________________ 85. 27 ] विष्णुपर्व [85. 55 तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः // 27 / वरेण च्छन्दितो देवैर्निद्रामेव गृहीतवान् / केचित्कंसवधाच्चापि विरक्तास्तद्गता नृपाः / श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत्किल // 41 समाश्रित्य जरासंधमस्मानिच्छन्ति बाधितुम् // 28 प्रसुप्तं बोधयेद्यो मां तं दहेयमहं सुराः / बहवो ज्ञातयश्चैव यदूनां निहता नृपैः / चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः / / 42 विवर्धितुं न शक्ष्यामः पुरेऽस्मिन्निति केशवः / एवमस्त्विति शक्रस्तमुवाच त्रिदशैः सह / अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह // 29 स सुरैरभ्यनुज्ञातो लोकं मानुषमागमत् // 43 ततः कुम्भे महासर्प भिन्नाञ्जनचयोपमम्। स पर्वतगुहां कांचित्प्रविश्य श्रमकर्शितः / घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत्तदा // 30 सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् // 44 ततस्तं मुद्रयित्वा तु स्वेन दृतेन हारयत् / तत्सर्वं वासुदेवस्य नारदेन निवेदितम् / निदर्शनार्थ गोविन्दो भीषयाणश्च तं नृपम् / वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः // 45 स दूतः कालयवनं दर्शयामास तं घटम् // 31 अनुगम्यमानः कृष्णश्च तेन म्लेच्छेन शत्रुणा / कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ / तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् / / 46 तत्कालयवनो बुध्वा त्रासनं यादवैः कृतम् / / शिरःस्थाने तु राजर्षमुचुकुन्दस्य केशवः / पिपीलिकानां चण्डानां पूरयामास तं घटम् // 32 संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः // 47 स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः / / अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् / भक्ष्यमाणः किलाङ्गेषु भस्मीभूतोऽभवत्तदा // 33 प्रस्वपन्तं कृतान्ताभमाससाद सुदुर्मतिः // 48 तं मुद्रयित्वाथ घटं तथैव यवनाधिपः / वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् / प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् // 34 / पादेनात्मविनाशाय शलभः पावकं यथा // 49 वासुदेवस्तु तं दृष्ट्वा योगं विहितमात्मनः / मुचुकुन्दश्च राजर्षिः पादस्पर्शविबोधितः / उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् / / 35 चुकोप निद्राच्छेदेन पादस्पर्शेन तेन च / / 50 वैरस्यान्तं विधिसंस्तु वासुदेवो महायशाः / संस्मृत्य च वरं शक्रादवैक्षत तमग्रतः / निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह // 36 स दृष्टमात्रः क्रुद्धेन संप्रजज्वाल सर्वतः // 51 पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा / ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः / आजगाम महायोगी मथुरां मधुसूदनः // 37 क्षणेन कालयवनं नेत्रतेजोविनिर्गतः // 52 तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा। तं वासुदेवः श्रीमन्तं चिरसुप्तं नराधिपम् / प्रेक्षापूर्वं च कृष्णोऽपि निश्चक्राम महाबलः // 38 कृतकार्योऽब्रवीद्धीमानिदं वचनमुत्तमम् // 53 अथान्वगच्छद्गोविन्दं जिघृक्षुर्यवनेश्वरः। राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे / न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम् / / 39 कृतं मे सुमहत्कार्य स्वस्ति तेऽस्तु व्रजाम्यहम् / / मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः / वासुदेवमथालक्ष्य राजा ह्रस्वं प्रमाणतः / पुरा देवासुरे युद्धे कृतकर्मा महाबलः // 40 परिवृत्तं युगं मेने कालेन महता ततः / / 55 - 157 -