________________ 33. 17 ] हरिवंशपर्व [ 34. 11 क्षरस्तु विक्षरन्दान्नेत्राभ्यां रोषजं जलम् / तदद्भुतं दैत्यसहस्रगाढं स्फुरद्दन्तौष्ठवदनः संग्रामं सोऽभ्यकाङ्कत // 17 ___ वाय्वग्नितोयाम्बुदशैलकल्पम् / त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः / बलं रणौघाभ्युदयाभ्युदीर्ण व्यूहितो दानवैव्यूहैः परिचक्राम वीर्यवान् // 18 युयुत्सयोन्मत्तमिवाबभासे // 32 विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः / इति श्रीहरिवंशे त्रयस्त्रिंशत्तमोऽध्यायः // 33 // श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः // 19 अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधः / युद्धायातिष्ठदायस्तो धराधर इवापरः // 20 वैशंपायन उवाच / किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः / श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे / अभवदैत्यसैन्यस्य मध्ये रविरिवोदितः // 21 सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु // 1 लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः / आदित्या वसवो रुद्रा अश्विनौ च महाबलौ / दैत्यव्यूहगतो भाति सनीहार इवांशुमान् // 22 सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम् // 2 स्वर्भानुरास्ययोधी तु दशनौष्ठेक्षणायुधः / पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् / इसंस्तिष्ठति दैत्यानां प्रमुखे सुमुखो ग्रहः // 23 ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् // 3 अन्ये हयगता भान्ति नागस्कन्धगताः परे / सव्ये चास्य रथः पार्श्वे पक्षिप्रवरवेगवान् / सिंहव्याघ्रगताश्चान्ये वराहक्षगताः परे // 24 सुचारुचक्रचरणो हेमवज्रपरिष्कृतः // 4 केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः। देवगन्धर्वयक्षौधैरनुयातः सहस्रशः / नानापक्षिगताः केचित्केचित्पवनवाहनाः // 25 दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः // 5 पत्तिनस्त्वपरे दैत्या भीषणा विकृताननाः / / वज्रविस्फूर्जितोद्भूतैर्विद्युदिन्द्रायुधार्पितैः / एकंपादा द्विपादाश्च ननृतुर्युद्धकाविणः // 26 गुप्तो बलाहकगणैः पर्वतैरिव कामगैः॥६ प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च दानवाः / यमारूढः स भगवान्पर्येति मघवान्गजम् / दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुंगवाः // 27 हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः // 7 ते गदापरिघैरुप्रैधनुर्व्यायामशालिनः / स्वर्गे शक्रानुयातेषु देवतूर्यानुनादिषु / बाहुभिः परिघाकारैस्तर्जयन्ति स्म दानवाः // 28 इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः // 8 प्रासैः पाशैश्च खगेश्च तोमराकुशपट्टिसैः / / केतुना वंशराजेन भ्राजमानो यथा रविः / चिक्रीडुस्ते शतन्नीभिः शितधारैश्च मुद्गरैः // 29 युक्तो हयसहस्रेण मनोमारुतरंहसा // 9 गण्डशैलैश्च शैलैश्च परिघेश्वोत्तमायुधैः / स स्यन्दनवरो भाति युक्तो मातलिना तदा / चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम् // 30 कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा // 10 एवं तहानवं सैन्यं सर्वं युद्धमदोत्कटम् / यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् / देवानभिमुखं तस्थौ मेघानीकमिवोद्धतम् // 31 / तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् // 11 - 67 -