________________ 2. 36] हरिवंश [ 3.5 मुखेभ्यो वायुमग्निं च तेऽसृजञ्जातमन्यवः // 36 | संभवः कथितः पूर्व दक्षस्य च महात्मनः // 50 उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत् / अङ्गुष्ठाद्ब्रह्मणो जातो दक्षश्चोक्तस्त्वयानघ / तानग्निरदहद्बोर एवमासीद्रुमक्षयः // 37 कथं प्राचेतसत्वं स पुनर्लेभे महातपाः // 51 द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु। / एतं मे संशयं विप्र व्याख्यातुं त्वमिहार्हसि / उपगम्याब्रवीदेतानराजा सोमः प्रतापवान् // 38 / दौहित्रश्चव सोमस्य कथं श्वशुरतां गतः // 52 कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः / वैशंपायन उवाच। वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ // 39 उत्पत्तिश्च निरोधश्च नित्यौ भूतेषु भारत / रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी / ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः // 5 // भविष्यं जानता तात धृता गर्भेण वै मया // 40 युगे युगे भवन्त्येते सर्वे दक्षादयो नृप। * मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता।। पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति // 54 भार्या वोऽस्तु महाभागा सोमवंशविवर्धिनी // 41 ज्यैष्ठ्यं कानिष्ठयमप्येषां पूर्व नासीजनाधिप / युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः। तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् // 55 अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः // 42 इमां हि सृष्टिं दक्षस्य यो विद्यात्सचराचराम् / स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै / प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते // 56 अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति // 43 इति श्रीहरिवंशे द्वितीयोऽध्यायः // 2 // ततः सोमस्य वचनाजगृहुस्ते प्रचेतसः / संहृत्य कोपं वृक्षेभ्यः पत्नी धर्मेण मारिषाम् // 44 दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः / जनमेजय उवाच / दक्षो जज्ञे महातेजाः सोमस्यांशेन भारत / / 45 देवानां दानवानां च गन्धर्वोरगरक्षसाम् / पुत्रानुत्पादयामास सोमवंशविवर्धनान् / उत्पत्ति विस्तरेणैव वैशंपायन कीर्तय // 1 अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः // 46 वैशंपायन उवाच / स सष्ट्रा मनसा दक्षः पश्चादसृजत स्त्रियः / प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा / ददौ स दश धर्माय कश्यपाय त्रयोदश। यथा ससर्ज भूतानि तथा शृणु महीपते // 2 शिष्टाः सोमाय राज्ञे तु नक्षत्राख्या ददौ प्रभुः / / मनसा त्वेव भूतानि पूर्वमेवासृजत्प्रभुः / तासु देवाः खगा गावो नागा दितिजदानवाः / ऋषीन्देवान्सगन्धर्वानसुरानथ राक्षसान् // 3 गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः॥ 48 यदास्य यतमानस्य न व्यवर्धन्त वै प्रजाः / ततःप्रभृति राजेन्द्र प्रजा मैथुनसंभवाः / ततः संचिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः // 4 संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते / / 49 स मैथुनेन धर्मेण सिसक्षुर्विविधाः प्रजाः / जनमेजय उवाच / असिनीमावहत्पत्नी वीरणस्य प्रजापतेः / देवानां दानवानां च गन्धर्वोरगरक्षसाम् / सुतां सुतपसा युक्तां महती लोकधारणीम् // 5 - 6 -