं तमादाय बिलमाविशत् / / 16 ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् / प्रार्थनां तां मणेर्बुध्धा सर्व एव शशङ्किरे // 17 / स शङ्कयमानो धर्मात्मा नकारी तस्य कर्मणः /