________________ 86. 15 विष्णुपर्व [86. 43 ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा / उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती / दुर्गकर्मणि संभारानुपलभ्य यथाविधि / / 15 तथेयं हि त्वया कार्या शक्तो ह्यसि महामते // 29 यथान्यायं निर्मिमिरे द्वाराण्यायतनानि च / मम स्थानमिदं कार्य यथा वै त्रिदिवे तथा / स्थानानि विदधुश्चात्र ब्रह्मादीनां यथाक्रमम् // 16 माः पश्यन्तु मे लक्ष्मी पुर्या यदुकुलस्य च // अपामग्नेः सुरेशस्य दृषदोलूखलस्य च / एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः / चतुर्दैवानि चत्वारि द्वाराणि विदधुश्च ते। कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् // 31 गृहक्षेत्रेन्द्रभल्लाटं पुष्पदन्तं तथैव च // 17 सर्वमेतत्करिष्यामि यत्त्वयाभिहितं प्रभो। तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु / पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति // 32 पुर्याः क्षिप्रं निवेशार्थं चिन्तयामास माधवः // 18 भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना / तस्य दैवी स्थिता बुद्धिश्चपला क्षिपकारिणी / चत्वारः सागरा ह्यस्यां विचरिष्यन्ति रूपिणः // 33 पुरी सा वै प्रियकरी यदूनामभिवर्धनी // 19 / / यदीच्छेत्सागरः किंचिदुस्रष्टुमिह तोयराट् / शिल्पिमुख्योऽस्ति देवानां प्रजापतिसुतः प्रभुः / ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तम // 34 विश्वकर्मा स्वमत्या. वै पुरी संस्थापयिष्यति // 20 एवमुक्तस्ततः कृष्णः प्रागेव कृतबुद्धिमान् / मनसा तमनुध्याय तस्यागमनकारणम् / सागरं सरितां नाथमुवाच वदतां वरः // 35 त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत / / 21 समुद्र दश च द्वे च योजनानि जलाशये / तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः / प्रतिसंहियतामात्मा यद्यस्ति मयि मान्यता / / 36 विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमखे स्थितः / / 22 अवकाशे त्वया दत्ते पुरीयं मामकं बलम् / विश्वकर्मावाच / पर्याप्तविषयाकारा समग्रा विसहिष्यति // 37 दैवेन मनसा क्षिप्रं तव विष्णो धृतव्रत / ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः / किंकरः समनुप्राप्तः शाधि मां किं करोमि ते // 23 समारुतेन योगेन उत्ससर्ज महार्णवः // 38 यथा स्याद्देवदेवेशख्यम्बकश्च यथाव्ययः / विश्वकर्मा ततः प्रीतः पुर्याः संदृश्य वास्तु तत् / तथा त्वं देव मान्योऽसि विशेषो नास्ति मे प्रभो // गोविन्दे चैव संमानं सागरः कृतवांस्तदा // 39 त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज / विश्वकर्मा ततः कृष्णमुवाच यदुनन्दनम् / एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् // अद्यप्रभृति गोविन्द सर्वे समधिरोहत // 40 श्रुत्वा विनीतवचनं केशवो विश्वकर्मणः / मनसा निर्मिता चेयं मया पू:प्रवरा विभो / प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः // 26 अचिरेणैव कालेन गृहसंबाधमालिनी // 41 श्रुतार्थो देवगुह्यस्य भवान्यत्र वयं स्थिताः / भविष्यति पुरी रम्या सुद्वारा प्राय्यतोरणा / अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम / / 27 / चयाट्टालककेयूरा पृथिव्याः ककुदोपमा // 42 तदियं भूः प्रकाशार्थं निवेश्या मयि सुव्रत / अन्त:पुरं च कृष्णस्य परिचर्याक्षमं महत् / मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः / / 28 चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते // 43 - 159 -