________________ 40. 1] हरिवंशे [40. 29 न तं वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः। वैशंपायन उवाच / विष्णु निद्रामयं योगं प्रविष्टं तपसावृतम् // 15 ऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः / ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः। पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् // 1 न विदुस्तं कचित्सुप्तं क्वचिदासीनमासने // 16 स तत्र विविशे हृष्टस्तानामध्य सदोगतान् / जागर्ति कोऽत्र कः शेते कः श्वसन्कश्च नेङ्गते। प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये // 2 को भोगवान्को द्युतिमान्कृष्णाकृष्णतरश्च कः // स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम् / विमृशन्ति स्म तं देवं दिव्याभिरुपपत्तिभिः / प्रविशन्नेव भगवानायुधानि व्यसर्जयत् / / 3 न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा // 18 स तत्राम्बुपतिप्रख्यं ददर्शालयमात्मनः / कथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः। वधिष्ठितं भूतगणैः शाश्वतैश्च महर्षिभिः // 4 पुराणं तं पुराणेषु ऋषयः संप्रचक्षते // 19 / / संवर्तकाम्बुदोपेतं नक्षत्रस्थानसंकुलम् / श्रूयते चास्य चरितं देवेष्वपि पुरातनम् / .. तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः // 5 महापुराणात्प्रभृति परं तस्य न विद्यते // 20 न तत्र विषयो वायोर्नेन्दो पि विवस्वतः / यच्चास्य वेद वेदोऽपि चरितं स्वप्रभावजम् / वपुषा पद्मनाभस्य स देशस्तेजसा वृतः / / 6 तेनेमाः श्रुतयो व्याप्ता वैदिका लौकिकाश्च याः॥ स तत्र प्रविशन्नेव जटाभारं समुद्वहन् / / भवकाले भवत्येष लोकानां भूतभावनः / स सहस्रशिरा भूत्वा शयनायोपचक्रमे // 7 दानवानामभावाय जागर्ति मधुसूदनः // 22 लोकानामन्तकालज्ञा काली नयनशालिनी। यदैनं वीक्षितुं देवा न शेकुः सुप्तमच्युतम् / उपतस्थे महात्मानं निद्रा तं कालरूपिणी // 8 ततः स्वपिति धर्मान्ते जागर्ति जलदक्षये // 23 स शिश्ये शयने दिव्ये समुद्राम्भोदशीतले। तस्मिन्सुप्ते न वर्तन्ते मत्रपूताः क्रतुक्रियाः / हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः // 9 शरत्प्रवृत्तयज्ञो हि जागर्ति मधुसूदनः // 24 तं शयानं महात्मानं भवाय जगतः प्रभुम् / तदिदं वार्षिकं चक्रं कारयत्यम्बुदेश्वरः / उपासांचक्रिरे विष्णु देवाः सर्षिगणास्तदा // 10 वैष्णवं कर्म कुर्वाणः सुप्ते विष्णौ पुरंदरः // 25 तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् / या ह्येषा गह्वरी माया निद्रेति जगति स्थिता / आद्यस्य सदनं पद्मं ब्रह्मणः सूर्यसंनिभम् // 11 अकस्माहेषिणी घोरा कालरात्रिर्महीक्षिताम् // 26 ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः / अस्यास्तनुस्तमोद्वारा निशादिवसनाशिनी / आवर्तयति लोकानां सर्वेषां कालपर्ययम् / / 12 जीवितार्धहरी घोरा सर्वप्राणभृतां भुवि // 27 विवृतात्तस्य वदनान्निःश्वासपवनेरिताः / नैतया कश्चिदाविष्टो जम्भमाणो मुहुर्मुहुः / प्रजानां पतयो ह्योधैर्निष्पतन्ति विशन्ति च // 13 - शक्तः प्रसहितुं वेगं मजन्निव महार्णवे // 28 ते सष्टाः प्राणिनामोघा विभक्ता ब्रह्मणा स्वयम्। अन्नजा भुवि मानां श्रमजा वा कथंचन / चतुर्धा खां गतिं जग्मुः कृतान्तोक्तेन कर्मणा // | नैशा भवति लोकस्य निगा सर्वस्य लौकिकी // 29 -80 -