________________ 107. 821 विष्णुपर्व [ 108. 26 उपोवाच / उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् // 6 अनिरुद्धस्य वदनं पूर्णचन्द्रनिभं सखि / सा तमध्वानमागम्य सिद्धचारणसेवितम् / यद्यहं तं न पश्यामि यास्यामि यमसादनम् // 82 सहसा शोणितपुरं प्रविवेश मनोजवा / / 7 यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् / तत्रोषा विस्मिता दृष्ट्वा हर्म्यस्था सखिसंनिधौ / क्षिप्रमानय मे कान्तं प्राणांस्त्यक्ष्यामि वा प्रियान् // प्रवेशयामास तदा संप्राप्तं स्वगृहं ततः॥ 8 चित्रलेखोवाच / प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा / एषा गच्छाम्यहं भीरु प्रविश्य द्वारकां पुरीम् / त्वरिता कामिनी प्राह चित्रलेखां भयातुरा // 9 भर्तारमानयाम्यद्य तव वृष्णिकुलोद्वहम् // 84 सखीदं वै कथं गुह्यं कार्य कार्यविशारदे / सा वचस्तथ्यमशिवं दानवानां भयावहम् / गुह्ये कृते भवेत्स्वस्ति प्रकाशे जीवितक्षयः // 10 इत्युक्त्वा त्वरमाणा सा गुह्यदेशे स्वलंकृता / उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा / / 85 तृतीये तु मुहूर्ते सा नष्टा बाणपुरात्तदा / कान्तेन सह संयुक्ता स्थिताव भीतभीतवत् / रममाणानिरुद्धेन अविज्ञाता तु सा तदा // 11 क्षणेन समनुप्राप्ता द्वारकां कृष्णपालिताम् // 86 कैलासशिखराकारैः प्रासादैरुपशोभिताम् / तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः / ददर्श द्वारकां चैव दिवि तारेव संस्थिताम् // 87 दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः / उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः // 12 इति श्रीहरिवंशे सप्ताधिकशततमोऽध्यायः // 107 // ततस्तैश्चारपुरुषैर्बाणस्यावेदितं तदा / 108 यथादृष्टमशेषेण कन्यायास्तद्व्यतिक्रमम् // 13 वैशंपायन उवाच / ततः किंकरसैन्यं तु व्यादिष्टं भीमकर्मणा / ततो द्वारवतीमध्ये प्राकारैरुपशोभितम् / बलेः पुत्रेण बाणेन वीरेणामित्रघातिना // 14 ददर्श भवनं यत्र प्राद्युनिरवसत्सुखम् // 1 गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः / ततः प्रविश्य सहसा भवनं तस्य तन्महत् / येन नः कुलचारित्रं दूषितं दूषितात्मना // 15 ददर्श मध्ये नारीणां तारापतिमिवोदितम् // 2 उषायां धर्षितायां हि कुलं नो धर्षितं महत् / क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः / असंप्रदानाद्योऽस्माभिः स्वयंग्राहमधर्षयत् / / 16 पिबन्तं मधु माध्वीकं श्रिया परमया युतम् / अहो वीर्यमहो धैर्यमहो धाय च दुर्मतेः / वरासनगतं तत्र यथैवैलविलं तथा // 3 यः पुरं भवनं चेदं प्रविष्टो नः सुबालिशः // 17 चिन्तयाविष्टदेहा सा चित्रलेखा मनस्विनी / नानाशस्त्रोद्यतकरा नानारूपधरास्तु ते। कथं कार्यमिदं कार्य कथं स्वस्ति भवेन्मम // 4 दानवाः समभिक्रुद्धाः प्राधुनिवधकाटिणः // 18 सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी।। ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् / तामस्या छादयामास विद्यया शुभलोचना // 5 सहसैवोत्थितः शूरस्तोत्रादित इव द्विपः // 19 हर्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा। / तमापतन्तं दृष्ट्वैव संदष्टौष्ठं महाभुजम् / -197