________________ 113. 28 ] विष्णुपर्व [ 113. 56 तमो जहि महाभाग रजसा मुह्यसे कथम् / / 28 कथं च समयं कृत्वा कुर्यां विफलमन्यथा // 42 सत्त्वस्थो नित्यमासीस्त्वं योगीश्वर महामते / जीवन्नाहं प्रदास्यामि गावो वै वृषभेक्षण / पञ्चभूताश्रयान्दोषानहंकारं च संत्यज // 29 / हत्वा मां नय गावस्त्वमेष मे समयः कृतः // 43 येयं ते वैष्णवी मूर्तिस्तस्या ज्येष्ठो ह्यहं तव / वरुणेनैवमुक्तस्तु मुक्त्वा गा वै महायशाः / ज्येष्ठभावेन मान्यस्ते किं मां दग्धुमिहेच्छसि।। 30 प्रहस्य वरुणं देवं मानयामास माधवः / नाग्निर्विक्रमते ह्यग्नौ त्यज कोपं युधां वर / प्रययौ द्वारकां चापि शक्राद्यैरमरैर्वृतः // 44 त्वयि न प्रभविष्यन्ति जगतः प्रभवो ह्यसि // 31 तत्र देवाः समरुतः ससाध्याः समितिंजय / पूर्वं हि या त्वया सृष्टा प्रकृतिर्विकृतात्मिका / अनुगच्छन्ति विश्वशं सर्वभूतादिमव्ययम् / / 45 धर्मिणी बीजभावेन पूर्वधर्मसमाश्रिता / / 32 आदित्या वसवो रुद्रा अश्विनौ च महाबलौ / आग्नेयं चैव सौम्यं च प्रकृत्यैवेदमादितः / आयान्तमनुगच्छन्ति यशसा विजयेन च / / 46 त्वया सृष्टं जगदिदं स कथं मन्यसे मयि // 33 दूरादेव तु तां दृष्ट्वा द्वारका द्वारमालिनीम् / अजेयः शाश्वतो नित्यं स्वयंभूर्भूतभावनः / पाञ्चजन्यस्य निर्घोषं चक्रे चक्रगदाधरः // 47 अक्षयश्चाव्ययश्चैव भवानेव महाद्युते // 34 देवानुयात्रनिर्घोषं पाञ्चजन्यस्य निस्वनम् / रक्ष मां रक्षणीयोऽहं त्वयानघ नमोऽस्तु ते / श्रुत्वा द्वारवती सर्वा प्रहर्षमतुलं गता // 48 आदिकर्तासि लोकस्य त्वयैव बहुलीकृतम् // 35 वैनतेयसमासीनं नीलाञ्जनचयोपमम् / किं क्रीडसि महादेव बालः क्रीडनकैरिव / अवन्दन्यादवाः कृष्णं श्रिया परमया युतम् // 49 न ह्यहं प्रकृतिद्वेषी नाहं प्रकृतिदूषकः // 36 ऋषिभिर्देवगन्धर्वैश्चारणैश्च समन्ततः / प्रकृतिर्या विकारेषु वर्तते पुरुषोत्तम / संस्तूयमानो गोविन्दो द्वारकोपरि विष्ठितः // 50 तस्या विकारशमने वर्तसे त्वं यथाविधि // 37 तदाश्चर्यमपश्यन्त दाशार्हगणसत्तमाः / विकारोऽसि विकाराणां विकारायतनेऽनघ / बाणं जित्वा महादेवमायान्तं पुरुषोत्तमम् // 51 तानधर्मविदो मन्दान्भवान्विकुरुते सदा / / 38 द्वारकावासिनां वाचंश्चरन्ति बहुधा तदा / इयं हि प्रकृतिर्दोषैस्तमसा युज्यते सदा। प्राप्ते कृष्णे महाभागे सात्वतानां महारथे / / 52 रजसा वापि संदुष्टा ततो मोहः प्रवर्तते / / 39 धन्याः स्मोऽनुगृहीताः स्मो येषां नो जगतः पतिः / परावरज्ञः सर्वज्ञ ऐश्वर्यविधिमास्थितः / रक्षिता चापि गोप्ता च दीर्घबाहुर्जनार्दनः // 53 किं मोहयसि नः सर्वान्प्रजापतिरिव स्वयम् // 40 वैनतेयं समारुह्य बाणं जित्वा सुदुर्जयम् / इत्येवमुक्तः प्रहसन्कृष्णो वचनमब्रवीत् / प्राप्तोऽयं पुण्डरीकाक्षो मनांस्याह्लादयन्निव // 54 गाः संप्रयच्छ मे देव शान्त्यर्थं भीमविक्रम // 41 एवं कथयतामेव द्वारकावासिनां तदा / वरुण उवाच। वासुदेवगृहं देवा विविशुस्ते महारथाः // 55 बाणेन सार्धं समयो मया देव पुरा कृतः। तानि तेषां विमानानि दिवि संचरतां तदा / -213