________________ 59. 24 ] हरिवंशे [ 59.58 श्रयन्ते गिरयश्चापि वनेऽस्मिन्कामरूपिणः। मत्तत्रौश्चावघुष्टेषु कलमापक्कपाण्डुषु। / प्रविश्य तास्तास्तनवो रमन्ते स्वेषु सानुषु // 24 निर्विष्टरमणीयेषु वनेषु रमते मनः // 39 भूत्वा केसरिणः सिंहा व्याघ्राश्च नखिनां वराः / पुष्करिण्यस्तडागानि वाप्यश्च विकचोत्पलाः / वनानि स्वानि रक्षन्ति त्रासयन्तो द्रुमच्छिदः // केदाराः सरितश्चैव सरांसि च श्रियाज्वलन् / 40 यदा चैषां विकुर्वन्ति ते वनालयजीविनः / / पङ्कजानि च पद्मानि तथान्यानि सितानि च / घ्नन्ति तानेव दुर्वृत्तान्पौरुषादेन कर्मणा // 26 उत्पलानि च नीलानि भेजिरे वारिजां श्रियम् // मनयज्ञपरा विप्राः सीतायज्ञाश्च कर्षकाः। मदं जहुः सितापाङ्गा मन्दं ववृधिरेऽनिलाः / गिरियज्ञा वयं गोपा इज्योऽस्माभिर्गिरिर्वने // 27 अभवद्यभ्रमाकाशमभूञ्च निभृतोऽर्णवः // 42 तन्मह्यं रोचते गोपा गिरियज्ञं वयं वने / ऋतुपर्यायशिथिलैर्वृत्तनृत्तसमुज्झितैः / कुर्मः कृत्वा सुखं स्थानं पादपे वाथ वा गिरौ // मयूराङ्गरुहैर्भूमिबहुनेत्रेव लक्ष्यते // 43 तत्र हत्वा पशून्मेध्यान्वितत्यायतने कृते / स्वपङ्कमलिनैस्तीरैः काशपुष्पलताकुलैः / .. सर्वघोषस्य संदोहः क्रियतां किं विचार्यते // 29 हंससारसविन्यासैर्यमुना याति संयता // 44 तं शरत्कुसुमापीडाः परिवार्य प्रदक्षिणम् / कलमापक्कसस्येषु केदारेषु वनेषु च / गावो गिरिवरं सर्वास्ततो यान्तु वनं पुनः // 30 सस्यादा जलजादाश्च मत्ता विरुरुवुः खगाः // 45 प्राप्ता किलेयं हि गवां स्वादुवीर्यतृणा गुणैः / सिषिचुर्यानि जलदा जलेन जलदागमे / शरत्प्रमुदिता रम्या गतमेघजलाशया // 31 तानि शष्पाण्यबालानि कठिनत्वं गतानि वै // 46 प्रियकैः पुष्पितैर्गौरं श्याम बाणवनैः कचिन् / त्यक्त्वा मेघमयं वासः शरद्गुणविदीपितः / कठोरतृणमाभाति निर्मयूररुतं वनम् // 32 एष वीतमले व्योम्नि हो वसति चन्द्रमाः // 47 विमला विजला व्योम्नि विबलाका विविद्युतः / क्षीरिण्यो द्विगुणं गावः प्रमत्ता द्विगुणं वृषाः / विवर्तन्ते जलधरा विमदा इव कुञ्जराः / / 33 वनानां द्विगुणा लक्ष्मीः सस्यैर्गुणवती मही // 48 पटुना मेघवातेन वार्षिकेणावकम्पिताः / ज्योतींषि घनमुक्तानि पद्मवन्ति जलानि च / पर्णोत्करघनाः सर्वे प्रसाद यान्ति पादपाः // 34 मनांसि च मनुष्याणां प्रसादमुपयान्ति वै // 49 सितवर्णाम्बुदोष्णीषं हंसचामरवीजितम् / असृजत्सविता व्योम्नि निर्मुक्तजलदे भृशम् / पूर्णचन्द्रामलच्छत्रं साभिषेकमिवाम्बरम् / / 35 शरत्प्रज्वलितं तेजस्तीक्ष्णरश्मिर्विशोषयन् // 50 हंसर्विहसितानीव सुमुत्क्रुष्टानि सारसैः / नीराजयित्वा सैन्यानि निर्यान्ति विजिगीषवः / सर्वाणि तनुतां यान्ति जलानि जलदक्षये // 36 अन्योन्यराष्ट्राभिमुखाः पार्थिवाः पृथिवीक्षितः / / चक्रवाकस्तनतटाः पुलिनश्रोणिमण्डलाः / बन्धुजीवाभिताम्रासु बद्धपङ्कवतीषु च / हंसलक्षणहासिन्यः पतिं यान्ति समुद्रगाः // 37 मनस्तिष्ठति कान्तासु -चित्रासु वनराजिषु / / 52 कुमुदोत्फुल्लमुदकं ताराभिश्चित्रमम्बरम् / वनेषु च विराजन्ते पादपा वनशोभिनः / सममभ्युत्स्मयन्तीव शर्वरीवितरेतरम् // 38 असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः // 53 - 112 -