________________ 47. 26 ] हरिवंशे [ 47. 56 गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् // 26 शशिरश्मिप्रकाशेन हारेणोरसि राजता // 41 इमान्प्राणेश्वरान्गृह्य षड्गर्भान्नाम देहिनः / दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता / षट्सु गर्भेषु देवक्या योजयस्व यथाक्रमम् // 27 चन्द्रसापत्न्यभूतेन त्वं मुखेन विराजिता // 42 जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम् / मुकुटेन त्रिचक्रेण केशबन्धेन शोभिता / कंसस्य विफले यत्ने देवक्याः सफले श्रमे // 28 / भुजगाभोगनिर्घोषैर्बाहुभिः परिघोपमैः // 43 प्रसादं ते करिष्यामि मत्प्रसादसमं भुवि / ध्वजेन शिखिबर्हाणामुच्छ्रितेन समीपतः। येन सर्वस्य लोकस्य देवि देवी भविष्यसि // 29 अङ्गजेन मयूराणामङ्गदेन च भास्वता // 44 . सप्तमो देवकीगर्भो योऽशः सौम्यो ममाप्रजः / कीर्णा भूतगणैोरैर्मनिदेशानुवर्तिनी / स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् // 30 कौमारं व्रतमास्थाय त्रिदिवं त्वं गमिष्यसि / / 45 संकर्षणात्तु गर्भस्य स तु संकर्षणो युवा / तत्र त्वां शतहक्शको मत्प्रदिष्टेन कर्मणा / भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः // 31 अभिषेकेण दिव्येन दैवतैः सह योक्ष्यते // 46 पतितो देवकीगर्भः सप्तमोऽयं भयादिति / तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः / अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति // 32 कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि // या तु सा नन्दगोपस्य दयिता कंसगोपतेः।। स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् / यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा / / 33 ततः स्थानसहस्त्वं पृथिवीं शोभयिष्यसि // 48 तस्यास्त्वं नवमोऽस्माकं कुले गर्भो भविष्यसि / ततः सुम्भनिसुम्भौ च दानवौ नगचारिणौ / नवम्यामेव संजाता कृष्णपक्षस्य वै तिथौ // 34 तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि / अहं त्वभिजितो योगे निशाया यौवने गते। त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचिता / अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् / / 35 भविष्यसि महाभागे वरदा कामरूपिणी / / 50 अष्टमस्य तु मासस्य जातावावां ततः समम् / / कृतानुयात्रा भूतैस्त्वं नित्यं मांसबलिप्रिया। प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य शासने // 36 तिथौ नवम्यां पूजां च प्राप्स्यसे सपशुक्रियाम् / / अहं यशोदां यास्यामि त्वं देवि भज देवकीम् / ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः / आवयोर्गर्भव्यत्यासे कंसो गच्छतु मूढताम् / / 37 न तेषां दुर्लभं किंचित्पुत्रतो धनतोऽपि वा // 52 ततस्त्वां गृह्य चरणे शिलायां निरसिष्यति / कान्तारेष्ववसन्नानां मनानां च महार्णवे। निरस्यमाना गगने स्थान प्राप्स्यसि शाश्वतम् // 38 दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् // 53 मच्छवीसदृशी कृष्णा संकर्षणसमानना / त्वं सिद्धिः श्रीधृतिः कीर्तिीविद्या संनतिर्मतिः / बिभ्रती विपुलान्बाहून्मम बाहूपमान्भुवि // 39 संध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च // 54 त्रिशिखं शूलमुद्यम्य खड्गं च कनकत्सरुम् / नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् / पात्री च पूर्णां मधुनः पङ्कजं च सुनिर्मलम् // 40 व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि // 55 वसाना मेचकं क्षौमं पीतेनोत्तरवाससा। मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् / -94