________________ 15.9] हरिवंशपर्व [15. 34 यथा च वर्तमानास्ते संसारेषु द्विजातयः / समरस्य परः पारः सदश्व इति ते त्रयः / मार्कण्डेयेन कथितास्तद्भवान्प्रब्रवीतु मे // 9 पुत्राः परमधर्मज्ञाः पारपुत्रः पृथुर्बभौ // 21 भीष्म उवाच / पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा / प्रतीपस्य स राजर्षे तुल्यकालो नराधिपः / जज्ञे सर्वगुणोपेतो बिभ्राजस्तस्य चात्मजः // 22 पितामहस्य मे राजन्बभूवेति मया श्रुतम् // 10 / विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः / ब्रह्मदत्तो महाराजो योगी राजर्षिसत्तमः। बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः॥२३ रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः // 11 पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत्प्रभुः / सखा हि गालवो यस्य योगाचार्यो महायशाः / योगात्मा तस्य तनयो विष्वक्सेनः परंतपः // 24 शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः / विभ्राजः पुनराजातः सुकृतेनेह कर्मणा / कण्डरीकश्च योगात्मा तस्यैव सचिवोऽभवत् // 12 ब्रह्मदत्तस्य तनयो विष्वक्सेन इति श्रुतः // 25 जात्यन्तरेषु सर्वेषु सहायाः सर्व एव ते / विष्वक्सेनस्य पुत्रोऽभूदण्डसेनो महीपतिः / सप्तजातिषु सप्तैव बभूवुरमितौजसः / भल्लाटश्च कुमारोऽभूद्राधेयेन हतः पुरा / / 26 यथोवाच महातेजा मार्कण्डेयो महातपाः // 13 दण्डसेनात्मजः शूरो महात्मा कुलवर्धनः / तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छृणु। भल्लाटपुत्रो दुर्बुद्धिरभवजनमेजयः / / 27 ब्रह्मदत्तस्य पौराणं पौरवस्य महात्मनः // 14 स तेषामभवदाजा नीपानामन्तकृन्नपः / पुरुमित्रस्य दायादो राजा बृहदिषुर्नृप / उग्रायुधेन यस्यार्थे सर्वे नीपा विनाशिताः // 28 बृहद्धनुर्बुहदिषोः पुत्रस्तस्य महायशाः / उग्रायुधः स चोसिक्तो मया विनिहतो युधि / बृहद्धर्मेति विख्यातो राजा परमधार्मिकः / / 15 दर्यान्वितो दर्परुचिः सततं चानये रतः // 29 सत्यजित्तस्य तनयो विश्वजित्तस्य चात्मजः / युधिष्ठिर उवाच / पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः / / 16 / उग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् / पुत्राः सेनजितश्चासंश्चत्वारो लोकसंमताः। किमर्थं चैव भवता निहतस्तद्रवीहि मे // 30 रुचिरः श्वेतकाश्यश्च महिनारस्तथैव च / भीष्म उवाच / वत्सश्चावन्तको राजा यस्यैते परि वत्सकाः // 17 अजमीढस्य दायादो विद्वानराजा यवीनरः / रुचिरस्य तु दायादः पृथुषेणो महायशाः। धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः // 31 पृथुषेणस्य पारस्तु पारानीपोऽथ जज्ञिवान् // 18 जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् / नीपस्यैकशतं तात पुत्राणाममितौजसाम् / दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः // 32 महारथानां राजेन्द्र शूराणां बाहुशालिनाम / आसीत्सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः / नीपा इति समाख्याता राजानः सर्व एव ते // 19 सार्वभौम इति ख्यातः पृथिव्यामेकराट् तदा // 33 तेषां वंशकरो राजा नीपानां कीर्तिवर्धनः / तस्यान्ववाये महति महान्पोरवनन्दनः / काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् // 20 / जज्ञे संनतिमानराजा संनतिर्नाम वीर्यवान् // 34 हरिवंश 5 -33 -