________________ 82. 10 ] हरिवंशे [83.7 ददृशाते महात्मानौ गिरी सशिखरावुभौ // 10 / समानीय स्वसैन्यं तु लब्धलक्ष्या महाबलाः / व्युपारमन्त युद्धानि प्रेक्षन्तौ पुरुषर्षभौ। पुरी प्रविविशुहृष्टाः केशवेनाभिपूजिताः // 25 संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ // 11 जरासंधं तु ते जित्वा मन्यन्ते नैव तं जितम् / उभौ तौ परमाचा? लोके ख्यातौ महाबलौ / वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै // 26 मत्ताविव गजौ युद्धे अन्योन्यमभिधावताम् // 12 दश चाष्टौ च संग्रामाञ्जरासंधस्य यादवाः / ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः / / 27 समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः // 13 अक्षौहिण्यो हि तस्यासन्विशतिर्भरतर्षभ / तद्देवयक्षगन्धर्वमहर्षिभिरलंकृतम् / जरासंधस्य नृपतेस्तदर्थं याः समागताः // 28 शुशुभेऽभ्यधिक राजन्दिवं ज्योतिर्गणैरिव // 14 अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ / अभिदुद्राव रामं तु जरासंधो महाबलः / बाहद्रथेन राजेन्द्र राजभिः सहितेन वै // 29 सव्यं मण्डलमावृत्य बलदेवस्तु दक्षिणम् // 15 जित्वा तु मागधं संख्ये जरासंधं महीपतिम् / तौ प्रजह्वतुरन्योन्यं गदायुद्धविशारदौ / विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथाः॥३० दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश // 16 / इति श्रीहरिवंशे द्वयशीतितमोऽध्यायः // 82 // गदानिपातो रामस्य शुश्रुवेऽशनिनिस्वनः / जरासंधस्य चरणे पर्वतस्येव दीर्यतः // 17 न स्म कम्पयते रामं जरासंधकरच्युता। वैशंपायन उवाच / गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवाचलम् // 18 एतस्मिन्नेव काले तु स्मृत्वा गोपेषु यत्कृतम् / रामस्य तु गदावेगं वीर्यात्स मगधेश्वरः / जगामैको व्रजं रामः कृष्णस्यानुमते स्वयम् // 1 सेहे धैर्येण महता शिक्षया च व्यपोहयत् // 19 स तत्र गत्वा रम्याणि ददर्श विपुलानि वै / ततोऽन्तरिक्षे वागासीत्सुस्वरा लोकसाक्षिणी। भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च // 2 न त्वया राम वध्योऽयमलं खेदेन माधव // 20 स प्रविष्टः प्रवेगेन तं व्रजं कृष्णपूर्वजः / विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम।। वन्येन रमणीयेन वेषेणालंकृतः प्रभुः // 3 अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः / / 21 स तान्सर्वानाबभाषे यथापूर्वं यथाविधि / जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत / गोपांस्तेनैव विधिना यथान्यायं यथावयः // 4 न प्रजह्वे ततस्तस्मै पुनरेव हलायुधः / तथैव प्राह तान्सांस्तथैव परिहर्षयन् / तौ व्युपारमतां चैव वृष्णयस्ते च पार्थिवाः // 22 तथैव सह गोपीभी रोचयन्मधुराः कथाः // 5 प्रसक्तमभवद्युद्धं तेषामेव महात्मनाम् / तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः / दीर्घकालं महाराज निघ्नतामितरेतरम् // 23 / रामं रमयतां श्रेष्ठं प्रवासात्पुनरागतम् // 6 पराजिते त्वपक्रान्ते जरासंधे महीपतौ / स्वागतं ते महाबाहो यदूनां कुलनन्दन / अरसं याते दिनकरे नानुसस्रुस्तदा निशि // 24 / अद्य स्मो निर्वृतास्तात यत्त्वां पश्याम निर्वृतम् // 7 - 152 -