________________ 9. 12 ] हरिवंशे [9. 40 जगत्प्रियो धर्मशीलो मनोवंशविवर्धनः // 12 भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः // 26 निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकम् / ततस्तदैवतो ज्ञात्वा यथातत्त्वमरिंदम / बुधेनान्तरमासाद्य मैथुनायोपवर्तिता / / 13 कन्यां तां बलदेवाय सुव्रतां नाम रेवतीम् // 27 सोमपुत्राद्बुधाद्राजस्तस्यां जज्ञे पुरूरवाः / दत्त्वा जगाम शिखरं मेरोस्तपसि संश्रितः / जनयित्वा ततः सा तमिडा सुद्युम्नतां गता // 14 रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी // 28 सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः। जनमेजय उवाच / उत्कलश्च गयश्चैव विनताश्वश्च भारत / / 15 कथं बहुयुगे काले समतीते द्विजर्षभ / उत्कलस्योत्तरा राजन्विनताश्वस्य पश्चिमा। न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् // 29 दिक्पूर्वा भरतश्रेष्ठ गयस्य तु गया स्मृता // 16 मेरं गतस्य वा तस्य शार्यातेः संततिः कथम् / प्रविष्टे तु मनौ तात दिवाकरमरिंदम / स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः // दशधा तद्गतं क्षत्रमकरोत्पृथिवीमिमाम् // 17 वैशंपायन उवाच / इक्ष्वाकुर्येष्ठदायादो मध्यदेशमवाप्तवान् / न जरा क्षुत्पिपासे वा न मृत्युभरतर्षभ / कन्याभावाच्च सुद्युम्ना नैनं गुणमवाप्तवान् // 18 ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघ / 31 वसिष्ठवचनाच्चासीत्प्रतिष्ठानं महात्मनः / ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह / प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य कुरूद्वह // 19 हता पुण्यजनैस्तात राक्षसैः सा कुशस्थली // 32 तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः / तस्य भ्रातृशतं त्वासीद्धार्मिकस्य महात्मनः / मानवेयो महाराज स्त्रीपुंसोर्लक्षणैर्युतः // 20 तद्वध्यमानं रक्षोभिर्दिशः प्राक्रमदच्युत // 33 नरिष्यतः शतं पुत्रा नाभागस्य तु भारत / अन्ववायस्तु सुमहांस्तत्र तत्र विशां पते / अम्बरीषोऽभवत्पुत्रः पार्थिवर्षभसत्तम // 21 तेषां ये ते महाराज शार्याता इति विश्रुताः // 34 धृष्णोस्तु धाणिकं क्षत्रं रणधृष्टं बभूव ह। क्षत्रिया भरतश्रेष्ठ दिक्षु सर्वासु धार्मिकाः / शर्यातेमिथुनं चासीदान” नाम विश्रुतः / / सर्वशः सर्वगहनं प्रविष्टाः कुरुनन्दन // 35 पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह // नाभागस्य तु पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ / आनर्तस्य तु दायादो रेवो नाम महाद्युतिः / करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः // 36 आनर्तविषयश्चासीत्पुरी चासीत्कुशस्थली // 23 पृषध्रो हिंसयित्वा तु गुरोगा जनमेजय। रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः / शापाच्छूद्रत्वमापन्नो नवैतै परिकीर्तिताः // 37 ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् // 24 / क्षुवतस्तु मनोस्तात इक्ष्वाकुरभवत्सुतः / स कन्यासहितः श्रुत्वा गान्धवं ब्रह्मणोऽन्तिके / तस्य पुत्रशतं त्वासीदिक्ष्वाकोभूरिदक्षिणम् // 38 मुहूर्तभूतं देवस्य मयं बहुयुगं प्रभो // 25 तेषां विकुक्षिज्येष्ठस्तु विकुक्षित्वादयोधताम् / आजगाम युवैवाथ स्वां पुरी यादवैर्वृताम् / प्राप्तः परमधर्मज्ञः सोऽयोध्याधिपतिः प्रभुः // 39 कृतां द्वारवती नाम्ना बहुद्वारा मनोरमाम् / / शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः / - 20 -