________________ 79. 4] हरिवंशे [.79. 38 निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ / दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् // 18 शुश्रूषू निरहंकारावुभौ रामजनार्दनौ / तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् / प्रतिजग्राह तौ काश्यो विद्याः प्रादाच केवलाः॥४ सर्वेषामेव भूतानां विस्मयः समजायत // 19 तौ च श्रुतिधरौ वीरौ यथावत्प्रतिपद्यताम् / स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः / अहोरात्रैश्चतुःषष्ट्या साङ्गं वेदमधीयताम् // 5 रत्नानि च महार्हाणि पुनरायाज्जगत्पतिः // 20 चतुष्पादे धनुर्वेदे चास्त्रग्रामे ससंग्रहे / रक्षसस्तस्य रत्नानि महार्हाणि बहूनि च। अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् // 6 आनाय्यावेदयामास गुरवे वासवानुजः // 21 अतीवामानुषीं मेधां तयोश्चिन्त्य गुरुस्तदा / गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ / मेने तावागतौ देवावुभौ चन्द्रदिवाकरौ // 7 अचिरान्मुख्यता प्राप्तौ सर्वलोके धनुर्भृताम् // 22 ददर्श च महात्मानावुभौ तावपि पर्वसु / ततः सांदीपनेः पुत्रं तद्रूपवयसं तदा। पूजयन्तौ महादेवं साक्षात्त्र्यक्षमवस्थितम् // 8 प्रादात्कृष्णः प्रतीताय सह रत्नैरुदारधीः // 23 गुरुं सांदीपनि कृष्णः कृतकृत्योऽभ्यभाषत / चिरनष्टेन पुत्रेण काश्यः सांदीपनिस्तदा / गुर्वर्थं किं ददानीति रामेण सह भारत // 9 समेत्य मुमुदे राजन्पूजयरामकेशवौ // 24 तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवत् / कृतास्त्री तावुभौ वीरौ गुरुमामय सुव्रतौ / पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि॥१० आयातौ मथुरां भूयो वसुदेवसुतावुभौ // 25 . पुत्र एको हि मे जातः स चापि तिमिना हतः। ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ / . प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय / / 11 सबाला हृष्टमनस उग्रसेनपुरोगमाः // 26 तथेत्येवाब्रवीत्कृष्णो रामस्यानुमते स्थितः। श्रेण्यः प्रकृतयश्चैव मत्रिणोऽथ पुरोहिताः / गत्वा समुद्र तेजस्वी विवेशान्तर्जले हरिः // 12 सबालवृद्धा सा चैव पुरी समभिवर्तत / / 27 / समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास तं तदा / नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् / तमाह कृष्णः कासौ भोः पुत्रः सांदीपनेरिति // रथ्याः पताकामालिन्यो भ्राजन्ति स्म समन्ततः / / समुद्रस्तमुवाचेदं दैत्यः पञ्चजनो महान् / प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत / तिमिरूपेण तं बालं प्रस्तवानिति माधव // 14 गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा // 29 स पश्चजनमामाद्य जघान पुरुषोत्तमः / मुदिताश्चाप्यगायन्त राजमार्गेषु गायनाः / न चाससाद तं बालं गुरुपुत्रं तदाच्युतः // 15 स्तवाशीःप्रथमा गाथा यादवानां प्रियंकराः // 30 स तु पञ्चजनं हत्वा शङ्ख लेभे जनार्दनः / गोविन्दरामौ संप्राप्तौ भ्रातरौ लोकविश्रुतौ / यः स देवमनुष्येषु पाञ्चजन्य इति श्रुतः // 16 स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः // 31 ततो वैवस्वतं देवं निर्जित्य पुरुषोत्तमः / न तत्र कश्चिद्दीनो वा मलिनो वा विचेतनः / आनिनाय गुरोः पुत्रं चिरनष्टं यमक्षयात् // 17 / मथुरायां बभौ राजन्गोविन्दे समुपस्थिते // 32 ततः सांदीपनेः पुत्रः प्रसादादमितौजसः। वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः / -146 -