________________ 1. 20] हरिनशे [2.7 कीर्त्यमानं शृणु मया पूर्वेषां कीर्तिवर्धनम् / / 20 / साध्यांम्तैरयजन्देवानित्येवमनुशुश्रुमः // 35 धन्यं यशस्यं शत्रुघ्नं स्वर्यमायुर्विवर्धनम् / उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे / कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् / / 21 आपवस्य प्रजासर्ग सुजतो हि प्रजापतेः // 36 तस्मात्कल्याय ते कल्यः समप्र शुचये शुचिः / द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् / आ वृष्णिवंशाद्वक्ष्यामि भूतसर्गमनुत्तमम् // 22 अर्धेन नारी तस्यां स ससृजे विविधाः प्रजाः / विष्णुः स्वयंभूर्भगवान्सिसक्षुर्विविधाः प्रजाः / दिवं च पृथिवीं चैव महिना व्याप्य तिष्ठति // 37 अप एव ससर्जादौ तासु वीर्यमवासजत् // 23 विराजमसजद्विष्णुः सोऽसृजत्पुरुषं विराट् / भापो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः। पुरुषं तं मनुं विद्धि तद्वै मन्वन्तरं स्मृतम् / भयनं तस्य ताः पूर्व तेन नारायणः स्मृतः // 24 द्वितीयमापवस्यैतन्मनोरन्तरमुच्यते // 38 हिरण्यवर्णमभवत्तदण्डमुदकेशयम् / स वैराजः प्रजासर्ग ससर्ज पुरुषः प्रभुः / तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति नः श्रुतम् // 25 नारायणविसर्गः स प्रजास्तस्याप्ययोनिजाः // 39 हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् / आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवेन्नरः / तदण्डमकरोहै, दिवं भुवमथापि च / / 26 आदिसगं विदित्वेमं यथेष्टां प्राप्नुयाद्गतिम् // 40 तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः। इति श्रीहरिवंशे प्रथमोऽध्यायः // 1 // अप्सु पारिप्लवां पृथ्वी दिशश्च दशधा दधे // 27 तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् / / . वैशंपायन उवाच / ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन्प्रजापतिम् // 28 स सृष्टासु प्रजास्वेवमापवो वै प्रजापतिः / मरीचिमध्यङ्गिरसौ पुलस्त्यं पुलहं ऋतुम् / लेभे वै पुरुषः पत्नी शतरूपामयोनिजाम् // 1 वसिष्ठं च महातेजाः सोऽसजत्सप्त मानसान्॥२९ आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः / सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः / धर्मेणैव महाराज शतरूपा व्यजायत / / 2 नारायणात्मकानां वै सप्तानां ब्रह्मजन्मनाम् // 30 सा तु वर्षायुतं तप्त्वा तपः परमदुश्वरम् / ततोऽसजत्पुनर्ब्रह्मा रुद्रं रोषात्मसंभवम् / भर्तारं दीप्ततपर्स पुरुषं प्रत्यपद्यत / / 3.. सनत्कुमारं च ऋषिं पूर्वेषामपि पूर्वजम् // 31 / स वै स्यायंभुवस्तात पुरुषो मनुरुच्यते / सप्त त्वेते प्रजायन्ते प्रजा रुद्रश्च भारत / तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते // 4 स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः // 32 वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत / तेषां सप्त महावंशा दिव्या देवगणान्विताः / प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत // 5 क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः // 33 काम्या नाम महाबाहो कर्दमस्य प्रजापतेः / विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च। काम्यापुत्राश्च चत्वारः सम्राट कुक्षिविराट् प्रभुः // यादांसि च ससर्जादौ पर्जन्यं च ससर्ज ह॥३४ / उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः / ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये / / उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् // 7