________________ 112. 79 ] हरिवंशे [ 112. 108 पद्भयां पार्धाभिघातांश्च दत्त्वा घोराननेकशः // 79 / ततश्चक्रं सहस्रारं नदन्मेघ इवोष्णगे। आकृष्य चैनं तरसा विकृष्य च महाबलः / जग्राह पुरुषव्याघ्रो बाणबाहुप्रशान्तये // 94 निःसंज्ञं पातयामास गगनादिव पर्वतम् // 80 ज्योतिष्मतः पतंगस्य शशिनश्चैव यत्तथा / मयूरे पातिते तस्मिन्गरुडेनाथ पक्षिणा / प्राजापत्यं च यत्तेजस्तच्चक्रे पर्यवस्थितम् // 95 बाणः परमसंविग्नश्चिन्तयन्कार्यमात्मनः // 81 तेजसा तेन संयुकं भास्वता प्रज्वलद्भशम् / तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम् / वपुषा तेज आदत्त बाणस्य प्रमखे स्थितम् // 96 चिन्तयद्भगवान्रुद्रो बाणरक्षणमातुरः // 82 चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे। . ततो नन्दि महादेवः प्राह गम्भीरया गिरा। प्रमुख वासुदेवस्य दिग्वासाः कोटवी स्थिता / / 97 नन्दिकेश्वर संयाहि यतो वाणस्ततो रथम् // 83 अन्तर्धानमुपागम्य त्यक्त्वा सा वाससी पुनः / प्रमाथगणपार्श्वे हि न हि मे स्थास्यते मनः / परित्राणाय बाणस्य विजयाधिष्ठिता ततः। याहि प्रभवसे तात बाणं संरक्ष गम्यताम् // 84 भूयः सामर्षताम्राक्षी विवस्त्रावस्थिता रणे // 98 तथेत्युक्त्वा पुनर्नन्दी रथेन रथिनां वरः / बाणसंरक्षणपरा वाक्यमेतदुवाच ह। यतो बाणस्ततो गत्वा बाणमाह शनैरिदम् // 85 नाईसे देव हन्तुं वै बाणमप्रतिमं रणे // 99 दैत्येमं रथमातिष्ठ शीघ्रमेहि महाबल / ततः क्रुद्धो महाबाहुः कृष्णः प्रहरतां वरः / आरूढः स तथेत्युक्त्वा महादेवस्य तं रथम् // 86 प्रोवाच बाणं समरे भ्रामयंश्चक्रमुत्तमम् / / 180 तं स्यन्दनमधिष्ठाय भवस्यामिततेजसः / युध्यतां युध्यतां संख्ये भवतां कोटवी स्थिता / प्रादुश्चक्रे तदा रौद्रमस्त्रमस्त्रविदां वरः / अशक्तानामिव रणे धिग्बाण तव पौरुषम् // 101 दीप्तं ब्रह्मशिरो नाम बाणः क्रुद्धोऽतिवीर्यवान् // 87 एवमुक्त्वा ततः कृष्णस्तच्चक्रं परमास्त्रवित् / प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभमुपागमत् / निमीलिताक्षो व्यसृजद्वाणं प्रति महाबलः // 102 लोकसंरक्षणार्थं हि तत्सृष्टं पद्मयोनिना // 88 अलातचक्रवत्तर्ण भ्रममाणं रणाजिरे / तच्चक्रेण निहत्यास्त्रं प्राह कृष्णः प्रतापवान् / विष्णोरखं सुनाभं वै शैघ्ययोगान्न दृश्यते // 103 लोके प्रख्यातयशसं बाणमप्रतिमं रणे // 89 तस्य बाहुसहस्रस्य पर्यायेण पुनः पुनः / कत्थितानि क ते बाण तानि किं न विकत्थसे। बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्धनि // 104 अयमस्मि स्थितो युद्धे युध्यस्व पुरुषो भव // 90 शरीरेण प्रस्रवता रुधिरौघपरिप्लुतः / / कार्तवीर्यार्जुनो नाम पूर्वमासीन्महाबलः / अभवत्पर्वताकारश्छिन्नबाहुर्महासुरः // 105 सहस्रबाहू रामेण द्विबाहुः समरे कृतः // 91 चक्रं भूयः क्षेप्नुकाम बाणनाशार्थमच्युतम् / तथा तवापि दर्पोऽयं बाहूनां वीर्यसंभवः / तमुपेत्य महादेवः कुमारसहितोऽब्रवीत् / / 106 चक्रं ते दर्पशमनं करोति रणमूर्धनि // 92 कृष्ण कृष्ण महादेव जाने त्वां पुरुषोत्तमम् / दर्पसंजननान्यावन्नाशयिष्यामि ते भुजान् / मधुकैटभहन्तारं देवदेवं सनातनम् // 107 तिष्ठेदानीं न मेऽद्य त्वं मोक्ष्यसे रणमूर्धनि // 93 / लोकानां त्वं गतिर्देव त्वत्प्रसूतमिदं जगत् / -210 -