________________ 110.8 ] हरिवंशे [ 110. 29. वैनतेयस्य भद्रं ते बृंहितं हरितेजसा // 3 गङ्गामुपागमत्तूर्णं वैनतेयस्ततो बली // 16 / अथाष्टबाहुः कृष्णस्तु पर्वताकारसंनिभः / गृहीत्वा सलिलं तत्र तमग्निमभिषेचयत् / विबभौ पुण्डरीकाक्षो विकाङ्कन्बाणसंक्षयम् // 4 / अमिराहवनीयस्तु ततः शान्तिमुपागमत् // 17 असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः / त्रयस्त्रयाणां लोकानां पर्याप्ता इति. मे मतिः / चर्म शाङ्ग तथा चापं शङ्ख चैवास्य वामतः / / 5 कृष्णः संकर्षणश्चैव प्रद्युम्नश्च महाबलः // 18 शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना / ततः प्रशान्ते दहने संप्रतस्थे स पक्षिराट् / सहस्रं चैव कायानां वहन्संकर्षणस्तदा // 6 स्वपक्षबलविक्षेपैः कुर्वन्धोरं महास्वनम् // 19 श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् / तान्दृष्ट्वाचिन्तयंस्तत्र रुद्रस्यानुचराग्नयः / आस्थितो गरुडं राम उद्यन्निव निशाकरः॥ 7 आस्थिता गरुडं ह्येते नानारूपा भयावहाः / सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः / किमर्थमिह संप्राप्ताः के वापीमे जनास्त्रयः // 20 प्रद्युम्नस्य महाबाहोः संग्रामे विक्रमिष्यतः // 8 निश्चयं नाध्यगच्छन्त ते गिरिव्रजवह्नयः। .. स पक्षबलविक्षेपैर्विधुन्वन्पर्वतान्बहून् / प्रावर्तयंश्च संग्राम तैत्रिभिः सह यादवैः / / 21 जगाम मार्ग बलवान्वातस्य प्रतिषेधयन् // 9 अथाज्ञप्तस्तु बाणेन पुरुषो वै मनोजवः / अति वायोरथ गतिमास्थाय गरुडस्तदा।। दृष्ट्वा तत्सर्वमागच्छेत्युक्तः प्रह्वस्ततस्त्वरन् // 22 सिद्धचारणसंघानां शुभं मार्गमवातरत् // 10 तथेत्युक्त्वा स तयुद्धं वर्तमानमवैक्षत / अथ रामोऽब्रवीद्वाक्यं कृष्णमप्रतिमं रणे। अग्नीनां वासुदेवेन संसक्तानां महामृधे / / 23 स्वाभिः प्रभाभिहीनाः स्मः कृष्ण कस्मादपूर्ववत् // ते जातवेदसः सर्वे कल्माषः खसृमस्तथा / सर्वे कनकवर्णाभाः संवृत्ताः स्म न संशयः / दहनः शोषणश्चैव तपनश्च महाबलः / किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम् // स्वधाकारस्य विषये प्रख्याताः पञ्च वह्नयः // 24 भगवानुवाच / अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः / अनेराहवनीयस्य प्रभया स्म समाहताः। पटरः पतगः स्वर्णो अगाधो भ्राज एव च / तेन नो वर्णवैरूप्यमिदं जातं हलायुध // 13 स्वाहाकाराश्रथा पश्च अयुध्यंस्तेऽपि चाग्नयः॥ 25 ज्योतिष्टोमहविर्भागौ वषट्काराश्रयौ पुनः / राम उवाच / द्वावग्नी संप्रयुध्येतां महात्मानौ महायुती / यदि स्म संनिकर्षस्था यदि निष्प्रभतां गताः / तयोर्मध्येऽगिराश्चैव महर्षिर्विबभौ प्रभुः // 26 तद्विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम् // 14 स्थितमङ्गिरसं दृष्ट्वा स्यन्दने पुरुषोत्तमः / भगवानुवाच / कृष्णः प्रोवाच वचनं स्मयन्निव पुनः पुनः // 27 कुरुष्व वैनतेय त्वं यन्नः कार्यमनन्तरम् / तिष्ठध्वमग्नयो यूयमेष वो विदधे भयम् / त्वया विधाने विहिते करिष्याम्यहमुत्तरम् // 15 / ममानतेजसा दग्धा दिशो यास्यथ विक्षताः // 28 एतच्छ्रुत्वा तदा वाक्यं केशवस्य महात्मनः। / अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत / - 204 -