________________ 99. 46 ] हरिवंशे [ 100. 24 मायारूपेण तं दैत्यं मोहयत्यसकृच्छुभा // 46 ते पर्वतं रैवतकं परिवार्यावनीश्वराः / न चैषा तस्य कौमारे वशे तिष्ठति शोभना। विविशुर्योजनाढ्यासु स्वासु स्वास्ववनीष्वथ // 10 आत्ममायामयं रूपं कृत्वा शम्बरमाविशत् / / 47 ततः श्रीमान्दृषीकेशः सह यादवपुंगवैः / पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना। समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः // 11 लोककान्तस्य साहाय्यं करिष्यति मनोमयम // 48 स तेषां नरदेवानां मध्ये मधुनिषूदनः। प्रवेशयैनां भवनं पूज्या ह्येषा स्नुषा मम / व्यराजत यदुश्रेष्ठः शरदीव नभःशशी // 12 चिरप्रनष्टं च सुतं भजस्व पुनरागतम् / / 49 स तत्र समुदाचारं यथास्थानं यथावयः / इति श्रीहरिवंशे एकोनशतमोऽध्यायः // 99 // कृत्वा सिंहासने कृष्णः काञ्चने निषसाद ह // 13 राजानोऽपि यथास्थानं निषेदुर्वि विधेष्वथ / 100 सिंहासनेषु चित्रेषु पीठेषु च जनाधिपाः // 14 वैशंपायन उवाच / स यादवनरेन्द्राणां समाजः शुशुभे तदा / . ' हृतो यदैव प्रद्युम्नः शम्बरेणात्मघातिना। सुराणामसुराणां च सदने ब्रह्मणो यथा // 15 तमेव मासं साम्बस्तु जाम्बवत्यामजायत // 1 तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे / बाल्यात्प्रभृति रामेण मानेषु विनियोजितः / यदूनां पार्थिवानां च केशवस्योपशृण्वतः // 16 रामादनन्तरं चैव मानितः सर्ववृष्णिभिः // 2 एतस्मिन्नन्तरे वायुर्ववौ मेघरवोद्धतः / जातमात्रे ततः कृष्णः शुभं तत्पुरमाविशत् / तुमुलं दुर्दिनं चासीत्सविद्युत्स्तनयित्नुमत् // 17 निहतामित्रसामन्तः शक्रोद्यानं यथामरः // 3 तदुर्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत / यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः / संवेष्टितजटाभारो वीणासक्तैन बाहुना // 18 जनार्दनभयाञ्चैव न शान्ति लेभिरे नृपाः // 4 स पपात नरेन्द्राणां मध्ये पावकवर्चसाम् / कस्यचित्त्वथ कालस्य पुरे वारणसाह्वये। नारदोऽग्निशिखाकार; श्रीमाञ्शक्रसखो मुनिः // 19 दुर्योधनस्य यज्ञे वै समेयुः सर्वपार्थिवाः // 5 तस्मिन्भूमौ निपतिते नारदे मुनिपुंगवे / तां श्रुत्वा माधवी लक्ष्मी सपुत्रं च जनार्दनम् / तदुद्भूतमहामेघं दुर्दिनं व्यपकृष्यत / 20 पुरी द्वारावतीं चैव निविष्टां सागरान्तरे // 6 सोऽवगाह्य नरेन्द्राणां मध्यं सागरसंनिभम् / दूतैस्तैः कृतसंधानाः पृथिव्यां सर्वपार्थिवाः / आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययः // 21 श्रियं द्रष्टं हृषीकेशमाजग्मुः कृष्णमन्दिरम् // 7 आश्चर्य खलु देवानामेकस्त्वं पुरुषोत्तम / दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः / धन्यश्चासि महाबाहो लोके नान्योऽस्ति कश्चन // पाण्डवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः // 8 . एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः / पाण्ड्यचोलकलिङ्गेशा बाह्रीका द्रविडाः शकाः / / आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् // 23 अक्षौहिणीः प्रकर्षन्तो दश चाष्टौ च भूमिपाः / / एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये महीक्षिताम् / आजग्मुर्यादवपुरी गोविन्द जपालिताम् // 9 कृष्ण पर्याप्तवाक्योऽस्मि गमिष्यामि यथागतम् // - 184 -