________________ 104. 1] हरिवंशे [104.. 26 104 अहं च कालो भूतानां धर्मश्चाहं प्रकीर्तितः / अर्जुन उवाच / चातुर्वण्यं मत्प्रसूतं चातुराश्रम्यमेव च // 14 ततः कृष्णो भोजयित्वा शतानि सुबहूनि च / चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः / चातुर्वेद्यस्य कर्ताहमिति बुध्यस्व भारत // 15 विप्राणामृषिकल्पानां कृतकृत्योऽभवत्तदा // 1 ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः / अर्जुन उवाच / विचित्राश्च कथा दिव्याः कथयामास भारत // 2 भगवन्सर्वभूतेश वेत्तुमिच्छामि ते प्रभो। ततः कथान्ते तत्राहमभिगम्य जनार्दनम्। पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम // 16 अपृच्छं तद्यथावृत्तं कृष्णं यदृष्टवानहम् // 3 वासुदेव उवाच / कथं समुद्रः स्तब्धोदः कृतस्ते कमलेक्षण / ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत / पर्वतानां च विवरं कृतं ते कथमच्युत // 4 उक्थ्यं बृहद्रथं चैव मत्तस्तद्विद्धि पाण्डव // 17 तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् / प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनंजय / यच्च तत्परमं तेजः प्रविष्टोऽस्मि कुतश्च तत् // 5 वेत्स्यसे मां यथातथ्यं तद्व्याख्यास्यामि तेऽनघ / / किमर्थं तेन ते बालास्तदा चापहृताः प्रभो। अहं यजूंषि सामानि ऋचश्चाथर्वणानि च / यच्च ते दीर्घमध्वानं संक्षिप्तं तत्कथं पुनः // 6 ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ // 19 कथं चाल्पेन कालेन कृतं नस्तद्गतागतम् / पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् / एतत्सर्वं यथावृत्तमाचक्ष्व मम केशव // 7 चन्द्रादित्यावहोरात्रे पक्षा मासास्तथा क्षपाः। वासुदेव उवाच / मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा // 20 मदर्शनार्थं ते बाला हृतास्तेन महात्मना / मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह // 8 विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति वै // 21 ब्रह्मतेजोमयं दिव्यमाश्चयं दृष्टवानसि / मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत / अहं स भरतश्रेष्ठ मत्तेजस्तत्सनातनम् // 9 सच्चासच्च ममैवात्मा सदसंञ्चैव यत्परम् // 22 प्रकृतिः सा मम परा व्यक्ताव्यक्ता च भारत / एवमुक्तोऽस्मि कृष्णेन प्रीयता भरतर्षभ।। तां प्रविश्य भवन्तीह मुक्ता भरतसत्तम // 10 तथैव च मनो नित्यमभवन्मे जनार्दने // 23 सा सांख्यानां गतिः पार्थ योगिनां च तपस्विनाम् / एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे। तत्पदं परमं ब्रह्म सर्व विभजते जगत् // 11 यन्मां पृच्छसि राजेन्द्र भूयश्चातो जनार्दने // 24 मामेव तद्धनं तेजो ज्ञातुमर्हसि भारत / वैशंपायन उवाच। समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम् // 12 / एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः / अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया / / पूजयामास मनसा गोविन्दं पुरुषोत्तमम् / / 25 अहं तमो घनीभूतमहमेव च पाटकः // 13 विस्मितश्चाभवद्राजा सह सर्वैः सहोदरैः / ' - 190 -