________________ 54. 29 ] हरिवंशे [ 55. 13 दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोयदाः // 29 हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम / वैशंपायन उवाच / विबाणज्येन धनुषा तवेदं मध्यमं पदम् // 30 कदाचित्तु तदा कृष्णो विना संकर्षणं गुरुम् / नभस्ये च नभश्चक्षुर्न भात्येष नभश्चरः / चचार तद्वनवरं कामरूपी वराननः // 1 मेधैः शीतातपकरो विरश्मिरिव रश्मिवान् // 31 काकपक्षधरः श्रीमान्श्यामः पद्मदलेक्षणः / द्यावापृथिव्योः संसर्गः सततं विततैः कृतः। श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा // 2 अव्यवच्छिन्नधारौधैः समुद्रौघनिभैघनैः // 32 साङ्गदेनाप्रपादेन पङ्कजोद्भिन्नवर्चसा / नीपार्जुनकदम्बानां पृथिव्यां चाभिवृष्टयः / सुकुमाराभिताम्रण क्रान्तविक्रान्तगामिना // 3 गन्धैः कोलाहला वान्ति वाता मदनदीपनाः // 33 पीते प्रीतिकरे नृणां पद्मकिञ्जल्कसप्रभे / संप्रवृत्तमहावर्षं लम्बमानमहाम्बुदम् / सूक्ष्मे वसानो वसने ससंध्य इव तोयदः // 4 भात्यगाधमपर्यन्तं ससागरमिवाम्बरम् / / 34 वन्यव्यापारयुक्ताभ्यां व्यग्राभ्यां दण्डरज्जुभिः / धारानिर्मलनाराचं विद्युत्कवचनिर्मलम् / भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः॥५ शक्रचापायुधधरं युद्धसज्जमिवाम्बरम् / / 35 सदृशं पुण्डरीकस्य गन्धेन कमलस्य च / शैलानां च वनानां च द्रुमाणां च वरानन / रराज तस्य तद्वाल्ये रुचिरोष्ठपुटं मुखम् // 6 प्रतिच्छन्नानि भासन्ते शिखराणि घनैर्घनैः // 36 शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् / गजानीकैरिवाकीणं सलिलोद्गारिभिर्घनैः / वृत्तं षट्पदपङ्खीभिर्यथा स्यात्पद्ममण्डलम् // 7 वर्णसारूप्यतां याति गगनं सागरस्य वै // 37 तस्यार्जुनकदम्बाढ्या नीपकन्दलमालिनी। समुद्रोद्भूतजनिता लोलशावलकम्पिनः / रराज माला शिरसि नक्षत्राणां यथा दिवि // 8 शीताः सपृषतोद्गाराः कर्कशा वान्ति मारुताः॥३८ स तया मालया वीरः शुशुभे सर्वपुष्पया / निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः / मेघकालाम्बुदश्यामो नभस्य इव मूर्तिमान् // 9 मनसूर्यस्य नभसो नाभिभान्ति दिशो दश // 39 एकेनामलपत्रेण कण्ठसूत्रावलम्बिना / धर्मदोषपरित्यक्तं मेघतोयविभूषितम् / रराज बर्हिपत्रेण मन्दमारुतकम्पिना // 10 पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा // 40 क्वचिद्गायन्कचित्क्रीडंश्चञ्चयश्च कचित्त्वचित् / एवं प्रावृगुणान्सर्वाश्रीमान्कृष्णस्य पूर्वजः / पर्णवाद्यं श्रुतिसुखं वादयानः क्वचिद्वने // 11 कथयन्नेव बलवान्व्रजमेव जगाम ह // 41 गोपवेणुं सुमधुरं कामात्तमपि वादयन् / तौ रामयन्तावन्योन्यं कृष्णसंकर्षणावुभौ / प्रह्लादनाथं च गवां क्वचिद्वनगतो युवा। तत्कालं ज्ञातिभिः साधं चेरतुस्तन्महद्वनम् // 42 गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान्प्रभुः // 12 रेमे च तत्र रम्यासु चित्रासु वनराजिषु / इति श्रीहरिवंशे चतुष्पञ्चाशत्तमोऽध्यायः / / 54 // मयूररवघुष्टासु मदनोद्दीपनीषु च / मेघनादप्रतिव्यूहैर्नादितासु समन्ततः // 13 - 104 -