________________ 23. 162 ] हरिवंशे [24. 20 यादवा यदुना चाग्रे निरुच्यन्ते च हेहयाः॥१६२ श्वफल्कपरिवर्ते च ववर्ष हरिवाहनः // 6 // न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः।। श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत / कार्तवीर्यस्य यो जन्म कथयेदिह नित्यशः // 163 गांदिनी नाम सा गां तु ददौ विप्रेषु नित्यशः // 7 एते ययातिपुत्राणां पञ्च वंशा विशां पते। दाता यज्वा च धीरश्च श्रुतवानतिथिप्रियः / कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै। / अक्रूरः सुषुवे तस्माच्छुफल्काद्भरिदक्षिणः // 8 भूतानीव महाराज पञ्च स्थावरजंगमम् // 164 उपमद्गुस्तथा मद्गुर्मुदरश्चारिमेजयः / श्रुत्वा पञ्चविसगं तु राजा धर्मार्थकोविदः। अरिक्षेपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः // 9 वशी भवति, पश्चानामात्मजानां तथेश्वरः॥ 165 चर्मभृद्युधिवर्मा च गृध्रमोजास्तथान्तकः / लभेत्पश्च वरांश्चैष दुर्लभानिह लौकिकान् / आवाहप्रतिवाहौ च सुन्दरा च वराङ्गना // 10 आयुः कीर्ति धनं पुत्रानैश्वर्यं भूय एव च। अक्रूरेणौग्रसेन्यां तु सुगाव्यां कुरुनन्दन / धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भारत // 166 प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ // 11 क्रोष्टोस्तु शृणु राजेन्द्र वंशमुत्तमपूरुषम् / चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च / यदोवंशधरस्येह यज्वनः पुण्यकर्मणः // 167 अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ // 12 क्रोष्टोर्हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते / अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा / यस्यान्ववायजो विष्णुई रिर्वृष्णिकुलप्रभुः // 168 सुबाहुबहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ // 13 इति श्रीहरिवंशे त्रयोविंशोऽध्यायः // 23 // अश्मक्यां जनयामास शूरं वै देवमीढुषम् / महिष्यां जज्ञिरे शूराद्भोज्यायां पुरुषा दश // 14 वसुदेवो महाबाहुः पूर्वमानकदुंदुभिः।। वैशंपायन उवाच / जज्ञे यस्य प्रसूतस्य दुंदुभ्यः प्राणदन्दिवि // 15 गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः। आनकानां च संहादः सुमहानभवदिवि / गान्धारी जनयामास अनमित्रं महाबलम् / पपात पुष्पवर्ष च शूरस्य भवने महत् // 16 माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् // 1 मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि / तेषां वंशस्रिधा भूतो वृष्णीनां कुलवर्धनः // 2 यस्यासीत्पुरुषाय्यस्य कान्तिश्चन्द्रमसो यथा // 17 मायाः पुत्रौ तु जज्ञाते सुतौ वृष्ण्यन्धकावुभौ / देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः / जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा // 3 अनाधृष्टिः कनवको वत्सवानथ गृञ्जिमः // 18 श्वफल्कस्तु महाराज धर्मात्मा यत्र वर्तते / श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः / नास्ति व्याधिभयं तत्र नावर्षभयमप्युत // 4 पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवाः / कदाचित्काशिराजस्य विभोर्भरतसत्तम / राजाधिदेवी च तथा पञ्चता वीरमातरः // 19 त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः // 5 कुन्त्यस्य श्रुतदेवायामगृध्रुः सुषुवे नृपः / स तत्र वासयामास श्वफल्कं परमार्चितम् / / श्रुतश्रवायां चैद्यस्तु शिशुपालो महाबलः // 20 - 50 - 24