________________ 10. 49 ] हरिवंशपर्व [ 10. 78 दग्धाः सर्वे महाराज चत्वारस्त्ववशेषिताः॥४९ / शुक्रादलाबुमध्याद्वै जातानि पृथिवीपतेः // 62 बर्ह केतुः सुकेतुश्च तथा बार्हद्रथो नृपः / तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् / शूरः पञ्चजनश्चैव तस्य वंशकरा नृप // 50 एकः पञ्चजनो नाम पुत्रो राजा बभूव ह // 63 प्रादाच्च तस्मै भगवान्हरिनारायणो वरम् / सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् / अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् / दिलीपस्तस्य तनयः खटाङ्ग इति विश्रुतः // 64 पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् // 51 येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् / / समुद्रश्चाय॑मादाय ववन्दे तं महीपतिम् / त्रयोऽभिसंधिता लोका बुद्ध्या सत्येन चानघ // सागरत्वं च लेभे स कर्मणा तेन तस्य ह / / 52 दिलीपस्य तु दायादो महाराजो भगीरथः / तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् / यः स गङ्गां सरिच्छेष्ठामवातारयत प्रभुः / आजहाराश्वमेधानां शतं स सुमहायशाः / समुद्रमानयच्चैनां दुहितृत्वे त्वकल्पयत् // 66 पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् // 53 भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः / जनमेजय उवाच / नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः // 67 सगरस्यात्मजा वीराः कथं जाता महाबलाः / अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् / विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज // अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् // 68 : वैशंपायन उवाच। अयुताजित्सुतस्त्वासीहतपर्णो महायशाः / द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे / दिव्याक्षहृदयज्ञो वै राजा नलसखो बली // 69 और्वस्ताभ्यां वरं प्रादात्तन्निबोध नराधिप // 55 ऋतपर्णसुतस्त्वासीदातपर्णिमहीपतिः। षष्टिं पुत्रसहस्राणि गृह्णात्वेका तरस्विनाम् / ख्यातः कल्माषपादो वै नाम्ना मित्रसहोऽभवत् // एकं वंशधरं त्वेका यथेष्टं वरयत्विति / / 56 कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः। तत्रैका जगृहे पुत्राल्लुब्धा शूरान्बहूंस्तथा / अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वकर्मणः / / 71 एकं वंशधरं त्वेका तथेत्याह ततो मुनिः / / 57 अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः / राजा पञ्चजनो नाम बभूव सुमहाबलः / अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ // 72 इतरा सुषुवे तुम्बं बीजपूर्णमिति श्रुतिः // 58 अनमित्रस्तु धर्मात्मा विद्वान्दुलिदुहोऽभवत् / तत्र षष्टिसहस्राणि गर्भास्ते तिलसंमिताः / दिलीपस्तस्य तनयो रामस्य प्रपितामहः / संबभूवुर्यथाकालं ववृधुश्च यथासुखम् // 59 दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत्सुतः // 73 घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधुस्ततः / अजस्तु रघुतो जज्ञे तथा दशरथोऽप्यजात् / धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृप // 60 रामो दशरथाजज्ञे धर्मारामो महायशाः // 74 ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् / रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः / कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः // 61 अतिथिस्तु कुशाजज्ञे निषधस्तस्य चात्मजः॥ 75 षष्टिः पुत्रसहस्राणि तस्यैवमभवन्नृप / निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु / हरिवंश / - 25 -