________________ 40. 30 ] हरिवंशपर्व [ 41. 9 स्वप्नान्ते क्षीयते ह्येषा प्रायशो भुवि देहिनाम् / तानुवाच हरिदेवान्निद्राविश्रान्तलोचनः / मृत्युकाले च भूतानां प्राणान्नाशयते भृशम् // 30 तत्त्वदृष्टार्थया वाचा धर्महेत्वर्थयुक्तया // 44 देवेष्वपि दधारैनां नान्यो नारायणादृते / कुतो वा विग्रहो देवाः कुतो वो भयमागतम् / सखी सर्वहरस्यैषा माया विष्णुशरीरजा // 31 कस्य वा केन वा कार्य किं वा मयि न वर्तते // सैषा नारायणमुखे दृष्टा कमललोचना / न खल्वकुशलं लोके वर्तते दानवोत्थितम् / लोकानल्पेन कालेन भजते भूतमोहिनी // 32 नृणामायासजननं शीघ्रमिच्छामि वेदितुम् // 46 एवमेषा हितार्थाय लोकानां कृष्णवर्त्मना। एष ब्रह्मविदां मध्ये विहाय शयनोत्तमम् / ध्रियते सेवनीयेन पतिनेव पतिव्रता // 33 . शिवाय भवतामर्थे स्थितः किं करवाणि वः॥ 47 स तया निद्रया छन्नस्तस्मिन्नारायणाश्रमे। . इति श्रीहरिवंशे चत्वारिंशत्तमोऽध्यायः // 40 // शेते स्म हि तदा विष्णुर्मोहयञ्जगदव्ययः॥ 34 तस्य वर्षसहस्राणि शयानस्य महात्मनः / जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम् // 35 वैशंपायन उवाच / स तु द्वापरपर्यन्ते दृष्ट्वा लोकान्सुदुःखितान् / / तच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः / प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः / / 36 उवाच परमं वाक्यं हितं सर्वदिवौकसाम् // 1 ऋषय ऊचुः / नास्ति किंचिद्भयं विष्णो सुराणामसुरान्तक / जहीहि निद्रां सहजा भुक्तपूर्वामिव स्रजम् / येषां भवानभयदः कर्णधारो रणे रणे // 2 इमे ते ब्रह्मणा साधं देवा दर्शनकाङ्क्षिणः // 37 शके जयति देवेशे त्वयि चासुरसूदने / इमे त्वां ब्रह्मविदुषो ब्रह्मसंस्तववादिनः / धर्मे प्रयतमानानां मानवानां कुतो भयम् // 3 वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः // 38 सत्ये धर्मे च निरता मानवा विगतज्वराः / एतेषामात्मभूतानां भूतानां भूतभावन / नाकालधर्मणा मृत्युः शक्नोति प्रसमीक्षितुम् // 4 शृणु विष्णो शुभां वाचं भूव्योमाग्यनिलाम्भसाम्॥ मानवानां च पतयः पार्थिवाश्च परस्परम् / इमे त्वा सप्त मुनयः सहिता मुनिमण्डलैः / षड्भागमुपयुञ्जाना न भेदं कुर्वते मिथः // 5 स्तुवन्ति देव दिव्याभिर्गेयाभिर्गीर्भिरञ्जसा // 40 ते प्रजानां शुभकराः करदैरविगर्हिताः / उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते / अकरैर्विप्रयुक्तार्थाः कोशमापूरयन्सदा // 6 कारणं किंचिदुत्पन्नं देवानां कार्यगौरवात् / / 41 स्फीताञ्जनपदान्स्वान्स्वान्पालयन्तः क्षमापराः / वैशंपायन उवाच। अतीक्ष्णदण्डाश्चतुरो वर्णाजुगुपुरञ्जसा // 7 स संक्षिप्य जगत्सर्वं तिमिरौघं विदारयन् / नोद्वेजनीया भूतानां सचिवैः साधु पूजिताः / उदतिष्ठद्धृषीकेशः श्रिया परमया ज्वलन् // 42 चतुरङ्गबलैर्युक्ताः षड्गुणानुपयुञ्जते // 8 स ददर्श सुरान्सर्वान्समेतान्सपितामहान् / धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः / विवक्षतः प्रक्षुभिताञ्जगदर्थे समागतान् // 43 | यजन्ति च यथाकालं यज्ञैर्विपुलदक्षिणैः // 9 हरिवंश 11 -81 -