________________ 66. 3 ] हरिवंशे [66. 33 अयुक्तो गर्हितः सद्भिर्बान्धवेषु विशेषतः // 3 त्वया यादवपुत्राणां वैरजं विषमर्जितम् // 18 अयादवो यदि भवाशृणु तावद्यदुच्यते। अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम् / न हि त्वां यादवा वीर बलात्कुर्वन्ति यादवम् // 4 किमर्थमुप्रसेनेन शिशुस्त्वं न विनाशितः // 19 अश्लाघ्या वृष्णयः पुत्र येषां त्वमनुशासिता। पुन्नाम्नो नरकात्पुत्रो यस्मात्राता पितॄन्सदा / इक्ष्वाकुवंशजो राजा विनिवृत्तः स्ववंशकृत् / / 5 / / तस्माद्भवन्ति पुत्रेति पुत्रं धर्मविदो जनाः // 20 भोजो वा यादवो वासि कंसो वासि यथातथा। जात्या हि यादवः कृष्णः स च संकर्षणो युवा। सहजं ते शिरस्तात जटी मुण्डोऽपि वा भव // 6 त्वं चापि विधृतस्ताभ्यां जातवैरेण चेतसा // 21 उग्रसेनस्त्वयं शोच्यो योऽस्माकं कुलपांसनः / उद्भूतानीह सर्वेषां यदूनां हृदयानि वै / दुर्जातीयेन येन त्वमीदृशो जनितः सुतः // 7 वसुदेवे त्वया क्षिप्त वासुदेवे च कोपिते / / 22 न चात्मनो गुणांस्तात प्रवदन्ति मनीषिणः / कृष्णे च भवतो द्वेषाद्वसुदेवविगर्हणात् / परेणोक्ता गुणा गौण्यं यान्ति वेदार्थसंमिताः // 8 / शंसन्ति हीमानि भयं निमित्तान्यशुभानि ते // 23 पृथिव्यां यदुवंशोऽयं निन्दनीयो महीक्षिताम् / / सर्पाणां दर्शनं तीव्र स्वप्नानां च निशाक्षये / बालः कुलान्तकृन्मूढो येषां त्वमनुशासिता // 9 पुर्या वैधव्यशंसीनि कारणैरनुमीमहे / / 24 साधुस्त्वमेभिर्वाक्यैश्च त्वया साध्विति भाषितैः। / एष घोरो ग्रहः स्वातीमुल्लिखन्खे गभस्तिभिः / न वाचा साधितं कार्यमात्मा च विवृतः कृतः // वक्रमङ्गारकश्चके व्याहरन्ति खरं द्विजाः // 25 गुरोरनवलिप्तस्य मान्यस्य महतामपि / शिवा श्मशानान्निष्क्रम्य निःश्वासाङ्गारवर्षिणी / क्षेपणं कः शुभं मन्ये हिजस्येव वधं कृतम् // 11 उभे संध्ये पुरीं घोरा पर्येति बहु वाशती // 26 मान्याश्चैवाभिगम्याश्च वृद्धास्तात यथाग्नयः / उल्का निर्घातनादेन पपात धरणीतले / क्रोधो हि तेषां प्रदहेल्लोकानन्तर्गतानपि // 12 चलत्यपर्वणि मही गिरीणां शिखराणि च // 27 बुधेन तात दान्तेन नित्यमभ्युच्छ्रितात्मना / प्रासंध्या परिघग्रस्ता भाभिर्बध्नाति भास्करम् / धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव // 13 प्रतिलोमं च यान्त्येते व्याहरन्तो मृगद्विजाः // 28 केवलं त्वं तु गर्वेण वृद्धानग्निसमानिह / . प्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत / वाचा दुनोषि मर्मच्या अमत्रोक्ता यथाहुतिः // धूमोत्पातैर्दिशो व्याप्ताः शुष्काशनिसमाहताः // 29 वसुदेवं च पुत्रार्थे यदि त्वं परिगर्हसे / प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः / तत्र मिथ्याप्रलापं ते निन्दामि कृपणं वचः // 15 चलिता देवताः स्थानात्त्यजन्ति विहगा नगान् // दारुणेऽपि पिता पुत्रे नैव दारुणतां व्रजेत् / यानि राजविनाशाय दैवज्ञाः कथयन्ति हि / पुत्रार्थे ह्यापदः कष्टाः पितरः प्राप्नुवन्ति हि // 16 तानि सर्वाणि पश्यामो निमित्तान्यशुभानि वै॥३१ छादितो वसुदेवेन यदि पुत्रः शिशुस्तदा / त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः / मन्यसे यद्यकर्तव्यं पृच्छस्व पितरं स्वकम् // 17 अनिमित्तागतक्रोधः संनिकृष्टभयो ह्यसि // 32 गर्हता वसुदेवं च यदुवंशं च निन्दता। यस्त्वं देवोपमं वृद्धं वसुदेवं धृतव्रतम् / - 126 -