________________ 70. 26 ] विष्णुपर्व [71. 14 पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह // 26 71 आसीनं चैव सोमेन तुल्यसंहननं प्रभुम् / वैशंपायन उवाच। संकर्षणमिवासीनं तं दिव्यं विष्टरं विना // 27 ते तु युक्त्वा रथवरं सर्व एवामितौजसः / स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे / विविशुः पूःप्रधानां वै काले रक्तदिवाकरे // 1 तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा / तौ तु स्वभवनं वीरौ कृष्णसंकर्षणावुभौ / / सोऽनुभूय भुजंगानां तं भागवतमव्ययम् / प्रवेशितौ बुद्धिमता अक्रूरेणार्कतेजसा // 2 . उदतिष्ठत्पुनस्तोयाद्विस्मितोऽमितदक्षिणः // 29 तावाह वरवर्णाङ्गो भीतो दानपतिस्तदा। स तौ रथस्थावासीनी तत्रैव बलकेशवौ / त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा // 3 उदीक्षमाणावन्योन्यं ददर्शाद्भुतरूपिणौ // 30 युवयोर्हि कृते वृद्धः कंसेन स निरस्यते / अथामज्जत्पुनस्तत्र तदाक्ररः कुतूहलात् / भर्त्यते च दिवा रात्रौ नेह स्थातव्यमित्यपि // 4 इज्यते यत्र देवः स नीलवासाः सनातनः // 31 तमुवाच ततः कृष्णो यास्यावोऽऽवामतर्किती। तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै। प्रेक्षन्तौ मथुरा वीर राजमार्ग च धार्मिक // 5 ददर्श कृष्णमक्रूरः पूज्यमानं यथाविधि // 32 अनुशिष्टौ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ / भूयश्च सहसोत्थाय तं मनं मनसा वहन् / आलानाभ्यामिवोत्सृष्टौ कुञ्जरौ युद्धकाङ्क्षिणौ // 6 रथं तेनैव मार्गेण जगामामितदक्षिणः // 33 तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम् / तमाह केशवो हृष्टः स्थितमक्रूरमागतम् / अयाचेतां ततस्तानि वासांसि विरजानि वै॥ 7 कीदृशं नागलोकस्य वृत्तं भागवते हृदे // 34 रजकः स तु तो प्राह युवां कस्य वनेचरौ। चिरं तु भवता कालं व्याक्षेपेण विलम्बितम् / राज्ञो वासांसि यौ मूझे याचेतां निर्भयावुभौ // 8 मन्ये दृष्टं त्वयाश्चर्य हृदयं ते यथाचलम् // 35 अहं कंसस्य वासांसि नानादेशोद्भवानि च / प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना / कामरागाणि शतशो रजामि विविधानि च // 9 किं भविष्यति लोकेषु चरेषु स्थावरेषु च // 36 युवां कस्य वने जातौ मृगैः सह विवर्धितौ / तत्राश्चर्यं मया दृष्टं यत्कृष्ण भुवि दुर्लभम् / जातरागाविदं दृष्ट्वा रक्तमाच्छादनं बहु // 10 तदिहापि यथा तत्र पश्यामि च रमामि च // 37 अहो वां जीवितं त्यक्तं यौ भवन्ताविहागतौ / संगतश्चास्मि लोकानामाश्चर्येणेह रूपिणा / मूझे प्राकृतविज्ञानौ वासो याचितुमर्हथ // 11 अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे // 38 तस्मै चुक्रोध वै कृष्णो रजकायाल्पमेधसे / तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो। प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विषम् // 12 यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः / / 39 तलेनाशनिकल्पेन स तं मूर्धन्यताडयत् / गतासुः स पपातोव्यां रजको व्यस्तमस्तकः // 13 इति श्रीहरिवंशे सप्ततितमोऽध्यायः // 70 // तं हतं परिदेवन्त्यो भार्यास्तस्य विचुक्रुशुः / त्वरितं मुक्तकेश्यश्च जग्मुः कंसनिवेशनम् // 14 - 133 -