________________ 3. 38 ] हरिवंशे [3.. 60 आपस्य पुत्रो वैतण्ज्यः श्रमः शान्तो मुनिस्तथा / तुषिता नाम तेऽन्योन्यमूचुवैवस्वतेऽन्तरे // 46 ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः // 33 उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः / सोमस्य भगवान्वर्चा वर्चस्वी येन जायते / / हितार्थं सर्वलोकानां समागम्य परस्परम् // 47 धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा / आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै / मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा // 34 मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति // 48 अनिलस्य शिवा भार्या यस्याः पुत्रः पुरोजवः / एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु // 35 मारीचात्कश्यपाजातास्तेऽवित्या दक्षकन्यया // 49 अमिपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः। तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि / तस्य शाखो विशाखश्च नैगमेषश्च पृष्ठजः / अर्यमा चैव धाता च त्वष्टा पूषा तथैव च // 50 अपत्यं कृत्तिकानां स कार्तिकेय इति स्मृतः // 36 विवस्वान्सविता चैव मित्रो वरुण एव च / प्रत्यूषस्य विदुः पुत्रमृर्षि नाम्नाथ देवलम् / अंशो भगश्वातितेजा आदित्या द्वादश स्मृताः // 51 द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ // 30 चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः / बृहस्पतेस्तु भगिनी वरखी ब्रह्मचारिणी / वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः // 52 योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह // 38 / सप्तविंशत्तु या प्रोक्ताः सोमपल्योऽथ सुव्रताः / प्रभासस्य तु भार्या सा वसूनामष्टमस्य तु।। तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् // 53 विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः // 39 अरिष्टनेमेः पत्नीनामपत्यानीह षोडश। . कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः। बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः / भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः // 40 प्रत्यङ्गिरसजाः श्रेष्ठा ऋको ब्रह्मर्षिसत्कृताः // 54 यः सर्वेषां विमानानि दैवतानां चकार ह। भृशाश्वस्य तु देवर्देवप्रहरणाः सुताः / मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः // 41 . | एते युगसहस्रान्ते जायन्ते पुनरेव ह // 55 अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् / सर्वे देवगणास्तात त्रयविंशत्तु कामजाः / त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः // 42 तेषामपि च राजेन्द्र निरोधोत्पत्तिरुच्यते // 56 हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः / यथा सूर्यस्य कौरव्य उदयास्तमयाविह। वृषाकपिश्च शंभुश्च कपर्दी रैवतस्तथा // 43 एवं देवनिकायास्ते संभवन्ति युगे युगे // 57 एकादशते कथिता रुद्रास्त्रिभुवनेश्वराः / दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् / शतं चैवं समाख्यातं रुद्राणाममितौजसाम् // 44 हिरण्यकशिपुश्चैव हिरण्याक्षश्च भारत / अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा / सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः // 58 सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा। हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः / कदूर्मुनिश्च लोकेश तास्वपत्यानि मे शृणु // 45 अनुहादश्च द्वादश्च प्रहादश्चैव वीर्यवान् // 59 पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः / संवादश्च चतुर्थोऽभूझादपुत्रो हृदस्तथा / - 8 -