________________ 6. 37 ] हरिवंशपर्व [7. 18 दुदोह पुष्पितः सालो वत्सः प्लक्षोऽभवत्तदा // 37 तेषां पूर्वविसृष्टिं च वैशंपायन कीर्तय // 1 सेयं धात्री विधात्री च पावनी च वसुंधरा। यावन्तो मनवश्चैव यावन्तं कालमेव च / चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च / मन्वन्तरकथां ब्रह्मश्रोतुमिच्छामि तत्त्वतः // 2 सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी // 38 वैशंपायन उवाच / आसी दियं समुद्रान्ता मेदिनीति परिश्रुता।। न शक्यं विस्तरं तात वक्तुं वर्षशतैरपि / मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता // 39 मन्वन्तराणां कौरव्य संक्षेपं त्वेव मे शृणु // " ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य भारत। स्वायंभुवो मनुस्तात मनुः स्वारोचिषस्तथा / दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते // 40 औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा / पृथुना प्रविभक्ता च शोधिता च वसुंधरा / वैवस्वतश्च कौरव्य सांप्रतो मनुरुच्यते // 4 सस्याकरवती स्फीता पुरपत्तनमालिनी // 41 / / सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च / एवंप्रभावो वैन्यः स राजासीद्राजसत्तम / तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः / / 5 नमस्यश्चैव पूज्यश्च भूतग्रामैन संशयः // 42 अतीता वर्तमानाश्च तथैवानागताश्च ये। ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः / कीर्तिता मनवस्तात मयैवैते यथाश्रुति / पृथुरेव नमस्कार्यो वृत्तिदः स सनातनः // 43 ऋषींस्तेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा / / 6 पार्थिवैश्च महाभागैः पार्थिवत्वमभीप्सुभिः / मरीचिरत्रिभगवानङ्गिराः पुलहः क्रतुः / आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् / / 44 पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः // 7 योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि / उत्तरस्यां दिशि तथा राजन्सप्तर्षयः स्थिताः / भादिराजो नमस्कार्यो योधानां प्रथमो नृपः // 45 यामा नाम तथा देवा आसन्स्वायंभुवेऽन्तरे // 8 यो हि योद्धा रणं याति कीर्तयित्वा पृथु नृपम् / आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः / स घोररूपान्संग्रामान्क्षेमी तरति कीर्तिमान् // 46 ज्योतिष्मान्युतिमान्हव्यः सवनः पुत्र एव च // 9 वैश्यैरपि च वित्तायैर्वैश्यवृत्तिमनुष्ठितैः / मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः / पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः // 47 एतत्ते प्रथमं राजन्मन्वन्तरमुदाहृतम् // 10 तथैव शूद्रैः शुचिभित्रिवर्णपरिचारिभिः / और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च / पृथुरेव नमस्कार्यः श्रेयः परमभीप्सुभिः // 48 प्राणो बृहस्पतिश्चैव दत्तोऽत्रिश्यवनस्तथा / एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च।। एते महर्षयस्तात वायुप्रोक्ता महाव्रताः // 11 पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते // 49 देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे। इति श्रीहरिवंशे षष्ठोऽयायः // 6 // हविधः सुकृतिर्योतिरापोमूर्तिरयस्मयः // 12 प्रथितश्च नभस्यश्च नभः सूर्यस्तथैव च / जनमेजय उवाच / स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः / मन्वन्तराणि सर्वाणि विस्तरेण तपोधन / कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः // 13 - 15 -