________________ 84.71 विष्णुपर्व [ 84. 35 पुरी निवेशयिष्यामि मम तत्क्षन्तुमर्हथ // 7 / पुनागतालीबहुलं द्राक्षावनघनं क्वचित् / एतद्यद्यनुकूलं वो ममाभिप्रायजं वचः। अनूपं सिन्धुराजस्य प्रपेदुर्यदुपुंगवाः // 22 भवाय भवतां काले रोचतां यदुसंसदि / / 8 ते तत्र रमणीयेषु विषयेषु सुखप्रियाः / तमूचुर्यादवाः सर्वे हृठेन मनसा तदा। मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव // 23 साध्यतां यदभिप्रेतं जनस्यास्य भवाय च // 9 पुरवास्तु विचिन्वन्स कृष्णस्तु परवीरहा / ततः संमन्त्रयामासुवृष्णयो मन्त्रमुत्तमम् / ददर्श विपुलं देशं सागरानूपभूषितम् / / 24 अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् // 10 / वाहनानां हितं चैव सिकताताम्रमृत्तिकम् / कृतः सैन्यक्षयश्चापि महानिह नराधिपः / पुरलक्षणसंपन्नं कृतास्पदमिव श्रिया // 25 बलानि च ससैन्यानि हन्तुं वर्षशतैरपि / सागरानिलसंवीतं सागराम्बुनिषेवितम् / न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः // 11 विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः // 26 एतस्मिन्नन्तरे राजा स कालयवनो महान् / तत्र रैवतको नाम पर्वतो नातिदूरतः / सैन्येन तद्विधेनैव मथुरामभ्युपागमत् // 12 मन्दरोदारशिखरः सर्वतोऽभिविराजते // 27 ततो जरासंधबलं दुर्निवार्य महत्तदा / तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्विरम् / ते कालयवनं चैव श्रुत्वैवं प्रतिपेदिरे // 13 बभूव पुरुषोपेतः सर्वरत्नसमाकुलः // 28 केशवः पुनरेवाह यादवान्सत्यसंगरान् / विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता। अद्यैव दिवसः पुण्यो निर्याम सपदानुगाः / / 14 नाम्ना द्वारवती नाम स्वायताष्टापदोपमा // 29 निश्चक्रमुस्ते यदवः सर्वं केशवशासनात् / केशवस्य मतिस्तत्र पुर्यर्थे विनिवेशिता / ओघा इव समुद्रस्य बलौघप्रतिवारणाः // 15 निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः॥३० संगृह्य ते कलत्राणि वसुदेवपुरोगमाः / ते रक्तसूर्ये दिवसे तत्र यादवपुंगवाः / सुसंनद्धैर्गजैर्मत्तै रथैरश्वैश्व दंशितैः / / 16 सेनापालाश्च संचक्रुः स्कन्धावारनिवेशनम् // 31 आहत्य दुंदुभीन्सर्वे सधनज्ञातिबान्धवाः / ध्रुवाय तत्र न्यवसत्केशवः सह यादवैः / निर्ययुर्यादवाः सर्वे मथुरामपहाय वै // 17 देशे पुरनिवेशाय स यदुप्रवरो विभुः // 32 स्यन्दनैः काञ्चनापीडैमत्तैश्च वरवारणैः / तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः / सृतप्लुतैश्च तुरगैः कशापाणिप्रचोदितैः // 18 निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः // 33 स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः / एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः / प्रत्यङ्मुखा ययुहृष्टा वृष्णयो भरतर्षभ / / 19 सुखिनो न्यवसन्राजन्स्वर्गे देवगणा इव // 34 ततो मुख्यतमाः सर्वे यादवा रणशोभिनः / कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः / अनीकाप्राणि कर्षन्तो वासुदेवपुरोगमाः // 20 जरासंधभयाचापि पुरी द्वारवतीं ययौ // 35 ते स्म नानालताचित्रं नारिकेलवनायुतम् / इति श्रीहरिवंशे चतुरशीतितमोऽध्यायः // 84 // कीण नागवनैः कान्तः केतकीषण्डमण्डितम् // 21 / - 155 -