________________ 79. 33 ] विष्णुपर्व [ 80. 17 नरनारीगणाः सर्वे भेजिरे मनसः सुखम् // 33 / / वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम् / / 5 शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश / रामकृष्णौ व्यपाश्रित्य हते कंसे दुरात्मनि / दैवतानि च सर्वाणि हृष्टान्यायतनेष्वपि / / 34 उग्रसेनोऽभवद्राजा भोजवृष्ण्यन्धकैर्वृतः // 6 यानि लिङ्गानि लोकस्य बभुः कृतयुगे पुरा।। दुहितृभ्यां जरासंधः प्रियाभ्यां बलवान्नपः / तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने // 35 प्रियार्थं वीरपत्नीभ्यामुपायान्मथुरां ततः / ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः / कृत्वा सर्वसमुद्योगं क्रोधादभिययौ यदून // 7 हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् // 36 प्रतापावनता ये हि जरासंधस्य पार्थिवाः / विशन्तं मथुरां रम्यां तमुपेन्द्रमरिंदमम् / मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा // 8 अनुजग्मुर्यदुगणाः शक्रं देवगणा इव / / 37 त एनमन्वयुः सर्वे सैन्यैः समुदितैर्वृताः / वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ / महेष्वासा महावीर्या जरासंधप्रियैषिणः // 9 प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् // 38 कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान् / तावायुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ / कलिङ्गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः / मुमुदाते यदुवरौ वसुदेवसुतावुभौ // 39 आह्वतिः कैशिकश्चैव भीष्मकश्च नराधिपः // 10 एवं तावेकनिर्माणौ मथुरायां शुभाननौ / पुत्रश्च भीष्मकस्यापि रुक्मी मुख्यो धनुभृताम् / उग्रसेनानुगो भूत्वा कंचित्कालं मुमोदतुः // 40 वासुदेवार्जुनाभ्यां यः स्पर्धते स्म सदा बले // 11 इति श्रीहरिवंशे एकोनाशीतितमोऽध्यायः // 79 // वेणुदारिः श्रुतर्वा च क्राथश्चैवांशुमानपि / अङ्गराजश्च बलवान्वङ्गानामधिपस्तथा // 12 कौसल्यः काशिराजश्व दशार्णाधिपतिस्तथा / वैशंपायन उवाच / सुह्येश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा // 13 कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः / मद्रराजश्च बलवांस्निगर्तानामथेश्वरः / शुश्राव निहतं कंसं जरासंधः प्रतापवान् // 1 साल्वराजश्च विक्रान्तो दरदश्च महाबलः // 14 आजगाम षडङ्गेन बलेन महता वृतः / यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् / जिघांसुर्हि यदून्क्रुद्धः कंसस्यापचितिं चरन् / / 2 सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः। अस्तिः प्राप्तिश्च नाम्नास्तां मागधस्य सुते नृप / गान्धारराजः सुबलो नग्नजिच्च महाबलः // 15 जरासंधस्य कल्याण्यौ पीनश्रोणिपयोधरे। एते चान्ये च राजानो बलवन्तो महारथाः। उभे कंसस्य ते भार्ये प्रादाद्वार्हद्रथो नृपः // 3 तमन्वयुर्जरासंधं विद्विषन्तो जनार्दनम् / / 16 स ताभ्यां मुमुदे राजा बध्धा षितरमाहुकम् / ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् / समाश्रित्य जरासंधमनादृत्य च यादवान् / ऊषुः संरुध्य मथुरां परिक्षिप्य बलैस्तदा // 17 शूरसेनेश्वरो राजा यथा ते बहुशः श्रुतः // 4 इति श्रीहरिवंशे अशीतितमोऽध्यायः // 8 // ज्ञातिकार्यार्थसिद्ध्यर्थमुप्रसेनहिते स्थितः / - 147 -