________________ 53. 8] हरिवंशे [53. 35 - वृन्दावननिवेशाय ज्ञात्वा तान्कृतनिश्चयान् / मैन्थैरारोप्यमाणैश्च मन्थबन्धानुकर्षणैः / नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे // 8 अद्भिः प्रक्षाल्यमानाभिर्गर्गरीभिस्ततस्ततः // 23 अद्यैव निश्चयप्राप्तियदि गन्तव्यमेव नः। कीलैरारोप्यमाणैश्व दामनीपाशपाशितैः / शीघ्रमाज्ञाप्यतां घोषः सज्जीभवत माचिरम् // 9 / स्तम्भनीभिधृतश्चापि शकटैः परिवर्तितैः // 24 ततोऽवघुष्यत तदा घोषे तत्प्राकृतैनरैः / नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्धसु / शीघ्रं गावः प्रकाल्यन्तां युज्यन्तां शकटानि च // छादनाथ प्रकीर्णैश्च कटैस्तृणगृहैस्तथा // 25 . वत्सयूथानि काल्यन्तां भाण्डं समधिरोप्यताम् / शाखाविटकैर्वृक्षाणां क्रियमाणैरितस्ततः / वृन्दावनमितः स्थानान्निवेशाय च गम्यताम् // 11 शोध्यमानैर्गवां स्थानः स्थाप्यमानैरुदूखलैः // 26 तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम् / प्राङ्मुखैः सिच्यमानैश्च संदीप्यद्भिश्च पावकैः / उदतिष्ठद्रजः सर्वः शीघ्रं गमनलालसः // 12 सवत्सचर्मास्तरणैः पर्यवैश्वावरोपितैः // 27 . प्रयायुत्तिष्ठ गच्छामः किं शेषे याहि योजय / उत्तिष्ठति व्रजे तस्मिन्गोपकोलाहलो ह्यभूत् / / 13 तोयमुत्तारयन्तीभिः प्रोक्षन्तीभिश्च तद्वनम् / उत्तिष्ठमानः शुशुभे शकटीसंकटस्तु सः / शाखाश्वाकर्षमाणाभिर्गोपीभिश्च समन्ततः // 28 व्याघ्रघोषमहाघोषो घोषः सागरघोषवान् // 14 युवभिः स्थविरैश्चैव गोपैय॑ग्रकरैर्धशम् / गोपीनां गर्गरीभिश्च मूर्ध्नि चोत्तंसितैर्घटैः / विशसद्भिः कुठारैश्च काष्ठान्यपि तरूनपि / / 29 निष्पपात व्रजात्पतिस्तारापतिरिवाम्बरात् / / 15 तद्जस्थानमधिकं चकाशे काननावृतम् / नीलपीतारुणैस्तासां वस्त्रैरुद्रथितोच्छितैः / रम्यं वननिवेशं वै स्वभिवृष्ट्यामृतोपमम् // 30 शक्रचापायते पतिर्गोपीनां मार्गगामिनी // 16 तास्तु कामदुघा गावः सर्वकालतृणं वनम् / दामनीदामभारैश्च केचित्कायावलम्बिभिः / वृन्दावनमनुप्राप्ता नन्दनोपमकाननम् // 31 गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः // 17 पूर्वमेव तु कृष्णेन गवां सत्कारकारिणा / स व्रजो व्रजता भाति शकटौघेन भास्वता / शिवेन मनसा दृष्टं तद्वनं वनचारिणा // 32 ओघैः पवनविक्षिप्तैर्निष्पतद्भिरिवार्णवः // 18 पश्चिमे तु ततः पक्षे धर्ममासि निरामये / क्षणेन तद्भजस्थानमिरिणं समपद्यत / वर्षतीवामृतं देवे तृणं तत्र व्यवर्धत // 33 द्रव्यावयवनिधूतं कणं वायसमण्डलैः // 19 न तत्र वत्साः सीदन्ति न गावो नेतरे जनाः / ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम् / यत्र तिष्ठति लोकानां भवाय मधुसूदनः // 34 निवेशं विपुलं चक्रे निवेशाय गवां हितम् / / 20 तास्तु गावः स घोषश्च स च संकर्षणो युवा। शकटावर्तपर्यन्तं चन्द्रार्धाकारसंस्थितम् / कृष्णेन विहितं वासं तमध्यासन्त निर्वृताः // 35 मध्ये योजनविस्तारं तावहिगुणमायतम् // 21 / इति श्रीहरिवंशे त्रिपञ्चाशत्तमोऽध्यायः // 53 // कण्टकीभिः प्रवृद्धाभिस्तथा कण्ट किनैर्दुमैः।। निखातोच्छ्रितशाखारभिगुप्तं समन्ततः / / 22 - 102 -